SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ गामरोडो अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० २ [ घग्घरं गामरोडो-अन्तर्भेदं कृत्वा यो मायाया गृमं भुनक्तिः । गोंजी-मञ्जरी । गामहणं-ग्रामस्थानम् । गोंडं-काननम् । गामेणी-छागी। गोंडी-मञ्जरी । गायरी-गर्गरी । गोंढो-मञ्जरी । गाहुली-क्रूरजलचरः । गोंदीणं-मयूरपित्तम् । गुंछा-बिन्द्धं धममो रुत ओष्ठमश्राणि चेति । गोअंटा-गोचरणः । गुंजेल्लिअं-पिण्डीकृतम् । गोअंटो-स्थल शङ्कारः। गुंड- गुस्तोद्भवं लचकाख्यं तृणम् । गोअग्गा-रथ्या । गुंढी-नीरङ्गी । गोअला-दुग्धविकयकी । गुडो-प्रधमहयः। गोआ-गगरी। गुंबा--बिन्दावधमे । गोआलिआ-प्रावृषि कीटविशेषः । गुंपा बिन्दावधमे । गोच्चओ-प्राजनदण्डः । गुंफो-शतपदी। गोच्छा-मञ्जरी । गुंफो-गुप्तिः । गोणिक्को-गोसमूहः । गुडदालिअं-पिण्डीकृतम् । गोणो-साक्षी वृषभश्च । गुडोलद्धिआ-चुम्बनम् : गोण्ह-उरः सूत्रम् । गुत्तण्हाणं-पितृभ्यो जलाञ्जलिदानम् । गोमद्धा-रथ्मा । गृत्ती-बन्धनमिच्छा वचनं लता शिरोमाल्यं चेति । गोरंफिडी-गोधा। गुत्थंडो-मासपक्षी । गोरा-लाङ्गलपद्धतिश्च क्षुर्गीवाचेति । गुप्पंतं-शयनीयं संमूढं गोपितं चेति । गोला-गोर्गोदावरी सामाण्येन नदी सखी चेति । गुफगुमिअं-सुगन्धिः। गोलो-मन्थनी । गुमिल-मूढं गहनं प्रस्खलितमापूर्ण च । गोलो-साक्षी। जुम्मइओ-संचलितः स्खलितो विघटितः पूरित: मूठश्च । गोल्हा-बिम्बो। गुम्मिअं-मुलोत्सन्नम् । गोवरं-करीषम् । गुम्मी-इच्छा। गोविओ-अजल्पाकः । गुल-बनम् । गोविल्लं-कञ्चुकः । गुलिआ-बुसिका विलोडितं कन्दुकः स्तबकश्च । गोवो-बाला। गुलुगुंछिअ-वृत्यन्तरितम् । गोसं-प्रभातम् । गुलुच्छं-भ्रमितम् । गोसण्णो-मूर्खः । गॅड-स्तनयोरुपरिवस्त्रग्रन्थिः । गोहुरं-गोविष्ठा । गेंडुई-पीडा । गोहो-प्रामप्रधान: मटः पुरुषः । गेंदुअं-स्तनयोरुपरिवस्त्रग्रन्थिः । गदुल्लं-कञ्चुकः । गेजल्लं-ग्रंवेयकम् । घंघोरो-भ्रमणशीलः । गेड-पङ्को यनश्च । घग्घरं-जघनस्थवस्त्रभेदः । ( १९ ) घ घंधो-गृहम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy