SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सारक्खेता ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ सारेति सारक्खेत्ता उपायेन चौरादिभ्यः संरक्षयिता । ठाणा० सारसा-लोमपक्षिविशेषः । प्रज्ञा० ४९ । सारसी-सजनामे षष्ठी मूच्र्छना । ठाणा० ३९३ । सारगल-वनपस्तिविशेषः । भग०८०३ । सारस्वत-गणभेदः (मल्ल सारस्वतः) । बृ०४० २४४ अ । सारण-यादवविशेषः । ज्ञाता. २१३ । सारण:-यादवा- लोकान्तिकः । ठाणा० ११७ । परणः । प्रश्र. ७३ । कृत्यं प्रति प्रवर्तनः । उत्त० सारस्सय-सारस्वतम् । आव० १३५ । सारस्वत:-अचि. ५३५ । सारण:-अन्तकृद्दशानां तृतीयवर्गस्य सप्तममध्यय विमानवासी प्रथमो लोकान्तिकदेवः । भग. २७१.। नम् । अन्त० ३ । प्रसर्पण- स्मारणम् । ओघ० १५८।। प्रथमो लोकान्तिक: सारस्वतः । ज्ञाता. १५१ । सारणा-चोदना । आव० २७१ । शिक्षणा । बृ० प्र० सारही-सारथिः-शाकटिकः । ठाणा. २४० । सारथिः११३ आ । स्मारणा-विस्मृतेऽर्थे स्मारणा। व्यः द्वि० । प्रवर्तयिता । उत्त० ४९१ । । ७२ । सारा-वप्तिः । व्य० प्र० १७१ अ । भुजपरिसर्पविशेषः । सारणि-सारिणी । आव० ५८१ । प्रज्ञा० ४६ । सारदबलाहए-शारदबलाहकः शरत्कालभावी बलाहकः। साराणिता-दविधप्रव्रज्यायां षष्ठी । स्मरणाद्या सा प्रशा० ३६३। स्मारणिका । ठाणा० ४७३ । सारइं-सा-यहिः शुष्काकारमप्यनमध्ये सादमस्ते । मारि-सागारिकः । बृ. द्वि० ३८ था । व्य० द्वि० सूत्रः ३८६ । सारभड-सारभाण्ड - महामूल्य वस्त्रादि । उत्त० ४५५ : सारिओ-सारित:-हिते प्रवर्तितः। आव० ७६३ । सारमंत-सारवत्-विशिष्टार्थयुक्तम् । अनु० १३३ ।। सारिका-पाधायाः प्रामित्यद्वारविवरणे देवराजपत्नी । सारवं-सारवत् बहुपर्यायं सूत्रगुणः । आव० ३७६ । पिण्ड ६८ । पक्षिविशेषः । उत्त० ४०९ । सावंत-सारवत् बहुपर्यायं सूत्रगुणविशेषः । श्राव. सारिक्खामूढो । नि० चू० द्वि० ४२ अ । ३७६ । सारवद्-अर्थेन युक्तम् । ठाणा० ३९७ । सार• सारिखताणं-सुघोषानदिघोषानां सारणम् । राज. ५२ । वत्-गोशब्दवद्वहुपर्यायम् । अनु० २६२ । सारिणो-दोधिका । जीवा० १९७ । नि. चू० प्र०२ सारवए-सासपके-साराकारके । व्य. दि. २०० । आ। सारवणं-निस्कियं, संमाजितं वा। भोघ० ४१ । प्रमाः | सारियं-सारितम् । बाव० ३१५ । जनम् । ६० तृ० १५. श्रा। सारीकृतं-निगदितम् । जीवा) २७० । साविअ-समाजितः उपलिप्तः । बोध०७५ । प्रमाजितः । सारुट्ठ-मनसा संरुष्टः । भग० ३२२ । ओघ. ६३ . . साकविया-सारुपिका-श्वेतवाससः । ६०प्र० १८५७। सारविय-प्रमार्जितः । ६० दि. १०६ । सारवितः- सारुवी-मुंडसिरा दो सुक्किलवस्थधारी कच्छं जो बंधति संमाजितः । बृ० प्र० २४३ अ । भारिया से गथि भिक्खं हिंडइ वा वा, एरिसो सारविया-संरक्षिता । आव० ६७३ । . सावो । नि० चू.द्वि० ११३ आ। सारवेड-गोपयति । उत्त ४८ रक्षति। आव०७०३। सारूविग-सुक्किलवस्थपरिहरि मुंडमसिहं धरेइ, बमजयो सारवेति-संरक्षति । बाव. ३४३ । अपत्तादिसु भिक्खं हिंडइ, अण्णे भणंति पच्छाकसिद्ध सारस-सारसः लोमपक्षिविशेषः । जीवा० ४१ । सारस:- पुत्ता चेव जे असिहा ते सारूविगा । नि. ० तु.५४ दार्वाधाटः । प्रभ. ५ । आ। नि० चू० प्र० ११५ अ । सारसत-प्रथमलोकान्तिकः । ठाणा० ४३२ । सारेति-सारयति शिक्षयति । व्य. दि. ३२८ बा । सारसवण्णा-सारसवर्णः । ज्ञाता० २३१ । चोदयति । नि० चू. प्र. २९. आ। ( १९३०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy