________________
गामरोडो
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २
[ घग्घरं
गामरोडो-अन्तर्भेदं कृत्वा यो मायाया गृमं भुनक्तिः । गोंजी-मञ्जरी । गामहणं-ग्रामस्थानम् ।
गोंडं-काननम् । गामेणी-छागी।
गोंडी-मञ्जरी । गायरी-गर्गरी ।
गोंढो-मञ्जरी । गाहुली-क्रूरजलचरः ।
गोंदीणं-मयूरपित्तम् । गुंछा-बिन्द्धं धममो रुत ओष्ठमश्राणि चेति ।
गोअंटा-गोचरणः । गुंजेल्लिअं-पिण्डीकृतम् ।
गोअंटो-स्थल शङ्कारः। गुंड- गुस्तोद्भवं लचकाख्यं तृणम् ।
गोअग्गा-रथ्या । गुंढी-नीरङ्गी ।
गोअला-दुग्धविकयकी । गुडो-प्रधमहयः।
गोआ-गगरी। गुंबा--बिन्दावधमे ।
गोआलिआ-प्रावृषि कीटविशेषः । गुंपा बिन्दावधमे ।
गोच्चओ-प्राजनदण्डः । गुंफो-शतपदी।
गोच्छा-मञ्जरी । गुंफो-गुप्तिः ।
गोणिक्को-गोसमूहः । गुडदालिअं-पिण्डीकृतम् ।
गोणो-साक्षी वृषभश्च । गुडोलद्धिआ-चुम्बनम् :
गोण्ह-उरः सूत्रम् । गुत्तण्हाणं-पितृभ्यो जलाञ्जलिदानम् ।
गोमद्धा-रथ्मा । गृत्ती-बन्धनमिच्छा वचनं लता शिरोमाल्यं चेति । गोरंफिडी-गोधा। गुत्थंडो-मासपक्षी ।
गोरा-लाङ्गलपद्धतिश्च क्षुर्गीवाचेति । गुप्पंतं-शयनीयं संमूढं गोपितं चेति ।
गोला-गोर्गोदावरी सामाण्येन नदी सखी चेति । गुफगुमिअं-सुगन्धिः।
गोलो-मन्थनी । गुमिल-मूढं गहनं प्रस्खलितमापूर्ण च ।
गोलो-साक्षी। जुम्मइओ-संचलितः स्खलितो विघटितः पूरित: मूठश्च । गोल्हा-बिम्बो। गुम्मिअं-मुलोत्सन्नम् ।
गोवरं-करीषम् । गुम्मी-इच्छा।
गोविओ-अजल्पाकः । गुल-बनम् ।
गोविल्लं-कञ्चुकः । गुलिआ-बुसिका विलोडितं कन्दुकः स्तबकश्च ।
गोवो-बाला। गुलुगुंछिअ-वृत्यन्तरितम् ।
गोसं-प्रभातम् । गुलुच्छं-भ्रमितम् ।
गोसण्णो-मूर्खः । गॅड-स्तनयोरुपरिवस्त्रग्रन्थिः ।
गोहुरं-गोविष्ठा । गेंडुई-पीडा ।
गोहो-प्रामप्रधान: मटः पुरुषः । गेंदुअं-स्तनयोरुपरिवस्त्रग्रन्थिः । गदुल्लं-कञ्चुकः । गेजल्लं-ग्रंवेयकम् ।
घंघोरो-भ्रमणशीलः । गेड-पङ्को यनश्च ।
घग्घरं-जघनस्थवस्त्रभेदः । ( १९ )
घ
घंधो-गृहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org