SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [ हिय हितकराणि निर्वाह म्युदय हेतुत्वेनेति । (१) । हितय हृदयं - हृदयमांसम्प्रभ० ८ । हिताकुरए - कुहणविशेषः । प्रज्ञा० १३ । हित्तोतिता। नि० चू० प्र० २७१ अ । हिंसा दंड - हिंसादण्ड: - हिसामाश्रित्य हिंसितवान् हिनस्ति हिसिष्यति वा अयं वैरिकादिर्मामित्येवं प्रणिधानेन दण्डोविनाशनं हिंसादण्डः । सम० २५ । हिवय - हृदयम् । आव० ३१७ । हिम - हिमं स्त्यानोदकम् । जीवा० २५ । हिम- शिशिर समये शीतपुलसम्पर्कज्जलमेव कठिनीभूतम् । अचा ४० । नारके वेदना । जीवा० ११६ । हिमं स्थानो दकम् । दश० १५३ । हिंसा दण्ड - हिंसिष्यतीत्यादि यत् दण्डः, तृतीयं क्रिया. हिमए - शिशिरादी वातेरिता हिमकणाः । सूत्र० ३२८ । हिमं स्त्यानोदकम् । प्रज्ञा० प्रज्ञा० २८ । स्थानम् । प्रश्न० १४३ । हिंसादि हिंस्रमत्स्यादि । आव० ८२३ । हिमकुंड - हिमकुण्डं - नारके वेदना । जीवा० ११९ । हिंसा फल - साम्प्रायिकं - संसार जननं दुःखजननम् । ओघ० हिमकुडपुंज - हिमकुण्डपुजं नारके वेदना । जीवा० ११९। २२० । हिमगसं फासा - हिमसंस्पर्शाः - शीतस्पर्शवेदना | आचा० हि - हि: - हेती । आचा० १७७ । ३०६ । हिमचूलसुर हिअ - हितं - अभ्युदयः । नंदी० १६५ | हितं - अभ्युदयः । छाव० ४२६ । हितं परिणामसुन्दरम् । दश० २२३ । हिअकरो - हितकरः - परिणामपथ्यकरः प्रशस्त भावकरः । आव० ४६६ । हिअट्टम - अधिकं वादकाले यस्परप्रत्यायनं प्रस्यतिरिक्तं दृष्टान्तनिगमादि तद्दोषः । अष्टमदोषः । ठाणा० ४९२ । हिए - ह्रीक:- लज्जालुः । बोध० २१६ । हिएसए - हितैषक: - मुक्तिगवेषकः । उत्त० ६५७ हिओ - हितोपदेशेन सम्यग्प्ररूपणचा वा हितः । जीवा० २५५ । 1 (?) 1 हिमपक्वं शीतपक्वम् । विपा० ८० । हिमपडल - हिमपटलं नारके वेदना । जीवा० ११९ । हिमपडलपुंज - हिमपटल पुञ्ज - नाबके वेदना । जीव० ११६ ॥ हिमपुंजं - हिमपुञ्ज - नारके वेदना । जीवा० ११९ । हिमवंत - हिमवान् पर्वतविशेषः । आव० ३९१ । हिम० वान् गिरिविशेषः । अद्भुत कार्य का रिवनस्पतिविशेषाणामुरतिस्थानम् । प्रश्न० १३५ । अन्तकृशानां द्वितीयवर्गस्य चतुर्थममध्ययनम् । अन्त० ३। हिमवान्पर्वतविशेषः । प्रभ० १३२ । हिंसागं ] पणम् । तत्त्वा० ७-८ । हिंसागं- सौकरिकादिगृहम् । ओग० १५६ । हिंसाणुबंधि-हिसा - सत्वानां वघबन्धनादिभिः प्रकारैः पीड़ामनुबध्नः ति सतत प्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं हिसानुबन्धो वा यात्रास्ति तत् हिसानुबन्धिः । १८६ । ठाणा ० अल्पपरिचितसद्धाकिशब्दकोषः, मा० ५ हिङ्गुल कोहितवर्ण परिणतः । प्रज्ञा० १० । क्षारमृत्तिका हिमवंतकूड- हिमवस्कूटम् । बाव० ४३४ । याचा० ३४२ । हिचा हिरवा-गरवा । बाचा० २४० । हित्वा गत्वा । चाचा० १६२ । हिल - ह्यः । आव० ३०१ । हिट्ठाहुतो अबस्तातु । उत्त० १०३ । हिट्टिल माणुसुत्तरे संजूहे - गोशालक शतकेऽधिकार । भग० ६७४ । हिमवत्-वर्षधर पर्वतविशेषः । प्रशा० ७३ । हिमवद्वर्ष धरविशेषः । ज्ञाता० १२५ । पर्वतविशेषः । विशे० ९१६ । पर्वतविशेषः । उत्त० १६६ । हिमवाम्-अन्तकृद्दशानां द्वितीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३ । वर्वतविशेषः । नंदी० २२८ । हिमसीयल - हिमशीतलः - कृष्णपुद्गलप्रकारः । सूर्य ० २८७ ॥ हिय हितं परमार्थतो मुक्तिवासिस्ततकरणं वा सम्यग्दर्शनज्ञानचारित्राख्यम् । सूत्र• १६७ । हितं परिणाम सुंदरम् । व्य० प्र० 18 म हितः- एकान्तपथ्यः । उत्त० २९१ । ( १२०७ ) Jain Education International हित सुखम् । व्य० द्वि० ३९८ । अपीडाकरं । दश० चू० ११५ । यथावद्विकल्पेनाप्तः । उत्त० ५१८ | For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy