________________
खुट्ट]
खुट्ट - क्रूटितम् । खुड्डुं -लघु ।
खुड्डि- सुरतम् । खुणुक्खुडिया घ्राणम् ।
खुपरिवेष्टितम् । खुतं निमग्नम् । खुरुडुक्खडी - प्रणयकोपः । खुलुहो- गुरुफ: । खुल्लं -कुटी ।
खुल्लरी-संकेत: ।
खुवओ - गण्डुस्संज्ञतृणसदृशं कण्टकितृणम् ।
खेआलू-नि सहः असहनः । खेल्लिअं - हमितम् । खोट्टी- दासी । खोडपज्जाली - स्थूलेन्धाग्निः ।
खोडो सीमाकाष्ठं धार्मिकः खञ्जश्च । खोलो - लघुगर्दमो वस्त्रैकदेशश्च ।
खोसलओ - दन्तुरः ।
गंडी - इक्षुखण्डम् |
गंडीवं धनुः ।
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
गरी छागो ।
गड्डी - मन्त्री
।
गहूं - शय्या । गढो दुर्गम् ।
गणणा इआ-चण्डी । गणसमो-गोष्ठीरतः । गणायम हो- विवाहगणकः । गरणेत्ती - अक्षमाला |
गतं - इषा, पङ्कश्च । गत्ताडी - गयिका गोपालः ।
गत्ताडी - गवादनी । गद्दहं-कुमुदम् । गद्दभो - कटुवनिः । - गतिः ।
गयं घूर्णित मृतं च । ई- मेघः ।
ग
गंछश्रो- वरुडः । गजल-विधुरः । गंजो-गल्लः ।
गंजोलिअं - रोमाञ्चितं तथा हास्यस्थानेऽङ्गस्पर्शः ।
Jain Education International
गंडो-वनं दण्ड्याशिको लघुमृगो नापितश्च । गंदोणी-चक्षुः स्थगनक्रीडा ।
गंधपिसाओ-गन्धिकः ।
गंधलया - नासा ।
गंध - दुगंध: ।
गंधेल्ली - छाया मधुमक्षिका च । गंधोल्लो-इच्छा रजनी च । गण सद्दो- मृगवारणध्वनिः । गज्जो-जवः । गडवडी - वज्रनिर्घोषः ।
गयसाउलो - विरक्तः । गलत्थलिओ - क्षिप्तः । गलिअं - स्मृतम् । गल्लष्फोडो - डमरुकः ।
गवन्तं - घासः ।
गव कल्लोलो-राहुः |
गहणं - निर्जलस्थानम् । गहणी - हठहृता स्त्री । गहरो - गृध्रः । गहवई - ग्रामीणः गहिअं - वक्रितम् ।
गहिआ - काम्यमाना स्त्री ।
गागेज्जं -गथितम् । गागेला - नवपरिणीता ।
गाडिओ-विधु: । गाणी - गवादनी । गामउडो-ग्रामप्रधानः । गामगोहो- प्र गामणी - ग्रामप्रधानः ।
- ग्रामप्रधानः ।
( १८ )
For Private & Personal Use Only
शशी च ।
[ गामणो
www.jainelibrary.org