SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सूरियवरमहाभह ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ५ [ सवलो सूरियवरमहाभद्द-सूर्यवरमहाभद्रः-सूर्यवरे द्वीपेऽपरा - सूर्याभदेव-येन वद्धमानस्वामिगुरतो वात्रिंशनाट्यविधयो पतिदेव: । जीवा, ३६९ । भाषिताः । जीवा. २४६ । सूरियवरावभास-सूर्यवरावभासः-दीपविशेष: समुद्रविशे. सूर्यावसिप्रविभक्ति:-पञ्चमनाट्ये भेदः । जं० प्र० ४१६ । षश्च । जीवा० ३६६ । सूल - शूलं शस्त्रविशेषः । आव० ६५१ । शूलम् । ६० सूरियवरावभासमद्द-सूर्यवरावभासभद्रः-सूर्यवरावभासे प्र० २०६ । शूलं-एकशूलम् । ६० प्र० २६६ । शूलम् । द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । जीवा० ११७ । शूलम् । बाव० ५८५ । शूलं-एकधुन सूरियवरावभासमहाभह-सूर्यवरावभासमहाभद्रः-सूर्य व- लम् । औप० ७१ । मि० चू• द्वि० १४८ अ । शूनम् । राव भासे द्वीपेपरार्धाधिपतिर्देवः । जीवा० ३६ आव० ५१३ । सूरियवरावभासमहावर-सूर्यवरावभासमहावर:-सूर्यवः । सूलग्ग-शूलाग्रम् । जीवा० १०६ । रावभासे समवेऽपराधिपतिर्देवः । जीवा० ३६६ ।। सुलपाणो-शूलपाणि:-यक्षविशेषः । आव०१९०। शूससूरियवरावभासवर-सूर्यवगवभासवरः सूर्यवरावभासे स- पाणिः । जीवा० ३६१ ।। मुद्रे पूर्वार्धाऽधिपतिर्देवः । जीवा० ३६६ । सूलाइतयं-शूलिकामिन्नम् । ज्ञाता० १६३ । सूरियाभ-भगवत्या जमाल्यधिकारे सूरियामातिदेशः । सूलाइत्त-शूलायमानः । ज्ञाता १५६ । भग ४७३ । निरयावल्या तृतीयवर्गेऽतिदेशः । निरय. सूलाइय-शूलाप्रोतः । ज्ञाता० १५७ । शूलायित:२१ । आचरितशूलारूपः । ज्ञाता० १५७ । शूलायामतिशयेत सूरियाभोव-राजप्रभीथे निर्दिष्टा सूरियाभदेववक्तव्यता । गतं शूलातिगम् । राज. १३४ ।। भग० १६२ । सूलाइयग-शूमाचितक:-शूलिकाप्रोतः । औप० ८७ । सूरियाभविमाणं-सूरियामविमानम् । भग० १६५ । सूलिय-शूलक:-कोलकविशेषः । प्रभ० । सूरियावत्त-सूर्य उपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाच प्र. | सूलिया-शूलिका-वध्यप्रोतनकाष्ठम् । प्रभ०८। दक्षिणमावत्तं ते यस्य स सूर्यावत्तः । सूय० ७८ । सूव-सपम् । गोष० २१५ । सूप:-पत्रशाका । सूब सूरियावरण-सूर्यरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च -राद्धमूदगदाल्यादिः । पिण्ड० १६० । समततः परिभ्रमणशीलरातियते स्म-बेष्टयते सूर्यावरणः । | सूचकारा-श्रोणिविशेषः । जं.प्र. १९३ । सूर्य० ७८ । सूबपुरिस-सूपपुरुषः-सूपकार । ज. प्र. १०५ । सूरिल्लि-सरिलि:-वनस्पतिविशेषः । जीवा० २०० सूसिल्लि:- सूवियग-पायसो । दश चु० ७५ । वनस्पतिविशेषः । जं. प्र. ४५ । सूबोदण-सूप मोदनश्च सूपोदन: । ओघ० २१५ । सूरुत्तरवडिसग-पञ्चसागरोपमस्थितिक देवविमानम् । सूसमदूसमा--तृतीयारकः । ठाणा० ७६ । सम० १०। सूसरनाम-यदुदयवशात् जीवस्य स्वरः श्रोतणां प्रीतिहेतु सूरोक्य- सूर्योदय-चन्द्रानानपूर्या चन्द्रावतंस याज्ञ उद्यानम् । रुपजायते तत् सुस्वरनाम । प्रशा० ४७४ । पिण्ड ७६ । सूसरपरिवादिणि-सूसपरिवादिनी-कोणाविशेषः । प्रभा सूरोवराए-सूरोपरागः-सूर्यविमानस्योपरागो-राइविमान. १५६ । तेज सोपरञ्जनंग्रहणम् । ठाणा• ४७६ । सूसुमा-रागतो चेसारिपुत्रेण वषिता । व्य० प्र० १२ । सूरोवराग सूर्यग्रहणम् । भग० १९६ । सेंदुओ । निचू०प्र० । सूर्यकान्त-मणिविशेषः । जीवा० २३ । सेंधणा-ग्रहणम् । नि. चू० प्र०६८। सूर्यमासः-सार्वत्रिंशदहोरात्रः । सूर्य० । १० । सेंधव-सिंघवलोणपबए लोणं । दश. चू०५१ । सूर्यागमन विभक्ति-सप्तमनाट्यभेदः । बं० प्र० ४१६ । सेंबली-सिंगा । दश० चू० ८१ । ( १९८१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy