SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सूरम्पमा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [सूरियवरभद्द - - क्षुरीनगीं गायापतिः । ज्ञाता० २५२ । पञ्चसागरोपम- ] सूरावत्त-पञ्चसागरोपमस्थिकं देवविमानम् । सम० १० । स्थितिकं देवविमानम् । सम० १० । सूरिआवत्त-सूर्य रुपलक्षणमेतत्तत्र चन्द्रादयश्च प्रदक्षिणा. सूरप्पभा- सूर्यस्य प्रथमाऽमहिषी । ठाणा, २०४ । सूर्य | मावतंन्ति यस्य स सूर्यावर्तः- मेरुनाम । जं० प्र० ३७५ । प्रभा-सूर्यस्य ज्योतिषिन्द्रस्य प्रथमाऽग्रमहिषी । जीवा० पलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च ३८५ । धर्मकथायां सप्तमवर्गेऽध्ययनम् । ज्ञाता० २५२ । समन्ताद् भ्रमणर्श लेरावियते स्म-वेष्टयते स्मेति सूर्यावरणःजोतिषचक्रे तृतीयाऽनमहिषी : भग• ५०५ । सूरप्रभसूर | मेरुनाम । जं० प्र० ३७५ ।। श्रीयोः पुत्री । ज्ञाता० २५२ । . सूरिउऊ-सूर्यत्त': । सूर्य० २०९ । सूरप्पमाणभोई - सूरप्रमाणभोजी-सूर्योदयादस्तमयं यावद. सूरिमा निर चूद्वि. १२० । शनपान द्यम्यवहारी । सम० ३७ ।। सूरिय-सूर्यशब्दार्थस्तथाहि सूरेभ्यः क्षमासपोदानसझमादिसूरप्पमाणमोती-य: सूर्योदयमात्रादारब्धो यावत् नास्त- | वीरेभ्यो हितः सूरेषु वा साघुः सूर्यः । मग० ६५६ । मेति तावत् भूनक्ति सूर्यप्रमाणभोजी, एकोनविंशतितमम- सरिय उवराग-सूर्योपरागः-सूर्यग्रहणम् । जीवा०२३। समाधिस्थानम् । आव ६५३ ।। सूरियकंत-शिवराजव्यधिकारे अतिदेशः । भग० ५१४ । सूरप्पह-एकादशमतीर्थकृतशीविका । सम. १५१ । प्रदेशिसूर्यकान्तयोः कुमारः । राज० ११५ । सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वम् , | सूरियकंता-सूर्यकान्ता प्रदेशिनो राजी । राज• ११५ । एकोनविंशतितममसमाधिस्थानम् । प्रश्न १४४ । सूरियगताइं-सूर्येण गतानि-चीर्णानि स्वचीर्णानि । सूर्य सूरमंडल-सूरमण्डल:-आदित्यविमानवृत्तः । सम० २६ । । २१ । सूरमनि-पुरुल्लि-वनस्पतिविशेषः । राज. ८०। । सूरियपण्णत्ती- सूर्यप्रज्ञप्ति:-नियुक्त्यां नवमसूत्रम् । आव० सूरमालिआ सूर्यमालिका-दीनाराद्याकृतिमणिकमाला ।। ६१ । ज. प्र. १.६। सूरियपन्नत्ती-सूर्यचर्यायाः प्रजपनं यस्यां ग्रन्थपद्धती सा सूर्य सूरलेस-चसारोपस्थितिक देवविमानम् । सम० १० । प्रज्ञप्तिः । नंदी० २०५ । सूरवण्ग-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १० । सूरियपरिवेस-सूर्यपरिवेषा-सूर्यस्य परितो वलयाकारसूरसिंग-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १० । परिणतिरूपः । जीवा० २८३ । सूरतिट-पञ्चसागरोपमस्थितिक देवविमानम् । सम. १० । सूरियभद्द-सूर्य भद्रः-सूर्य द्वीपे पूर्वार्दाधिपतिर्देवः । जीवा० -सरप्रभगाथापतेर्भार्या । ज्ञाता०२५२ । सप्तमस्त्रीरत्नम् । समा १५२ । सूरियमत-सूर्येण पूर्व निष्कमाणकाले अतीकृतम् । सूर्य. सूरसेण-शूरसेनः-जनपदविशेषः । प्रज्ञा० ५५ । ऐरवले मागामिन्यां तीथंकृत् । सम. १५४ । सूरियमहाभद्द- सूर्य महाभद्रः-सूर्य दीपेऽपरार्धाधिपतिर्देवः । सूरहा -सूरदक:-शुरदक: कलहादिकुर्वनां शिक्षा कर्तुं जीवा. ३६९ । समर्थः । वृ० द्वि० २९३ अ । सूरियमहावर-सूर्य महावर:- सूर्यसमुद्र सूर्यवरे समुद्रे चारसूरा ।नि. चू०प्र० २७६ मा।| परार्धाधिपतिर्देवः । जीवा० ३६६ । . सूराइय-सूरादिकः-सूरकारणः । सूर्य० २९२ । सूरियवर-सुर्यवर:-वोपविशेष: समुद्रविशेषश्च । जीवा० सूराभ-अष्टसागरोपमस्थिस्तिकं देवविमानम् । सम० १४ ।। ___३६६ । सूर्यवर:-सूर्ये समुद्रे सूर्यवरे समुद्रे च पूर्वार्दा षष्ठमलोकास्किविमानः । ठाणा० ४३२ । सूर्याभं-पठम- | धिपतिर्देवः । जीवा० ३६६ । मोकान्तिकविमानम् । भग० २७१ ।। सूरियवरभद्द-सूर्यवरभद्रः-सूर्यवरभद्रः-सूर्यबरे द्वीपे पूर्वा सिरामि-सृबामि-स्यजामि । दश १४४ । धिपतिर्देवः । जीवा. ३६६ । (११८० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy