________________
११४ उपनिषद्वाक्यमहाकोशः
एतद्ध एतदमृतमभयमेवम[छांदो.४।१५।१ +८।३।४ एतदेव ब्रह्मापिसर्वज्ञमहामायमहावि० नृसिंहो.. ५।६ [+८७४+८1१०१८।११।१+ मैत्रा.१।२।। । एतदेव भद्र मेतद्धि महाविभूति नृसिंहो. ५।६
[नृसिंहो.८।२+८४: +८६+८७ एतदेव भीषणमेतद्धि महाविभूति नृसिंहौ. ५६ एतदमृतमभयमेतत्परायणम् प्रश्नो. १३१० एतदेव महदेतद्धि महाविभूति नृसिहो. ५।६ एतदमृतमेतदेतत्यम्
बृह.२।३।३,५ । एतदेव मृयुमृत्य्वेतद्धि महाविभूति नृसिंहो. ५।६ (ओं) एतस्मिनक्षरे संमुज्यते छां. उ. १६६६ एतदेव विष्श्वेतद्धि महाविभूति नृसिंहो. ५।६ एतदालम्बनं ज्ञात्वा ब्रह्म लोकेमहीयते कठो. २१७
एतदेव वीरमेतद्धि महाविभूति नृसिंहो. ५।६ एतदालम्बनं परन्, एतत्... ज्ञात्वा । कठो. २०१७ एतदालम्बन श्रेष्ठमेतवालम्बन परम कठो. २०१७
एतदेव सर्वतोमुखमेतद्धि महाविभूति नृसिंहो. ५।६ एतदिहामुत्रोपाधिनैराश्येनानुष्मि
एतदेव सूक्ष्माष्टाक्षरं भवति तारसा. २।१ मनः कल्पनं,एतदेव च नैष्कर्म्यम् गो. पू. २१२
एतदेवारंज्ञात्वायोयदिच्छतितस्यतत् मैत्रा. ६४ एतदुक्माऽतईदयाशाकायन्यस्तस्मै
एतदेवाक्षरं परम् । एतत्.. ज्ञात्वा कठो. २११६ नमस्कृत्वा.. मैत्रा. ६।३० एतदेवाक्षरं पुण्यम्
मैत्रा. ६४ एतदुपनिषदं विन्यसेत् .. आश्रमो. ५
_एतदेवाक्षर स्वरममृतमयं प्रविशति छां. १।४।५ (ख)एतदुपनिषदं विद्वान्य एवं वेद आरुणि. ५ ।
श. ५ एतदेवामृतं दृष्ट्वा (देवाः)तृप्यन्ति छांदो. ३६१ एतदु हास्या एतत्स यावदिदंप्राणिति गायत्र्यु. १
[३१७:१+३८.१+३।९।१ +३।१०।२ एतदु वास्था एतरस यावडेषु त्रिषु
एतदेवाहमेतद्धि महाविभूति नृसिंहो. ५६ __ लोकेपु तावद्ध अयति ह. ६।१४।१,२,३ एतदु हैवेन्द्रो विश्वामित्राय प्रोवाच १ऐत. २।४२. ५
एतदेवाहं मनुष्याय हिततमं मन्ये एतहग्वेदशिरोऽधीते . नारा. १
_यन्मां विजानीयात् को. उ. ३१ एतवेदो यजुद सामवेदो.. शिक्षा
। एतदेयकाक्षरं व्याख्यातम् दत्तात्रे. ११ कल्पोव्याकरणं ... सर्वाणि
एतदेवाग्रमेतद्धि महाविभूति नृसिंहो. ५।६ भूतानि (मतोभूतस्थनिःवसितं) सुबालो. २।१।।
एतदेपामुक्थम् [ह. १६।१।। +१।२।३ एतदेकशतं नाडीनां तासां शतं शतं
एतदेषां ब्रह्म [छान्दो.११६१ एफैकस्यां... प्रतिशाखा ...
बृह.१।६।१,२,३
एतदेषां साम भवन्ति तासु व्यानश्चरति
बृह.१।६।१,२,३ प्रश्नो. ३६ एतदेव (मनोनराश्य) च कर्म्यम् गो. पू. २।२।।
एतदैष्टिकं कर्ममयमात्मानमध्वर्युः एतदेव बलदेतद्धि महाविभूति नृसिंहो. ५।६ ।
__संस्करोति
को, उ. २६ एतदेव ततोभूय इत्येतदेव ततोभूयः छान्दो. ३।११।६
. एतदोजश्च महश्चेत्युपासीत छां.उ. ३।१३।५ एतदेव ननाम्येतद्धि महाविभूति
एतद्गृह्यमहं परम
भ.गी. १८७ नृसिंहो. ११६५ एतदेवनातिशयन्ते-नाति
एतद्ध तदनीशानानि ह वा भस्मै शीर्यन्ते (मा. पा.)
छा.उ.३।१२।३
___ भूतानि बलि हरन्ति १ ऐत. १।५।२ एतदेव नातिशीयन्ते [डान्दो. ३.१२॥३,४
। एतद्ध वै तज्जनको वैदेहो बुडिलमा. एतदेव नृसिंहमेतद्धि महाविभूति नृसिंहो. ५।६ स्वतराश्विमुवाच
बृह. ५।१४।८ एतदेव परमतत्वम् (मनोलयरूपं) मं. ना. ५।१ । एतद्ध पै तजनको देहो बुरिछएतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् शिवो. २०१७ माश्रितराश्विमुवाच
गायत्र्यु.५ एतदेव परं ध्यानमेतदेव परं तपः
एतद्ध व पूर्व विद्वांसोऽग्निहोत्रं (गणेशज्ञानम) ग. शो. १५ जुहुवांचक्रुः
कौ. उ. २१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org