SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सग्गह ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५ . [ सच्च स्वर्गप्रयाणकम् । प्रभ० १०२ । | सङ्घातपरिशाटकरण-करणस्य तृतीयभेदः । पाव. सग्गह-जं करग्रहेणोस्वान्तं तं सग्गहं । नि. चू० तृ. ४५८ । सचक्कार । नि. चू.प्र०२०६अ। सङ्कट-सकुलः । प्रभ० १६ सचमक्कारया-सचमत्कारता साशकृता । बृ० दि. २१२ सङ्कटद्वार-क्षुद्रद्वारः । आचा. ३२९ । आ । सङ्कलन-गणितम् । ठाणा० ४७८ । सङ्कलन-गणित- सचिट्ठ-सचेष्टः-सक्रिय। । दश० १०९ । । विशेषः। नंदी०२३८। सचित्त-पृथिव्यादि । आव २२८। सचित्तं-अण्डकादि । सङ्कलनादिकं- । ठाणा० २६३ ।। दश० १५५ । सङ्कलिका-सूत्रकृताङ्गस्य पञ्चदशमाध्ययनाम, अस्याध्य. सचित्तखंध-द्विपदाऽपदचतुष्पदरूपः सचित्तस्कन्धः । विशे० यनस्यान्तदिपदयोः सकलनात् सङ्कलिका । सूत्रों ४२४ । २१३ । सचित्तद्रव्यपरिधनः-जीर्णशरीर: स्थविरका जीणंवृक्षो सङ्कलित-गणितविशेषः । ज० प्र० १३७ । वा । आचा० ३५ । सङ्कलितादि । ठाणा, ४९७ । सचित्तनिक्खेवण-सचित्तनिक्षेपण तीह्यादिष्वन्नादेनिक्षेपसङ्कीर्णभाषा-शोरसैन्यादिः । ज० प्र. २५९ । । णम् । आव० ८३८ । सकुल-ग्रामविशेषः । आधासम्भवदृष्टान्ते जिनदत्तश्राव. सचित्तपडिबद्धाहार-सचित्तप्रतिबद्धाहारः वृक्षे प्रतिबद्धाकस्य भद्रशिलग्रामनिकटे ग्रामः । पिण्ड ६३ । हारः । आव. ८२८ । सङ्क्लिश्यमानक-उपशमश्रेणितः प्रच्यवमानस्य तूक्ष्म- | सचित्तपरिणाए-सचेनाहार: परिशातः-तस्वरूपादिपसम्परायम् । ठाणा० ३२४ । रिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावसङक्षेपः-समास:-भेदेष्वन्तर्भावः । भग० ३५७ । कः । सप्तमी प्रतिमा । सम० १९ । सङ्घडिमनादर-यत्रेवासो सङ्खडिः स्यात्तत्र न गन्तव्यम् । सचितरए-सचित्तरजः- अरण्ये वातोद्भूतपृथिवोरजः । आचा० ३२६। श्राव. ७३२ । सङ्ख्या-परिच्छेदो वस्तुनिर्णय इत्यर्थः । (?) २३२ । सचितसंयिस्साहास-सचित्तसंयिसाहारः सचित्तपुष्पवल्ससङ्गम-परग्रामदूतीत्वदोषविवरणे सुन्दरस्य जामता । यादिमिश्राहारः । आव० ८२८ । पिण्ध. १२७ । | सचित्ताणं दवाणंविउसरणया-सचित्तनो द्रव्याणां-पु. सङ्गमस्थविर-कृतिकर्मणि नित्यवासविषये उदाहरणम् । पताम्बूलादीनां व्यवसरणं ब्युक्सर्जनम् । ज्ञाता० ४६ । आव० ५१७ । कीडनधात्रीदोषविवरणे आचार्याः । सर्नचलय-सपिचक्षुः । प्रभ. २५ । पिण्ड० १२५ । सचिव-सचिव:-वस्त्रः । व्य०वि० १२५ था। सङ्गर-कथनम् (?) : सङ्गरः । नंदी० २१ । सचो-शक्रदेवेन्द्रस्याग्रमहिषो । जीवा० ३६५ । सङ्ग्रहणि-अर्थे प्रकारः । सम० १०६, १११ । सच्च-सस्थ:-आगमः । आचा. १६९ । सत्यं -ऋतं तपा) सङ्ग्रहपरिज्ञा-बालदुर्दलग्लाननिर्वाहबहुजनयोग्यक्षेत्रग्रह- संयमो वा । आचा० १९५ । सत्यं-अविसंवादनयोमा: णक्षणादि चतुर्भेदभिन्ना । उत्त ४० । द्यात्मकम् । उत्त०५६५ । सत्यं-सद्भयो-जीवेभ्यो हितसनामरथः । जीवा० १८९ । ताया प्रतिज्ञातशूरतया वा । ठाणा० ३५३ । सत्त्य:सङ्का-चातुर्वर्णः श्रमणादिसङ्घातः । (?)। संयमः सदागमो वा । उत्त० २६४ । सद्भयो-जीवेम्यो। सङ्घात-संपीडनम् । उत्त• ६३१ । सङ्घातः । नंदी० ४३।। हितः सस्य-संयमः । ठाणा. ६ | सत्यः-संघमः। सङ्घातकरणं-करणस्य तृतीयभेदः । आव० ४५८ । सम० २७ । सद्भयो हितः सत्त्यः संयमः । बवा (१०७१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy