SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सारेह अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५ [ सालि सारेह--अन्वेषयत । सूत्र० ६१ । पुत्रिका । ज्ञाता. १२ । शालभञ्जिका-स्तम्भपुत्तलिका। सारोपा- । जं० प्र० १५५ । याव० २३१ । शालञ्जिका-पञ्चाली। जं० प्र०५१। साथिका:- । नंदी० ६२ । शालभञ्जिका पुत्रिका । ज्ञाता. ३८।। सालंकातणा-कौशिकगोत्रे तृतीयो भेदः । ठाणा० ३९० सालवण-शालवनं-उद्यानविशेपः । आव. २१० । जीवा. साल-आनतकल्पेऽष्टादशसोगरोपमस्थितिक देवविमानम् ।। १४५ । सम० ३५ । एकशाटकपरिधानः । ६० प्र० २९५ आ । सालवाहण-शातवाहनः, यस्य पृथिवीनामाग्रमहिषी । साल:-सज्जः । 5. प्र.९८ । सज्जं:-वृक्षविशेषः। व्य. द्वि० १६८ अ । प्रतिष्ठानपुरे राजा । बृ० प्र. प्रज्ञाः ३१ । शाला-शाखा । ज० प्र० २९ । शाखा- २७ आ। शालवाहन:-द्रव्यप्रणिधिविषये प्रतिष्ठानशारणम् । आव० ७१६ । शाल:-पृषचम्पानगरनृपतिः । पुराधिपतिर्बलसमृद्धः। आव० ७१२ । श्रीवोरशिष्यः केवलोजातः । उत्त० ३२१, ३२३ । सालवाहन-प्रतिष्ठानपुरे राजा। विशे० ६०४ । शाल:-पृष्ठचम्पानगा राजा । आव २८६ । बनस्पति. सालहीपिया-महावीरस्य दशमश्राद्धः । उपा० ।। विशेषः । भग० ८०३ । वर्षमानस्वामीचैत्यवृक्षः । समः साला-शाला-गृहविशेषः । ज्ञाता० ३४. । शाखा-मध्य१५२ । शाख:-प्रत्येकजीवः । प्रज्ञा० ३१ । शाल:- भागप्रभवा ऊर्ध्वपता शाखा । जं० प्र० ३३२ । शालावृक्षविशेषः । ज्ञाता ६३ । अशितममहाग्रहः । ठाणा. शाखा । जीवा. १८७ । शाला-शाखा । ओष. .९ । तृतीयतीर्थ कृच्चत्यवृक्षम् । सम. १५२ । शालः । १६६ । शाला-गृहविशेषः । निर. २२ । जस्थ विक्कूद जं० प्र० ५३५ । बाहिरा । छल्ली । नि० चू० वि० सा साला, बहवा अक्कुडा साला। नि. चू० द्वि०६९ १२४ आ । प्राकारः । प्रज्ञा० ८६ । अ । जे खंधबो निग्गया ते साला । दश. चू०१११। सालइयापिय-श्रावस्तीनिवासी सालयिकापिता। ठाणा० शाला । बृ० द्वि०६२ अ । नि. चू० प्र. २६५ अ। शाखा । जीवा० २०७ । अटवी चोरपल्ली विशेषः । सालकोढए-ढियग्रामे वायव्यकोणे चैत्यम् । मग. विपा० ५५ । शाला-शाखा । जीवा० २९४ । शाला६५५ । शाखा । औप०७ । शाला-माण्डशालादिका । प्रभा सालग-रसम् । बाचा० ४०५ । बाहिरछल्ली । नि० चू० १३८ । शाखा । प्रज्ञा. ३१ । शाला-गृहम् । सूत्र तृ. २३ आ । दीर्घशाखा । आचा० ३५४ । शालकः ३२४ । शाखा-मूलशाखाविनिर्गतशाखा । जं. प्र. पक्षिविशेषः । प्रभ० ८ (?) । ३२४ । शाखा-विडिमारपर्याया दिक्प्रसृता शाखासालघरग-शालगृहक-पट्टशालाप्रधान प्रहकम् । जीवा मध्यभागप्रभवा ऊध्वंगता । जं.प्र. ३३२ । शाला२०० । शालगृहक:-पट्टशालाप्रधानं ग्रहकम् । जं० प्र० | शाखा । जीवा. २२८ । सालाकता । नि० चु० प्र० २३० आ। सालद्धा-सलज्जा-शालार्या व्यन्तरीविशेषः । बाव०२१। सालाग-शालाक्यं शलाकायाः कर्म शालक्यं तत्प्रतिपादक सालण-वीडका । नि० पू० वि० १४४ अ । तन्त्रमपि शालक्यं । आयुर्वेदस्य द्वितीयाङ्गम् । विपा. सालणग-शासनक-पुष्पफलप्रभृतिः। जं.प्र. १.५। सालतिय-शारदिकम् । ज्ञाता. १९६ । सालगिह-विक्केयं मंडं जत्य छुड़े चिटुति सा । नि० सालनक-शासनक व्यञ्जनविशेषः । सूर्य. २६३ । चू. प्र. २६५ । सालभंजिआ-शालमञ्जिका पुत्रिका । ०प्र० ४६ । सालाती-शक्षाकायाः कर्म शालवयं तत्प्रतिपादक तन्त्र सालभंजिया-शालिमाजिका पुत्रिका । भग. ४७७ ।। शाक्यम् । ठाणा० ४२७ । शालडिका -पुत्रिका । झाता० ३८ । शासमञ्जिका- | सालि-शानि-औषधिः । भग ३०६ । शालि:-वीहिः (१९३१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy