SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सर्वशङ्का ] रात्र दशकप्रमाणा प्रतिमा । ठाणा० ६५ । यक्षभेदविशेषः । प्रज्ञा० ७० । सर्वशङ्का - किमस्ति आर्हतो मार्गों नवेति । आचा० ४३ । प्राकृत निषेयत्वात् सकलमेवेदं परिकल्पितं भविष्यतीति शङ्ख'। दश० १०२ । सलोऽस्तिकायजातः सर्वशङ्का । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५ आव ८१४ । सर्वानुभूती - वीरदेव कुशिष्य मुक्ता | जं० प्र० २२४ । सलक्खण- लक्ष्यते तदभ्यव्यपोहे नावधार्थते वस्त्वनेनेति लक्षण स्वं च तल्लक्षण च स्वलक्षणम् । ठाणा० ४९२ । सलक्षण:- लक्षणज्ञः कविः । दश० ८७ । सलणय - शरणकम् । उत्त० १२७ । सल लिय-यत्स्व घोलनाप्रकारेण ललितीव तत् सह तेन सललितम् । यद्वा श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् । जीवा० १९४ । सललितः - समाधूर्यः । औप० ५६ । सल लिय विल्लहल गई - सललिता मृद्वी वेल्लहला-स्फीता गतिर्यस्याः सा सललितवेल्लहल गतिः । बव० ५६६ । - सलागपडिया-आंबकहिया । नि० चू. तृ० ४५ आ सलागा-लोक्यते केवलिना हृष्यन्त इति लोका व्याख्यादिह वक्षमाणः शलाकापल्यरूपः । अनु- २३६ । शलाकाकीलरूपा । प्रश्न ० ५७ । शलाका । आव ० २२७ । नि० ० प्र० २५६ आ । सलागापल्ल-शलाकापल्य:- जम्बूद्वीपप्रमाणो द्वितीयः पल्यः । अनु २३७ । - सलागाहत्यगं - शिला कहस्तकं सरित्पर्णादिशलासमुदाय - सम्मार्जनीम् । राज० २३ । - सलाहिओ - श्लाघितः | आव० १६८ । •सलिंग स्वलिङ्ग-रजोहरणादि । भग० ८१५ । रयहरमुहपत्तियापडियहादिधारणं । नि० पू० प्र० ९२ आ । स्वलिङ्गः | ओघ० २१६ | Jain Education International तेजोलेश्या सहकोऽणगर: •सलिंगी रजोहरणादिसाधुलिङ्गवान् । प्रज्ञा० ४०६ ! सलिणं । व्य० प्र० १७० अ । -सलिल-सलिलं - पानीयं लावण्यम् । जं० प्र० २३६ । सलिल बिल - भूनिर्झरः । जं० प्र० १६८ । सलिलविलं f भूनिर्भरः । भय ३०७ । सलिला - गङ्गादिमहानदी । प्रश्न ६६ | सलिलं - जलमस्यामस्तीति नदी । उत्त० ३५२ । सलिलावती - विजयविशेषः । शाता० १२१ । ठाणाο ८०। सलिलामय- सलिलाश्रयः । प्रभ० १४ । सलिलुल्ल लोहिय-सलिला रुधिरम् । मर० । सलुद्धरण- शहयोद्धरणम् । बोघ० २२५ । सलेड्डुग- समूलः । अव० २१२ । सलेड्डुवाय । भग० ६६५ । सलेस मिस्स श्लेषमिश्रं श्लेषद्रव्यविमिश्रतम् । जीवा० २६॥ सलोग समानो लोकोऽस्येति सलोकः । उत्त० २५१ । सलोह - सहोढं- सलोघ्रम् । राज० १४० । सलोमहत्य- लोममयप्रभाजनकयुक्तम् । खोप० ११ । स- शल्यं पापानुष्ठानम्, तजनितं वा कर्म । सूत्र० २६१ । शल्यते बध्यते अनेनेति शल्यम् । ठाणा० १४९ । शल्यं मायादि । आव ० ७७९ । शल्यमिव शल्यं - कावा न्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यतया । उत्त २३३ । शल्यम् । आव ३४८ । शयः । आव० ७६५ सलाइ - गुच्छाविशेषः । प्रज्ञा • ३२ । सेल्लकी- गजप्रिया प्रज्ञा० ३१ । वनस्पतिविशेषः । भग० ८०३ । सल्लकुसुम - सल्लकी कुसुमम् । जीवा० १६१ । सल्लइपत्तय-सनकी वृक्षविषेशस्तस्य पत्रकं - दलम् | [ सल्लगचण ज्ञाता० ११६ । सल्लइय- शल्यकित: - शुष्कत्रतया सञ्जातश्लाक: । शाता .११६ । सल्लई - शल्लकी । जीवा० ३५५ । सल्लकहत्त - शल्य हत्यं राज्यस्य हत्या - हननमुद्धारः तपति पादक शस्त्रम् । विपा ७५ : सल्लको गुच्छविशेषः । माचा० ३० । सलग - सल्लग: -शोभनं लगनं संवरण- इन्द्रियसंयमरूपं स लग: तद्भावः सल्लत्वं शल्यवच्छत्यं मायानुष्ठानमकार्यं तद्ायति कथयतीति शल्यगं शल्यगत्वम् । सूत्र, ३२३ ॥ शल्यकः - शल्यवान् शूलादिशल्यभिन्न इति । प्रश्न८ १६२ | सलगत्तण-माया शल्यकर्तनम् । भव० ४७१ । शानि 9999 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy