SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आयत आयतनं वै जनानां मनो वा मायतनं ( मा.पा. ) आयतनं स्वानां भवति (?) यातनाय स्वाहेत्यमा वाज्यस्य हुत्वा मन्धे सम्पातं.. आयत मेकांगुलं पादतरोरस्य मूलं ( पुण्डू ) आयुः प्राणः प्राणो वा आयुः आयम्य तद्भावगतेन चेतसा (धनुः) आयस्मिन्सप्त पेरवः आयातुवरदादेवीव्मक्षरं ब्रह्मसंभितम आयासाय स्वाहा आयुधानामहं वज्रम् माथुरनु सन्तनुतेति आयुरन्नं प्रयच्छति उपनिषद्वाक्यमहाकोशः बृ. उ. ६/११५ बृ. उ. ६।११५ Jain Education International छां. उ. ५/२/५ नारदो १ कौ. उ. ३१२ मुंड. २१२/३ चित्त्यु. १९१६ महाना. ११/६ चिरयु. २०/१ भ.गी. १०।२८ छांदो. ३।१६/६ ... महो. ३।१० आयुरायासकारणम् आयुद अने हविषो जुषाणो घृतप्रतीको... आयुर्यशःकीर्तिज्ञानैश्वर्यवान् भवति आयुपासनेऽमृतम् सहवे. ६ नृ. पू. ११३ बृ. उ. ४|४|१६ सहवे. ६ आष्टे विश्वतो दधदयमभिर्वरेण्यः आयुःपल्लव कोणाप्रलम्बाम्बुकणभङ्गुरं महो. ३९ आयुः पृथिव्यां द्रविणम् महाना. १११२ मायुस्तत्त्वबलारोग्यसुखप्रीतिfaawal:... मायुः प्रज्ञां च सौभाग्यं देहि मे चण्डिके शुभे आयुः प्रज्ञां तथा शक्ति प्रसमीक्ष्य.. (?) आ ये धामानि दिव्यानि तस्थुः आरण्यान् प्राम्याश्च ये [पु.सू.८ [+त्रा.सं. ३१।६ + तै. आ. ३।१२।४ आरण्याः पशवो विश्वरूपाः मान्यकर्मणिक्षीणे व्यवहारोनिवर्तते, कर्मक्षये त्वसौ नैव शाम्ये यान सहस्रतः वनदु. २५ शिवो. १६ ऋ. श्वेता. २५ भ.गी. १७/८ आर्तमिव वा एष तन्मेने मं. १०/९० । चियु. १२/४ चित्त्यु. ११/१२ १ अवधू. १९ सहवे. १० आरंभेथामनुसंरभेथां समानं पंथा.. आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः । तेषां श्वेता ६।४ आलोक आरभ्य कुतपे श्राद्धं... • रौहिणीं नैव लक्ष्येत् आरभ्य चासनं पश्चात्.. स्रवंतममृतं पश्येत् आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निवृत्तिश्चेत्यवस्था च.. आरम्भच घटश्चैव पुनः परिचयस्तथा । निष्पत्तिचैव.. चतस्र स्तस्य भूमिका : ( प्रणवस्य ) आरामात्रोऽप्यपरो ( ह्यवरो) पिदृष्टः आराधयेद्राघवं चन्दनाद्यैः आराध्यो भगवानेको... स एव सर्वोपास्यः... आराममस्यपश्यन्तिनतंपश्यंतिकञ्चन आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम आरुरुक्षोर्मुनेर्योगम् आरूढ पतितापत्यं कुनखीश्यावदन्तकः.. नैव संन्यस्तुमर्हति आरोग्यं रूपवत्ताच.. शुद्धानेन भवति हि | आरोपितस्य जगतः परिपालनेन आरो हृदो मुहूर्ता येष्टहा आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहिने... ... एकरूपत्वम For Private & Personal Use Only इतिहा. ५९ जा. द. ५/५ १ यो. त. २० वराहो. ५/७१ श्वेता. ५/८ रा.पू. ७१५ भवसं. २।६० बृह. ४ | ३ | १४ आरुणि. १ भ.गी. ६।३ ८५ आर्तवोऽस्म्याकाशाद्योने: सम्भृतो... आर्तो जिज्ञासुरर्थार्थी अस्विज्यं करिष्यन्वाचि स्वरमिच्छेत आर्द्र ज्वलति, ज्योतिरहमस्मि आर्द्रे सन्दीप्तमसि विभुरसि प्रभुरसि (मा.पा.) आर्द्रै सन्दीप्तमसि विभूरसिप्रभूरसि आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरण सम्भिन्नबोधः स त्वपदाभिधः आललाटादाचक्षुषोरामुनरावमध्यतश्च ( भस्मत्रिरेखाः) आलोकयन्तं जगदिन्द्रजालमा पत्कथं मां प्रविशेदसङ्गम् सं. सो. २/३ भवसं. ४।१० वराहो. २२६५ कौ. उ. ११३ . शाण्डिल्यो. ११३ आर्षे. २।१ कौ. उ. ११६ भ.गी.७/१६ बृ. उ. १।३।२५ महाना. ६/७ बृ. उ. ६१३१४ बृ. उ. ६।३।४ अध्यात्मो. ३१ का. रु.४ मैत्रे. १।१७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy