________________
चूडो ]
জামাযগীমানৰণালঙ্কুিলিন:
[छुरिमा
चूडो-वलयाक्सी।
देश्य एव वक्ष्यते ) चेडो-बालः ।
छिडं-चूग छत्रं धूपयन्त्रं च । चेलुंपुं-मुसलम् ।
छिप्पं भिक्षा पुच्छं च। चोट्टी-शिखा।
छिक्क-स्पृष्टं भुतं च । चोढो-बिल्वः ।
छिक्कोअणो-असहनः । चोतं-प्रतोदः ।
छिक्कोट्टली-अहिरवः पादाम्या धान्यमलनं गोमयखण्डं च ।। चोप्फुच्चो-सस्नेहः ।
छिक्कोलिअं-तनु। चोरलो-श्रावणकृष्णचतुर्दशी।
णिण्णच्छोडणं-शीघ्रम् । चोलो-वामनः ।
छिण्णालो-जाराः ।
छिण्णो-जार। छंकुइ-कपिकच्छुः ।
छिण्णाभवा-दूर्वा । छटो-जलच्छटा शीघ्रश्चेति ।
छित्तं-स्पृष्टम् । छहल्लो-विदग्धः।
छिद्दो-लघुमत्स्यः ।
छिप्पंती-व्रातभेद उत्सवभेदश्चेति । छऊअं-तनु । छडक्खरो-स्कन्दः ।
छिप्पंदूर-गोमयखण्डं विषमं च । छडा-विद्युत् ।
छिप्पालुअं-पुच्छम् । छद्वी-शय्या ।
छिप्पालो-सस्यासक्तो पौः । छप्पती-नियमविशेषो यत्र पद्म विख्यते ।
छिप्पिडी व्रतोत्सवभेदः पिष्टं च । छप्पण्णो-विदग्धः।
छिप्पोरं-पलालम् । छमलमओ-सप्तच्छदः ।
छिल्लं-छुद्रं कुटी च वृत्यन्तरमपाति । छलिओ-विदग्धः ।
छिल्लरं-पल्वसम् । छल्ली-स्वक् ।
छिल्ली-शिखा । छवडी-चर्म ।
छिवओ-समूहो नीवी च । छाइल्लो-प्रदीप: सहशः ऊनः सुरूपश्च ।
छिवि-इक्षुखण्डम् । छाईओ-मातरः।
छि-कृत्रिमम् ।
छिन्वोल्लो-निन्दार्थ मुखविकृतणम् । छाओ-बुभुक्षितः कुशश्च । छाणं-धान्यादिगलनं पोमयं वस्त्रं चेति ।
छिहंडओ-दधिसरः । छाया-कोतिभ्रंमरी च।
छिहिडिभिल्लं-दधि । छारयं-इक्षुशल्क मुकुल च ।
छुछई-कपिकच्छूः। छारो-अच्छमल्लः ।
छुछुमुसयं-रणरणकः । छासो-तक्रम् ।
छुद-बहु । छाही-गगनम् ।
छंद्धहीरो-शिशुः शशी च । छिछओ-देहो जारश्च ।
छुई-बलाका । छिछटरमण-चक्षुः स्थमन क्रीडा ।
छुरमड्डो-क्षुरहस्त: नापितः । छिछोली-राहली ( वाहली शब्द अघुजलप्रवाहवाचको छुरिआ-मृत्तिका ।
( २२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org