SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ अणुदवि ] अल्पपरिचितसैवान्तिकशब्दकोषः, भा० ५, परि० २ [ अरिहइ अणुदवि-प्रभातः । अद्धन्तो-पर्यन्तः । अणुबधिअं-हिक्का। अधणो-आधुलः । अणुवजिअं-प्रतिजागरितम् । अधण्णो-आकुलः । अणुवहुआ-नववधूः । अधविआरं-मण्डनम् ( मण्डलकम् )। अणुवो-बलात्कारः । अधाओ-दर्पणः। अणुसंधि-अविरतं हिक्का च । अनसी-गृहद्वारफलहकः । अणसुत्ती-अनुकूलः । अपडिच्छिरो-अहमतिः । अणुसूआ-आसन्नप्रसवाः। अपारमग्गो-विश्रामः। अग-शालिभेदः। अप्पभो-आत्मवशः । अरणेकज्झो -चञ्चलः। अप्पगुत्ता-कपिकच्छु । अणोलय-प्रभातः। अप्पो-पिता । अण्णइअ-तृप्तः । अप्पुणो-पूर्णम् । अण्णइओ-तृप्तः । अबइत्तेअं-गोपालः । अण्णओ-तरुणो, धूर्ती देवरश्च । अब्बुद्धसिरि-मनोरथाधिकः फल प्राप्तिः । अण्णत्ती-अवशा। अब्भक्खणं-अकीतिः । अण्णमयं-पुनरुक्तम् । अब्मपिसाओ-राहुः । अण्णाणं-विवाहबधूदानम् विवाहकाले यदीय यते यद्वा अब्मायसो-प्रत्यागतः । विवाहार्थ वध्या एव वसाय यद्दानम् । अब्भायत्यो-पश्चादूत इति तु गोपालः । अण्णो (अण्णीआ)-देवरानी, देवमार्या, पतिमगीनी, अन्भुत्तइ-स्नाति प्रदीप्यते च । ननान्दा, पितृण्वसा । अभिण्णपुडो-रिक्तपुटः। अण्णोसरिअं-अतिक्रान्तम् । अमओ-चन्द्रः । अण्हेअओ-भ्रान्तः। अमर्याणगभो-चन्द्रः । अत्ता-चतुराः-माता-जननी, पितृष्वसा, श्वध-श्वसुर- अम्मणुचिअं-अनुगमनम् । मायाँ, सखी-वयस्सा। अम्मा-अम्बा, जननी । अत्यवक-अनवसरः । अम्माइआ-अनुमार्गगामिनी । अस्थग्ध-व्यर्थ:-अगाधम्, आयामम्, स्थानम् । अयक्को -दानवः । अत्थयारिआ-सखो। अयगो-दानवः । अत्थारो-साहाय्यम् । अयडो-कूपः। अत्थाई-अगाधम, आयामम्, स्थानम् । अयतंचि (अवअञ्चि)-उपचितम् मांसलम् । अत्थुड-लघु । अयाली-दुर्दिनम् । अत्थुवडं-मल्लातकम् । अरलं-चोरी मशकश्च । असणो-चौरः। अरलाया-चोरी । अद्धक्खणं-प्रतीक्षणम्, परिक्षणमिति । अरविंदर-दीघम् । अद्धक्खि -संज्ञाकरणम् । अरिअल्ली-व्याघ्रः। . अजंघा-मोचकाख्यं पादत्राणम् । | अरिह इ-नूनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy