SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ हिउंड ] आचार्य श्री आनन्दसागरसूरिसङ्कलित : [ हिरन्नागर हितः - पथ्यः । उत्त० २६० । हितः - यथाभिलाषितवि | हिप हिययो - हृतहृदयः आयतः । आव ० ६८७ । हिया हिता पथ्यान्नवत् । भग० ४५६ | हिता - इहपर लोकाधकत्वेन मुक्ति राधिका प्रज्ञा० २४७ । हितापरिणामसुन्दरता । जीवा० १४२ । यावाक्याभ्युदयः । उत्त० २६१ । हियं हृतम् । ओघ० १७२ । हित:- मायातिपथ्यः । उत्त० ४१६ । हितःत्यति तद्राक्षाप्रकर्षे प्ररूपणेनानुकूलवर्त्ती । समा० ३ । हितं प्रापाराभावः । भग० ६०२ । हितं - अभ्युदयः । नंदी० १६५ | हितं - अभ्युदयम् । सम० ६२ । हितं - अनर्थ रतिघातार्थप्राप्तिरूपम् । सम० ११६ | हितंपथ्यम् । प्रभ० १३० । हितं -जन्मान्तर कल्याणवहम् । जं० प्र० ३६६ । हितं पथ्यम् । भग० ११५ । हितंजन्मान्तरेऽपि कल्याणवहं तथाविधकुशलम् । राज० २६ । हृत: - प्रदेशान्तरे स्थापितः । ज्ञाता ० २१५ । हितः - मोक्षः । उत्त० ६२१ । हिउंडए - हृदयमांसपिण्डः । विपा० ६८ । हिउड्डाण - हृदयोड्डापनं - चित्ताकर्षणहेतुः । ज्ञाता ० १५७ । प्र० ८२ अ । हिय कामए - सुखनिबन्धनं वस्तुवाञ्छति यः स भग० हिरण्णजुति कलाविशेषः । ज्ञाता० ३८ । हिरण्णबए - हैरण्यवतः - अकर्म भूमिः । प्रज्ञा० ५० । १६९ । हियणुपेही - हितं पथ्यं अनुप्रेक्षते - पर्यालोचयतीत्येवंशीलो हिरण्णविहो - हिरण्यविधिः- हिरण्यरूपो मङ्गलप्रकारः । हितानुप्रेक्षी । उत्त• ३८६ । हियते - आक्षिप्यते । व्य० प्र० २११ अ । हिय निस्सेस | - हितः - पथ्यो भावाऽऽरोग्यहेतुस्त्रात् निःश्रे यसो मोक्षः हितनिःश्रेयसः । निःशेषं समस्तं हितंसम्यग्ज्ञानादिनिश्शेषहितम् । उत्त० २६० 1 हियमिय भोई - हितमित भोजी - पथ्यस्तोक भोजी । आव ० हिययगमणीओ - हृदयङ्गमः । सम० ६२ । हिपय रक्खग - हृदय रक्षकः - हृदयस्य त्रायकः । ज्ञाता० १६५। हिययसूल - रोगविशेषः । भग० १६७ । हिययुड्डावण - हृदयोड्डापनं - शुभ्यचितताकारकम् । विपा ५४ । हियासए - हिनाशय:- परोपकारचेता । उत्त० ६५७ । हिरण्ण- हिरण्यं दीनारादिद्रव्यजातम् । आशा० ३६३ । हिरण्यं - घटित स्वर्णं स्वर्णम् । उत्त० ३१६ । हिरण्य. शब्देन स्वणं रूप्यमपि च । प्र० ३८१ । हिरण्यं - रूपकादि । दश० १९३ । हिरण्यं - प्रघटितं सुवर्णम् । जीवा० २८० । हिरण्यं - सुवर्णम् । उत्त० १८८ । हिरण्यं - रूप्यम् । जं० प्र० ४१४ । हिरण्यं - अघटितरूपम् । आव १८१ । हिरण्यं धर्मलाभादिकं वा । सूत्र० २९२ । हिरण्य-रूप्यमघटितसुवर्णं वा । जं० प्र० १२२ । खाका । नि० चू० प्र० १४४ आ । अधडियरूवं । नि० चू० ७६५ । हियय - हृदयं - पारमार्थिकाभिप्रायः । सूर्य ० २९६ । सम्य हिरन्न हिरण्यं - रजतमघटितं घटितं वा गभिप्रायम् । व्य० प्र० २५७ । हियसुहनिस्सेकका मये - हितसुखनिःशेषकामः हितं यत् सुखं - प्रदुःखानुबन्धमित्यर्थ, निःशेषाणां वाञ्छति यः स । भग० १६६ । Jain Education International जीवा० २४६ । हिरण्णागर - हिरण्याकरः । ज्ञाता २२८ । हिरण्या कारः - यस्मिन्निरन्तरं महामूषाषु हिरण्यदलं प्रक्षिप्य हिर यमुत्पाट्यते स । जीवा० १२३ । हिरण्यनाम - अरिष्टनगराधिपतिः राममातुलः । प्रश्न० ८८ sfer राजपुत्रः । प्रश्न० ९० । हिरण्यवत्-वर्षघरः । ठाणा० ६८ । अनेक प्रकारं द्रम्मादि । आव० ८२६ । शाता० ४६ । हिरन्नपागं- कलाविशेषः । ज्ञाता० २६ । हिरन्नपेड हिरनपेल- हिरण्यस्य मञ्जूषा । भग० ६२८ । हिरनमासहिरन्नवास - हिरण्यं रूप्यं घटितसुवर्णमित्यभ्ये वर्षोऽल्पतरहिरण्यवर्ष: । भग० १९९ । । ज्ञाता० १०७ । हिरन्नवुट्टो - हिरण्यं रूप्यं घटित सुवर्णं मित्यन्ये, वृष्टिः- महति वृष्टिः हिरण्यवृष्टिः । मग० १९९ । 1 भग० १९६ हिरन्नागर( १२०८ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy