________________
सरिस ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ सर्वतोभद्र
सरिस-सादृश्यं लक्षणम्, अन्य घटसदृशः पाटलिपुत्रको | य: । आव० ७६७ । घट इति । आव० २८१ । ज्ञाता० १८५। सदृशम् । सरोरकुकुइओ-हस्तादिना प्रस्तरादिक्षेपकः । ६० तृ. बोध. १४६ ।
२४७ म सरिसर । ज्ञाता. १४५ ।
सरीरकुसलं । ज्ञाता० ८८ । सरिसया । ज्ञाता० ३६ ।
सरीरचिता-शरीरचिन्ता । आव० ४२० । शरीरचिन्ता। सरि सव-सर्षपः-सिद्धार्थकः । ठाणा० ४०६ । सर्षप: । | उत्त० २२० ।
आव० ८५४ । सर्षपः-धान्यविशेषः । अनु० १९२ । सरीरजडो। नि० चू० द्वि० ३६ आ । हरितविशेषः । प्रज्ञा० ३३ । औषधिविशेषः । प्रज्ञा० सरोरठीइ-शरीरस्थितिः । आव०४३० । ३२ । सिद्धार्थकः । भग० २७४ । वनस्पतिविशेषः । सरीरपच्चक्खाण-शरीरस्य प्रत्याख्यानं-अमिष्वङ्गप्रतिवर्ष भग ८०२ । नि० चू० द्वि० १२० अ ।
तपपरिज्ञानं शरीरप्रत्याख्यानम् । मग० ७२७ । सरिसवय-सदृश वयसः । निरय० २४ ।
सरीरपरिमंडण -शरीरपरिमण्डनं-केशश्मश्रसमारचनादि। सरिसवया-एकत्र सहशवयस:-समान वयसः अन्यत्र सर्षपाः | उत्त० ४२९ । सिधार्थकाः । ज्ञाता. १०७ ।
सरीरबीय-शरबीजं-सप्तधातवः । उत्त० ४७५ । सरिसवा-एकत्र प्राकृतशैलया सदृशवयसः समानवयसः | सरोरमेत्तीओ-पुरुषमात्रो । सम० १५६ । अन्यत्र सर्षपा:-सिद्धार्थकाः । भग० ७५८ ।
सरीरय-शरीरक-शरीरमेव जरादिमिरमिभूयमानतयाऽनुसरिसम्व-सहग्वय:-समान यौवनः । भग० ९४ । __ कम्पनीयम् । उत्त० ३३८ । सरिसव्वया-सहगवयसाः समानकालकृतावस्थाविशेषाः । सरीरसक्कारपोसह-शरीरसत्कारपोषधः-पोषधस्य द्वि. ज्ञासा० ३६ ।
तीयो भेदः । आव० ८३५ । सरोरंग-शरीराङ्ग-शिर-उर-उदर पृष्ठ बाहू-ऊक चेत्यादि । सरीराणुगए-शरोरानुगतं-अचित्तस्य चतुर्थों भेद।। बोष. रूपम् । उत्ता० १४३ । शरीराङ्ग-शरीरस्य शिराद्या- १३३ । टाङ्गानि । उत्त० १४३ ।
सरीरोवधी- । नि. चू० प्र० २८६ बा । सरीर-शरीरः, को कुचिके द्वितीयो भेदः । ठाणा० ३७३ । सरूवं । नि० चू० द्वि. १६३ आ। शरीरं-बोन्दिः-तनुः । प्रज्ञा० १०८। शरीरं-शरीरयोगः। सरूवि- सरूपी-संस्थानवर्णादिमान सशरीरः । ठाणा० प्रज्ञा० २५७ । शरीर-प्रज्ञापनायो द्वादशमं पदम् ।। ३६। प्रज्ञा० ६ । शरीरं-कायः । आव० ७६७ । शीर्यते- सरो-शरो। ६० द्वि० १७८ अ ।
अनुक्षणं चयापचयाम्यां विनश्यतीति शरीरम् । ठाणा. सर्ग । ठाणा० ३३३ (?) । • १५ । शरीरं-विशीर्यते उत्पत्तिसमयतः प्रमृति पुस- सर्ज-क्षारविशेषः । भग० ३०६ । वचटनाद्विनव्यतीति औदारिकादिपञ्चभेदभित्रम् । उत्त. सर्जकषाय-नोकर्म द्रव्यकषायः । आव ३९० । १९७ । शरीरं-तृतीयापरिक्षा । ध्य० द्वि० ३६१ अ। सजरस । बाचा० ५७ । भगवत्यां चतुर्दशशतके तृतीयोद्देशकः । भग० ६३० । | सर्पच्छत्र-भूमिस्फोटकविशेषः । आचा: ५७ । सरीरअणुवातो-वजरिसहणारायसंधयणातिगो । नि० चू० सर्वकाक्षा-सर्वाण्येव दर्शनानि शोमनानीत्येवमनुचिन्ततृ. १४६अ।
नम् । प्रज्ञा० ६।। सरीरकरण-शरीरं च तत्करणं च तो तो कियां प्रति- सर्वजघन्य-परिहारतया मासिकम् । व्य० प्र. १४६ मा साधकतमत्वेन शरीरकरणम् । उत्त. २०१ ।
| सर्वतोधार-शास्त्रविशेषः । दशः २०१। सरीरकाजो-शरीरकायः-बौदारिकादिशरीरमाश्रित्य का- सर्वतोभद्र-दशसु दिक्सु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहो
( १११०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org