SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आत्मन्ये उपनिषद्वाक्यमहाकोशः आत्मसं मात्मन्येव च सन्तुष्टः भ.गी.३३१७ ब्रह्मात्मप्रकाशं शून्यं जानन्तआत्मन्येव धत्ते मैत्रा. ६३४ स्तन्नैव परिसमाप्ताः नृसिंहो. ६।३ मात्मन्येव नृसिंहेदेवेपरेब्रह्मणिवर्तते नृसिंहो.२।३ आत्मरतिरात्मकीड आत्ममिथुनः छान्दो.७।२५।२ मात्मन्येव पश्यमानो गुहाविह आत्मरूपमिदं सर्वमात्मनोऽन्यन्न रणमेव निश्चयेन झात्वा.. मं.बा.३।१ किञ्चन । सर्वमात्मा ते.बि.४।६१ आत्मन्येव वशं नयेत भ.गी. ६२६ आत्मरूपं तमालोक्य ज्ञानरूपं.. ब्र.वि. ७७ आत्मन्येवात्मना तुष्टः भ.गी. २१५५ आत्मरूपः शिवः शुद्धः (पाठः) २ आत्मो .२ आस्मन्येवात्मना लीनो... आत्मवत्सर्वभूतानि परद्रष्याणि लभते महिमासिद्धिं अमन.११६५ लोष्ठवत् । स्वभावादेव,नभयामात्मन्येवात्मना व्योम्नि यथा द्यः पश्यति, स पश्यति अ.पू. ११३८ सरसि मारुतः महो.५।११९ • आत्मवत्सर्वभूतानि पश्यन् मात्मन्येवात्मानं पश्यति । भिक्षुश्चरेन्महीम् ना.प.४।२२ (पश्यत्-पाठः)[यह.४।२।२३+ सुबा.९।१४ आत्मवन्तं न कर्माणि भ.गी. ४.४१ आत्मन्येवात्मानं बिभर्ति २ ऐत.४.१ आत्मवश्यविधेयात्मा भ.गी. २०६४ मात्मन्येवावतिष्ठते भ.गी.६।१८ (अथ)आत्मविदुत्क्षिप्य ब्रह्मणे आत्मन्येवास्य शान्तात्मा मूकान्ध प्रायच्छत्तत्रानन्दी... मैत्रा. ६।३३ बधिरोपमः म.पू.५।११५ आत्मविदो ज्ञानिन उत्पद्यन्तेलीयन्ते सामर. २२ आत्मन्विनी हास्य प्रजा भवति बृह.२।१९१३ आत्मविद्यातपोमूलंतद्ब्रह्मोपनिषत्परं श्वेता. १६१६ आरमन्ध्यनेन स्यामिति बृह.१०२।७ [ना.प.९।१२+ ब्रह्मो.२३ मात्मप्रकाशरूपोऽस्मिात्मज्योती.. ते.बि.३।१० आत्मविद्या मया लब्धा सरस्व.३५ (१)आत्मप्रकाशं शून्यं जानन्त: नृसिंहो.६।३ आत्मविन्मोक्षमन्त्रैवैधातवीयैः.. ना.प. ३१७७ आत्मप्रबोधोपनिषन्मुहूर्तमुपासित्वा आत्मत्वेनतदासर्व नेतरत्तत्र चाण्वपि यो.शि.४।९ _न स पुनरावतते आ.प्र.३२ आत्मश्राद्धं विरजाहोमं कृत्वा पह.प.५ मात्मबुद्धिप्रसादजम् भ.गी-१८३७ आत्मश्राद्धे आत्मपितृ-पितामहान् मात्मप्रयत्नसापेक्षाविशिष्टा मनो. ना.प.४१३९ (अर्चयेत्) गतिः, तस्या ब्रह्मणि संयोगो आत्मसत्यात्मसाक्षी सतां योग इत्युच्यते बुधैः भवसं.३११२ धर्मः प्रतापवान् (मा. पा.) छां.उ.६१७ मात्मभावंचचिन्मात्रमखण्डै करसंविदुः ते.बि.२।२६ आत्मसत्यानुबोधेननसङ्कल्पयतेयदा अद्वैतो. ३२ आत्मभावा मण्डलमुपासते सामर.७५ आत्मसन्निधौ नित्यत्वेन प्रतीयमान मात्मभूतस्य स्वमात्माऽसि कौ.उ.१६ आत्ममन्त्रसदाभ्यासात् परतत्त्वं ___ आत्मोपाधिर्यस्तल्लिङ्गशरीरं प्रकाशते यो.शि. २।१८हग्रन्थिरित्युच्यते सर्वसारो. ५ आत्ममात्रेण यस्तिष्ठत्सजीवन्मुक्त:.. ते.चिं.४१ प्रारमसम्भाविता: स्तब्धाः भ.गी.१६।१७ आत्ममायारतं देवमवधूतं दिगम्बरम् शाण्डि.३।२।२ (अथ खलु) आत्मसम्मितमतिमृत्यु भात्मक्रीड आत्ममिथुन आत्मानन्दः छांदो. ७।२५।२। सप्तविध सामोपासीत छांदो.२।१०।१ जात्मक्रीडमात्मरतिःक्रियावान(आत्मा)छांदो. ७।२५।२ आत्मसम्मितमाहारमाहरेदात्मवान्यतिः सं.सो. २।५९ मात्ममिथुन मात्मानन्दः स स्वराट् छांदो.७२५।२ | आत्मसंयमयोगानौ - भ.गी. ४२७ आत्मरतय आत्मक्रीडा बात्ममिथुना आत्मसंज्ञः शिवः शुद्ध एक आत्मानन्दाः प्रणवमेव परं-- एवाद्वयः सदा २ आत्मो . १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy