________________
कतिरे ]
। अनुत० ७ ।
.
कतिरेकनिया - कणिका - मध्यगण्डिका । नंदी ४४ । कन्नीरह-वर्णीरयः - प्रवहणविशेषः । ज्ञाता० ९३ । कपणवाइओ कम्पनपातिकः- कम्पनवायुरोगवान् । अनुत्त०
६ ।
कपप ढमते
अल्पपरिचित से शान्तिकशब्दकोषः, भा० ५, परि० १
। नि० ० तृ० ११ आ । कपिआकपिअं - कल्पाकरूपप्रतिपादकमध्ययनं कल्पाक ल्पम् । नंदी० २०४ ।
earट्ठी - लघवी दारिका । पिण्ड० ६१ ।
कम्मपवायें - कम्प्रवादं कम्मं ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षेण - प्रकृतिस्थित्यनुभाग प्रदेशादिभिर्भेदः सप्रपञ्चं वदतोति कर्मप्रवादम् । नंदी० २४१ । कम्मभूमिअ-कर्मभूमयः-मरतपश्वकै रवतपञ्चकमहा विदेहपश्वक लक्षणाः पञ्चदशः । नंदी० १०२ । कयनास - मोक्खनासाच । आव ० २७४ । करगगीबा-वाटिकाग्रीवा । अनुत्त० ५ । करणं - क्रियाविशेषः । भग० ६२८ । पिण्डविशुद्ध घादिपिण्डविशुद्धिः समितिर्भावना प्रतिमाश्च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिग्रहाचैव करणं तु । नंदी० ५० । क्रिया | नंदी० १९०, १६३ । करणसत्ती करणं क्रिया तस्यां शक्ति:-प्रवृत्ति: करणशक्ति: । नंदी० १९० ।
करवाल:
कराल - उन्नतम् | अनुत्त० ६ । करीरं प्रत्यग्रं कन्दलम् । अनुत्त० ४ । करीलो-वंशजातिः । व्यव० प्र० २७८ मा । कलमल - चेतः क्षोभः । उप० मा० गा० ३१८ । कलाव-कलापः । जीवा० २५९ ।
कलुस - कलुषम् - मलिनम् । भग० ३०६ । कल्पा:
| नंदी० १६५ ।
Jain Education International
। व्य० दि० १७ अ ।
कल्याणकारिन्। ज्ञाता० ५५ । - कल्याण विजय मुनिविशेषः । ज० प्र० ५४५ । कवडं मनोमायः । उप० मा० गा० ४५६ । कसिण - कुरनं नाम यदापन्नं तत्सर्वमन्यून मनतिरिक्तं
दीयते । व्य० प्र० ११८ आ ।
कहका - गायकाः मधुरस्वराः । प्रश्न० १५६ ।
[ कुवकुसा
कोकटुक यस्य व्यवहारः कोकटुक माप इव न सिद्धिमु पयाति । व्य० प्र० ३१६ आ ।
काई किञ्चित् । उप० मा० गा० ४२४ । काकजंघा - काकजङ्घा - वनस्पतिविशेषः । अनुत० ४ । कागंदी-भद्रासार्थवाही वास्तव्या नगरी । अनुत्त० २ । भद्रासार्थवाही वास्तव्या नगरी । अनुत्त० ८ | काणको चोरितमहिषो । व्य० प्र० २८५ आ । काय औदारिकादिः । आचा० ४२ ।
कारक - हेतुः । नंदी० १६५ ।
कारण इं- कारणानि विवक्षितार्थनिश्चयस्य जनकानि ।
ज्ञाता० ११० । कारणिक:
। नंदी० १५२, १५५ । का रेलक- वल्लीविशेष फलम् । अनुत्त० ६ । कालिक - कालेन निर्वृत्त कालिकं यहिवसनिशा प्रथम. पश्चिमपोरुषीद्वय एव पठ्यते तत्कालिकम् । नंदी० २०४ । कालिपोरि - काकजङ्घावनस्पतिविशेषपर्वः । अनुत्त० ४ । काशन्ते स्वभाव लभन्ते । भग० ७७६ । काष्ठ-श्रेष्ठीविशेषः । नंदी० १६६ ।
कासव - कश्यपस्यापत्यं काश्यपः । नंदी० ४८ । किणिका ये वादित्राणि परिणाति वाद्यानां च नगरमध्ये नीयमानानां पुरतो वादयन्ति । व्यव० प्र० २८५
अ ।
| नंदी० १५८ ।
किरिआ - क्रिया- कायिक्यादयः । नंदी० २४१ । किरिआविसालं - क्रियाविशालं क्रिया- कायिक्यादयः संयम. कियाच ताभिः प्ररूप्यमाणाभिविशालम् । नंदी ० २४१ । किरियवाइ-क्रियावादी- क्रिया- आत्मसमवायिनीं वदन्ति तच्छौला ये ते क्रियावादिनः । नंदी० २१३ । किल-कटः । भग० ६२५ । किलकिलायमान:किलेस - क्लेशाः कर्माणि । वृ० प्र० १२६ मा । कीवो-श्वा । उप० मा० गा० १३६ । कुंड - कुण्डं गङ्गाकुण्डादि । नंदी० २२८ । कुंडिया- कुण्डिका - आलुका । अनुत्त० ५ । कुंभ - ललाटम् । बृ० तृ० १३ अ । कुरकुसा - अतिगुविकाः । बृ० तृ० १९५ अ । १२३७ )
For Private & Personal Use Only
www.jainelibrary.org