________________
सग]
प्राचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ सग्गपयाणग
आ।
सखा-मित्रम् । आचा. १०.।
| सगडीसागड-शकट्यो-गुन्त्रिका- शकटानां पत्रिविशे. सखि खिणिय-सकिङ्किणीकः । शुद्रष्टिकोपेतः । ज्ञाता षाणां समूहः । भग०६६८ । शकट्यो:-गात्रयः शकटानो
समूहः शाकटं च शकटीशाकटम् । ज्ञाता. ११८। सखुइ-सबाजं यदि वा सह क्षुद्रः सिंहमार्जारादिः । सगड्डड्डिसंठिय-शकटोद्धिसंस्थितं रोहिणीनक्षत्रसंस्थानम् । आचा० ३६२।
सूर्य १३० । सखेतं-सक्रोशयोजनमात्र क्षेत्रम् । बृ० वि० १४. आ। सगडुद्धिसंठिय-शकटोद्धिसंस्थितः । सूर्य० ७३ । नि० चू० प्र० १८ अ ।
सगडुद्धी-शकटोदिः । आचा० १५ । सगथ-सग्रन्थ-श्वशुरकूलसम्बम्घसम्बद्धः शालकशालिकाविसगपाय-अप्पणिज्जो सण्णामत्तओ। नि० ०म० १६३ । प्रभ० १४० । सगजिए-सजितः-मुक्तमहाध्वनिः । ज्ञाता. २४ । सगर-जम्बूभरते द्वितीयचक्रवर्ती। सम० १५२ । सगर:सगड-शकटं सुभद्राभद्रवाहपुत्रशकटनामा विपाकेऽध्ययनम् । परिनिर्वृतः चक्रवतिविशेषः । उत्त० ४४० । सगर:ठाणा० ५.७ | शक्नोति शक्यते वा धान्यादिकमनेन राजशार्दुलः, द्वितीयचक्रवर्ती । बाव० १५९ । सागर:वोदुःमिति शकटम् । उत्त० २४७ । शकटं-गड्डुकादि। चक्रवर्तीविशेषः । प्रज्ञा० ३०० । अर्धपञ्चशतधनु:कायः । अनु० १५६ । सबमेतं कृतम् । नि. चू० तृ. १३८ विशे० २०२ । चक्रवर्ती । विशे• ४६ । था। शकट प्रतीतम् । जीवा० २८। । शकटं-गन्त्री । सगरचक्रवर्ती-सुबुद्धिमहामात्यवानु । नंदी० २४२ । प्रश्न० ८ । भग० २३७ । शकट-मन्त्री। प्रश्न. १६१,सगारदअ-सह अगारेण वर्तत इति सागारो पहस्था ६. । शङ्कट:-शकटाभिधसार्थवाहसुतः, दुःखविपा काना तयोर्द्वयं तादेव द्वौ । बोष. १६ । चतुर्थमध्ययनम् । विपा. ६५ ।
सगरसुत-ज्वलनप्रमनागाधिपकृतोपद्रववान् । ज० प्र० सगडतित्तिरी-शकटतित्तिरी शकटयुक्ता तित्तिरी । दश. २२३ । सगरचक्रवर्तीपुत्रः । याव० १६६ ।
सगह-संगहरग्रहेणाकान्तं तत् । व्य.प्र. ६३ अ । सगडभि-स्वद्भित-स्वकृतमनेकजन्मोपातं कम्मं मिन- सगा-म्लेच्छविशेषः । प्रज्ञा० ५५ । तीति स्वकृतभित् आचा० १७१ ।
सगार-सापरः-सह आयारेण वर्तत इति ग्रहस्थः । औप० साडमुह-शकटमुखं-उद्यानविशेषः । आव० १४७ । शक- १६ । रमुख-उद्यानम् । आव० २१० । शकटमुखम् । ज. सगास-सकाशं-मूलम् । ओघ० २० । प्र० १५० ।
सगि-सकृत् । व्य. द्वि० २७५ अ। सगडलट्टणोपएसबद्ध-शाकटलटुनी( कट )प्रदेशबद्धः । सगिहगमणं-स्वगृहगमनम् : ज्ञाता० १६६ । भाव. ४१७ ।
सगीतार्थ-प्रत्त्युच्चारणसमर्थः । नि. चु० प्र० ३२२ सगडबट्टा-शकटवत्तंनो। आव० २५८, ५१४।
आ: सगडवूह-शकटव्यूहः-शकटाकारः सैन्यविन्यासविशेषः । सगेवेच-सह प्रैबेयकेण-प्रोवाबन्धनेन ययाभवति तथा । प्रभ० ४७ । कलाविशेषः ज्ञाता. ३८ । युद्ध रच. ज्ञाता. २६ । नाविशेषः । निर०१८ ।
सगोप-परस्परबाहगुम्फनं स्तनोपरिमकंटबन्धमिति । उत्त० सगडाल-शकटाल:-योगसङ्ग्रहे शिक्षा दृष्टान्ते कल्पकबंश- ४०४ । प्रसूतो नवम नन्दराजमन्त्री । आव०६७. शकटाला सग्ग-सर्गों-योमः । विशे० १५० । स्वर्ग:-देवलोकदेशः स्थूलभद्रपिता । उत्त० १०४, १०५ । शकटाल:-नवमे प्रस्तटः । मग• २२।। मन्दे कल्पकवंशप्रसुतः । आव. ६९। .. | सग्गपयाणग-स्व गन्तब्ये प्रयाणकमिव-मनमिव. पद
(१०७०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org