SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ चवेडी ] चवेडो-सपुटम् श्लिष्टं करसंपुटम् । चवेणं वचनीयम् । चट्टननं । चाउला- तण्डुलाः । चाडो - मायावी । चारणओ-ग्रन्थिच्छेदकः । चारवाओ - ग्रीष्मानिलः । अल्पपरिचित सेद्धान्तिक शब्दकोष:, भा० ५, परि० १ चिल्लिरी - मशकः । चिल्लूरं - मुसलम् । चिल्लो-बालः । चोट्टीभल्ली | चीही मुस्तोद्भवं तृणम् । चुंचुओ-शेखरः । चुंचुणिआ च्युतं प्रतिरवो रमणमम्लिका मुष्टिद्यूतं यूका चुंचुमाली - अलसः । चुंचुलिअं - अवधारितं सतृष्णता च । चुंचुलिपूरो- चुलुकः । छो- परिशोषितः । चारो - पियालवृक्षो बन्धनस्यानमिच्छ चेति । चालवासो - शिरोभूषणभेदः । चिचइओ - चलितः । चिचगी-घरट्टिका | चिचा-अम्लिका | चिचिणी-अम्लिका | चिधालं रम्यं मुख्यं च । चिफुल्लणी - स्त्रीणामधोरुकवस्त्रम् । चिक्का - अल्पं चिक्खल्लो - कर्दमः । चिचचं - रमणम् । चिचरो - चिपिटनासः । चिच्ची - हुताशनः । चिच्चो- चिपिटनासः । चित्तठिओ-परितोषितः । वस्तु तनुधारा चेति । चित्तदाऊ - मधुपटलम् । चित्तलं मण्डित रमणीयम् । चिद्दविओ-निर्नाशितः । चिमिणो- रोमशः । चिरया-कुटी । चिरचिरा-3 - जलधारा । चिरिक्का - चर्ममय जलभाण्डम्, तनुधारा प्रत्यूषश्चेति । चिरिचिरा - जलधारा । चिद्दिहि-दधि । चिरिहिट्टी - गुञ्ज । चिलिचिचलं - आर्द्रम् । चिलिचील आर्द्रम् । चिल्ला - शकुनिकारण: पक्षी । Jain Education International चुंभलो - शेखरः । चुक्कुडो-छागः । चुक्को - मुष्टि: । चुज्जं - आश्चर्यम् । थुञ्चुलो - चञ्चुवलकश्च । चुडुप्प-त्वग्विदलनम् । चुडुप्पा-श्वक् । चुडुलो - उल्का । चुग्णओ - विअरओ इति धनपाला आघात इति । चुणओ- चण्डालोऽल्पो बालो मुक्तम्छम्दोऽरोचको व्यक्ति करचेति । चुणिओ- विधारितः । चुणइओ - चूर्णाहतः । चुण्णाआ-कला | चुणासी दासी । चुप्प लिअं नवरक्तं वस्त्रम् । चुप्पलो - शेखरः । चुप्पालओ - गवाक्षः । चुप्पो - सस्नेहः । चुलुप्पो छागः । चुल्ली - शिला । [ चूओ चुल्लो - शिशुर्दासश्च । चुल्लोड्डूओ - ज्येष्ठः । चूओ - स्तनशिखा । ( २१ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy