SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ अक्का ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ अणुओ अक्का-भागिनी। अज्झत्थो-मागतः । अक्कुट्ट-अध्यासितम् । अज्भवसिअं-निवापितं, मुखम् । अक्को -दूतः। अज्झसि-दृष्टम् । अक्कोडो-ठायः। अज्झा-असती शुभा नववधूस्तरुणी एषा चेति पञ्चार्थः । अक्खणवेलं-सुरतं प्रदोषश्च । अज्झेल्ली-दुग्धदोह्या धेनुः या पुन:पुनर्बुह्यते। अक्खलिअं-प्रतिफलितम् । अज्झो -एषः । अक् खवाया-दिक् । अज्झोल्लिा-क्रीडाभरणे मोत्तिकरचना । अकंडतालमो-नि:स्नेहोऽकृतविवाहश्च । अट्ट-इत्यष्टास्वार्थेषु । कृशो-दुर्बलः, गुरु:-महान्, शुक:अकासि-पर्याप्तम् कृतमलमिति । पक्षी, सुखम्-सौख्यम्, धृष्टो-वियातः, अवस:-शीतकः, अगंडिनेहो-यौवनोन्मतः । शब्द:-ध्वनिः, असत्य-अनृतम् । अगो -दानवः । अट्टो-यातः। अगणो-कापालिकः। अडउझिअं-पुरुषायितम्, वियरीतस्तमिति । अगिला-अवज्ञा । अडखम्मिअं-प्रतिजागरितम् । अगुज्झहरो-रहस्यभेदः । अडणी-मार्गः । अग्गक्खन्धो-रणमुखम् । अडयणा-असती । अगवेओ-नदीपूरः । अडया-असती । अग्गहणं-अवज्ञा । अडाडो-बलात्कारः। अग्गिओ-इन्द्रगोपकीट: मन्दः । अड्ठ अक्कली-ऋद्यां हस्तनिवेशः। अग्घाण-तृप्तः । अणच्छिआरं-अछिन्नम् । अग्घाडो-अपामार्गः । अणडो-जारः । बचलं-गृहं उक्तम्, ग्रहपश्चिमप्रदेशा, निषुरः, नीरसः, | अणतं-निर्माल्यम् । पञ्चार्थः। अणप्पो-खडगः । अच्छं-अत्यर्थ, शीघ्र च । अणरामओ-अरतिः । अच्छिवडणं-निमीलनम् । अणराहो-शिरसि चित्रपट्टिका । अच्छिविअच्छी-परस्परमाकर्षणम् । अपरिक्क-क्षणरहितः निरवसरः । अच्छिहरुलो-यो वेषो वा। अणहं-अक्षतम् । (अच्छिवरुनो) द्वेष्यः। अणहप्पणयं अनष्टम् । (अच्छिारिल्लो) द्वेष्यः । अणहारओ-बल्लम्, निम्नमाध्यमित्यर्थः । अजराउरं-तरुणम् । अणाडो-जारः। अजुअलवण्णा-अम्लिकावृक्षः। अणिल्लं-प्रभातः। अजुओ सप्तच्छदः । अणिहं-सदृशं मुखम् च । अलओ-सुरसगुरेटकयो स्तृणभेदयोः । अणुअल्लं-प्रभातः । अञ्जो-जिनोऽर्हन्बुद्धश्च । अणुइओ-चणकः । अज्झओ-प्रातिबोई वेश्मिकः । अणूआ-यष्टिः । अज्झस्सं-आक्रुष्टम् । अणुओ-आकृतिः, धान्यविशेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy