SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आलामउपनिषद्वाक्यमहाकोशः आश्वयु. मालोमभ्य पानखेभ्यः प्रतिरूपं पाशापत्नी त्यजेद्यावत्तावन्मुक्तो (भास्मानं) छान्दो.८1८१ न संशयः। मैत्रे, २०१२ मात्रपनमाकाशा, आकाशेहीवेसर्व.. १पेत.३।१।२ (?) माशापराकाशौ तमावदेऽसौ बृह. ६।४।१२ भावपनं ह वै समानानां भवति पेत.३।६।२ माशापाशशतेबद्धाः भ.गी. १५१२ माययोरन्तरं न विद्यते त्रि.म.ना. ७५० भाशापिशावीमवमानयन्तम्, भावयोः पात्रभूतः सन् सुकृती भापत्कथं मां प्रविशेदसङ्गम मैत्रे. १११७ त्यक्तकल्मषः कालिको २ आशाप्रतीक्षे सात सुनृतांचेष्टापूर्त कठो. १२८ भावहन्ती वितन्वाना, कुर्वाणा... तैत्ति.११४१ आशाम्बरो ननमस्कागे...देवभाविद्यकमखिलकार्यकारणमा-(ज) तान्तरध्यानशन्यः प.ह.प. ११ __ मवियापार एव त्रि.म.ता.२१ माशाम्बरो न नमस्कारो न दारमाविरावीर्म एघि २ऐत.शां. पुत्राभिलाषी..परिवाटूपरमेश्वरः यानव. १ (१)माविर्भावतिरोभावसातास्वयमेव सर्वसा.५ माशा यातु निराशात्वमभावं माविर्भावतिरोभाव...जनस्य यातु भावना म. पू. ५।३८ स्थिरतां यान्ति भवसं.१।१८ आशा रशना, मनो रथः,कामः पशुः प्रा.हो.४३ आविर्भावतिरोभावहीनःस्वयंज्योतिः आशा वाव स्मरायसी छांदो.७१४१ साक्षीत्युच्यते सर्वसा.५ माशावैवश्यमुत्सृज्यनिदापासणसांबा अ. पू.५।७ माविर्भूतं च सृष्टयादौ प्रकृतेः आशाशरशलाकाढया दुर्जया पुरुषात्परम् । महो.५१७७ गणप.९ हीन्द्रियारयः आविर्भूतेऽनाराकाशे शनकैरवटेवाव. माशां मनुष्येभ्यः (मागायाति) छांदो.२।२२।२ कद्धातुकामः संविशति मैत्रा.६।२८ माशाः समस्ताःप्रतरन्ननु तमन्तस्तास्ता वसेत् पारमा. ८८ आविहि शरीरम् १पेत.३१६७ माशिष्ठोद्रष्टिोवलिष्ठः,तस्येयंपृथिवी तेत्ति. २१८ माविष्कृत मे तेनास्य यज्ञं.. आशीर्युक्तानि कर्माणि..नैव (मथ) आवि: सन्नभसि निहितं... कुर्यात्र कारयेत् । ना.प. ५/३२ अन्तर्हृदयाकाशं वितुदन्ति मैत्रा.६।२७ - आशेद्धो वै स्मरः..कर्माणि कुरुते छां.उ.७॥१४।१ आविस्सन्निहितं गुहाचरं नाम मुण्ड .२।२।१ आश्चर्यवञ्चैनमन्यः शृणोति भ.गी. २।२९ भावीन्माम, आवीद्वतारम् तैत्ति.१११२११ आश्चर्यवत्पश्यति कश्चिदेनं भ.गी. २।२९ भावृणोत्यपरा शक्तिः सा आश्चर्यवद्वदति तथैव चान्यः । भ.गी. २।२९ संसारस्य कारणम सरस्व.४३ आश्चर्यो ज्ञाता कुशलानुशिष्टः कठो. २७ मावृतं ज्ञानमेतेन भ.गी. ३१३९ आश्चर्यों वक्ता कुशलोऽस्य लब्धा.. कठो.२१७ आवृताज्यं संस्कृत्य पुंसा नक्षत्रेण आश्चर्योऽस्यवक्ताकुशलोऽलन्धा(मा.पा.)कठो.२७ मन्थं सन्नीय जुहोति बृह. ६३।१ आश्रमा इति तद्विदः वैतध्यो.२७ मावृत्तचक्षुरमृतत्वमिच्छन् कौ.उ.४।१ आश्रमास्त्रिविधा हीनमध्यमो. आवृत्तिं चैव योगिनः भ.गी. ८/२३ त्कृष्टदृष्टयः अद्वैतो.१६ आवृत्तोतुविनष्टायांभेदेभातेऽपयाति.. सरस्थ.१५ माश्रमेष्वेवावस्थितस्तपस्वीचेत्युच्यतं मैत्रा.४३ मावेदितोऽसौ याष्टीकनकाय.... महो. २१ आश्रयाश्रयहीनोऽस्मि मैत्रे.२५ मावेशतसो ज्ञानमर्थानां आश्रित्य मामकपदं हदि भावयस्व वगहो.२१४५ छन्दतः क्रिया घायुर्वे. १२ आश्वयुक्छुक्लपक्षस्य द्वितीयायुतं भाशया तितामेति ( मनः) महो. ६७५ फलम । अन्नेन वाऽथवा इतिहा.९० मैत्रा.६।३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy