SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आस्मतो उपनिषद्वाक्यमहाकोशः आत्मन्या. आत्मतो मन्त्रा आत्मतः कर्माणि छांदो. १२६६१ आत्मना विन्दते वीर्य विषया..ऽमृतं केनो. २।४ आत्मतो वागात्मतो नाम छांदो. ७।२६।१ आत्मना हि कर्म करोति बृह. १४.१७ आत्मतो विज्ञानमात्मतो ध्यानम् छांदो. ७।२६।। (?)आत्मनि पुरुष एत...ब्रह्मोपासते बृह. २।१।१३ मात्मध्यानयुतस्त्वनेन विधिना यो चू. १०७ आत्मनि खल्वरे दृष्टे आते गते आत्मनत्याकाशःसम्भूतः [तै.२.१।१+ यो.चू. ७२ । विज्ञात इदं सर्व विदितं... बृह. ४।५।६ (तस्मात् ) आत्मन एवं त्रैविध्यं | आत्मनि ब्रह्मण्येवानुष्टुभं जानीयात् नृ. पू. ११७ सर्वत्र योनित्वम् नृसिंहो, ९।४ । आत्मनिष्ठं कर्तृगुणं वास्तवं वा आत्मन एवास्य तत्कृतं भवति ३ ऐत. २०४।३ द्वितीयकः ( भ्रमः) अ.पू. १।१४ आत्मन एष प्राणो जायते प्रश्रो. ३१३ आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य छां.उ.८।१५१ (एवमेव) आत्मनः सर्वे प्राणा: आत्मनि हैवास्य तद्वैश्वानरेहतस्यात् छां.उ.५।२४।४ __ सर्व लोकाः... व्युच्चरन्ति बृह.२।१।२० (अथ) आत्मनेन्नाद्यमागायत् बृह. ११३।१७ आत्मनः सुक्ष्मशरीरमिदमेवोच्यते ग. शो.४।४ आत्मने वा यजमानाय वा बृह. शश२८. आत्मनस्तावेतार्काश्वमेधौ..(मा.पा.) वृ. उ. ११२१७ आत्मने सर्वदेवाय..भूताय..मन्यते ग.शो. २।१ आत्मनस्तुकामायक्षत्रंप्रियं भवति+ बृह. २।४।५ ! आत्मनेऽस्तु नमो मथं सं.सो. २१३१ मात्मनस्तु कामाय जायाप्रियाभवति+ बृह. २।४।५ । आत्मनैवसहायेनसुखार्थीविबरेदिह ना.प. ३।४४ मात्मनस्तुकामायदेवाः प्रिया भवन्ति+ बृह. २।४।५ आत्मनवात्मानं परमं ब्रह्म पश्यति नृसिहो. ६०२ आत्मनस्तु कामाय पतिःप्रियोभवति+ बृह. २।४।५ आत्मनवात्मनो विप्र धारयेआत्मनस्तुकामायपशवप्रियाभवन्ति+ बृह. ४।५।६ दात्मनाऽऽत्मनि दुर्वासो. २१७ आत्मनस्तुकामायपुत्रा:प्रियाभवन्ति बृह. रा४५ आत्मनाऽन्यज्जगन्नास्ति ते. बि. ६४५ आत्मनस्तु कामाय भूतानि आत्मनोऽन्यत्सुखं न च त. बि.६४५ प्रियाणि भवन्ति+ बृह. २।४।५ आत्मनोऽन्यन्न किञ्चन [ते.वि. ४।६१+६४० आत्मनस्तु कामायलोकाःप्रियाभवन्ति+ बृह. २।४।५ आत्मनोऽन्यन्नहि कचित अ. पू. ५५९ आत्मनस्तु कामाय वित्तं प्रियं भवति+ बृह.२।४।५+ । आत्मनोऽन्यन्नहि कापि [ते.बि. ६४६,४७ मात्मनस्तुकामायवेदाः प्रिया भवन्ति बृह.४।५।६ आत्मनोऽन्या गति स्ति ते. बि. ६।४५ मात्मनस्तु कामाय सर्व प्रियं भवति+ बृ.उ.२।४।५ आत्मनो महिमा बभूव ब्रह्मो.१ मात्मना चेन्जीवति प्रधिनागादित्याहु: बृह.१।५।१५ (१) आत्मनोयद्यत्कामयतेतत्तत्समते बृ.स.१।४।१५ आत्मना जायते प्राणो मनः , आत्मनो वा अरे दर्शनेन श्रवणेन सर्वेन्द्रियाणि च अनु.सा.३ मत्या विज्ञानेनेदर विदितम् बृ.उ.२।४।५ मात्मनाऽऽत्मनि तृप्तोऽस्मि आत्मनो वैश्वानरस्य मूव सुतेजाः छां.स.४।१८।२ ह्यरूपोऽस्म्यहमव्ययः ते.बि. ३।२८ (?)आत्मन्नेव सायुज्यमेति मैत्रे.४१ मात्मनाऽऽस्म नि सन्तृप्तो आत्मन्नेव सायुज्यमुपैति मैत्रा.४।१४ नाविद्यामनुधावति [अ.पू.४।३+ वराहो.३।२१ आत्मन्यग्नीन्समारोप्य सोऽग्निमात्मनाऽऽत्मानमभिसम्बभूव महाना.२।७ होत्री महायतिः सं.सा.२११०० (?) मात्मना परास्य द्विषन्भ्रातव्यो आत्मन्यतीते सर्वस्मात्सर्वरूपे... भवति...(मा.पा.) बृ.उ. १३७ को बन्धः अ.पू. २।२५ मात्मनाऽऽत्मानमुद्धरेत् ना.प ५।४. आत्मन्यनात्मभावेन व्यवहार... मात्मना पिहिता गुहा इतिहा.१७ यत्तदस्तेयमित्युक्तं जा.द.१।१२ +वाक्यांते इति चिहांकितानि वाक्यानि तस्यामेवी- आत्मन्यात्मानमीडया व्याधिस्थोनिषदि भध्याये ४ ब्राह्मणे ५ सन्ति । ऽपि विमुच्यते शांडि.११७४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy