SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ उत्सुयकरं ) भाचार्यश्रीमानन्दसागरसूरिसङ्कलित: [करणसत्ती एलुक उस्सुयकर-औत्सुक्यकर-पेक्षणलम्पटत्वकरम् । माता० | एरवयदह । जीवा० २९७ । २१६ । । व्य.दि. ३६२ । उस्सुयाएज-उस्सुकायेत-अनुत्सुकः उत्सुको मवेदुस्सुकायेत, एसण । ज्ञाता. २२६ । विषदानम् । भग• २९ । एसणा । अनुत्त० ३। । ज्ञाता०६५। ओ . ऊणोअरिआ-ऊनोदरस्य भावः ऊनोदरता । दश. २७ । ओगाढ-अवगाढः-अवस्थितः । ठाणा० ३४ । ऊस-पृथिवीभेदः । आचा० २६ । ऊस?-उज्झियधम्मिए । नि० चू०प्र० १७०।। ओगाहण-अवगाहणमवगाहः-अधस्तात प्रवेशः । दि. ऊसत्त-उपरि-उत्सक्तः । ज्ञाता०४। चू० प्र० १६ आ। ऊत्तविय-उत्सृतः । ज्ञाता० १७ । उत्तं- ऊर्वीकृतम् । ओगाहणा-अवगाहना-स्वप्रदेशसग्निचिति: ।उत्त० ६८६। अवगाहन्ते-आसते यस्या आश्रियन्ति वा यां जीवा: ज्ञाता० १३६ । ऊसास । ज्ञाता० ७५ । साऽवगाहना शरीरम् । ठाणा. २०६ । ऊपिओदग-उच्छितोदकः। जीवा० ३२।। ओघश्रतंऊसियं-उच्छिन:-अर्गलास्थानादपनीय ऊर्वीकृतो न तिर• ओजस्वी-बलवान् । आचा० २६४ । ओदरिया-जीविताहेउ पन्वइया । नि० चू०प्र० ३४ अ। श्विनः । याज• १२३ । उच्छ्रितं-उद्धं नीतम् । ज्ञाता० नि० चू० तु. ३७ आ। ऋज्वी-सामान्यग्राहिणी । नंदी० १०८ । ओभासति-याचयति । नि० चू०प्र०७८ अ । ओमच्छग-विपर्ययेण । नि० चू० प्र० १५१ आ। ओयण-ओदनः कूरः । व्य० द्वि० १४२ आ । एकलाभिक-प्रधानं शिष्यं आशया गृह्णाति, शेषां स्त्वा. ओलहिज्जति- ।नि० चू० वि० १२५ आ। चार्यस्य समर्थयति स एक लाभेन चरतीति । व्य. ओहरिय-अपहृतः-अपसारितः । उत्त० ५८१ । प्र० २८६ अ। एकलाभिन-यदि भक्तं लभन्ते ततो न वस्त्रादीनि । व्यव० प्र. २८६ आ। कंक-पक्षिविशेषः । अनुत० ४ । एकचेलुगादि-काहादि । नि० चू० प्र० ५। कङ्कतिका । नंदी० १५२ । गंतं । ज्ञाता. १६७।। कच्चायण-कात्यायनं कतस्यापत्य काव्यः । नंदी० ४८ । एगंतमणावाए। ज्ञाता. १९७।। कटक: । नंदो० १६१ । एगचक्खु-काणः । प्रभ. १६२ । कटाह-कच्छपपृष्ठं भाजनविशेषः । अनुत्त० ६ । एगट्टिय-नौः । ज्ञाता० २२७ । कट्ट-खण्डम् । अनुत्त० ५। एगपञ्चवतारो-एकप्रत्यवतारः । (?)। कटकोलंबए-शाखिशाखानामवनतमनं भाजनं वा । एगपासग अनुत्त० ५। एगाइयाओ-एकत्र । आव० (?) । कडग-कबको वंशदलमथः । अनुत्त० ६ । एडए-एडक:-उतरूपः । उत्त० २७५ । कडजोगि-कृतयोगि-गीतार्थः । व्य० प्र०२४ बा। एण्हि-अधुना । पाव० (?) । कडालो-कटालिका-अश्वानां मुखसंयमनोपकरणविशेषः । एतव्वं । (१) । अनुत्त० ६। एति। (१) । कण्डक: ।वंदी. १६३। ( १२३६) । (?) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy