SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ महाण] माबार्यधोआनन्दसागरसूरिसङ्कलित: [ महानलिण घोषस्य लोकपालः । ठाणा० १९८ । | महातित्तगं-नि० चू० प्र० १९५ छ । महाण-महाजनो-गच्छः । वृ० दि. २४० था । महा- महातिमहालया-अतिमहान्तश्च ते बालयाश्च-आश्रयाः जनः-समस्तसङ्घः । ब्य० प्र० २३५ । महाजनः । मतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महतिमहलयाः मर० । अथवा लय इत्येतस्य स्वापिकत्वात् महतिमहान्त महाणक्खत्त-मघानक्षत्रम् । सूर्य• १३० । इत्यर्थः विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वमहाणदी-महानदी-गुरुनिम्नगा । ठाणा० ३०६ । । गुरुस्वख्यापनार्थम्, अव्युत्पनो वाऽयमिति महदर्थे वर्तत महाणस-उवक्खडसाला । नि. चू० प्र० २७२ आ।। इति । ठाणा. १६६ । महाणससाला-माहनससाला-रसवतीगृहाणि । ज्ञाता० महातीरा-महानदीविशेषः । ठाणा० ४७७ । १५० । महाथंडिल-महांस्थाण्डिल्यम्-मृतोज्झनस्थानम् । आव० महाणसिण-महानसे नियुक्ता महानसिको । ज्ञाता | ६२६ । ११९ । महानसिनी । आव० २१५ । महादण्डक । प्रज्ञा० १३६, २७७, २८३ ॥ महाणिणाओ-महानिनाद इति महाजनजातः । आव० महादामड्डी-ऋषमाणिकाधिपती । ठाणा० ३०३ । ६३८ । महाविहा:-पिशाचभेदविशेषः । प्रज्ञा० ७० । महाणिणादो-महानिनादो-महाजनज्ञातः । वृ० तृ० १४७ महादोवो-पट्टराज्ञो । आव० ५५७ । श्रा । महादुम-महाद्रुमः-बलीन्द्रस्य पादत्राणीकाधिपतिः । ज. महाणुभाग-महानुभाग:-महाप्रभावः । भग० १२५ । प्र. ४०७ । मानतकल्पे देवविमानविशेषः । सम० ३५ ॥ महाणुभागा-महानुभाषा-सातिशयमा हास्म्या । उत्त० महादुमसेण-महानुमसेण:-अनुत्तरोपपातिकदशानो द्वितीय ३७०। वर्गस्य नवममध्ययनम् । अनुत्त० २ । महाणुभाव-महान्-प्रधानःप्रभूतो वाऽनुभावः-सामर्थ्यादि. महादेवा:-किंपुरुषभेदविशेषः । प्रज्ञा० ७० । लक्षणो यस्य स महानुभावः । माव. ५९६ । महानु- महाषण-निरयावल्यां पञ्चमवर्गे ववममध्ययनम् । निरय भावः-अचिन्त्यसामार्थ्यः । ज्ञाता० ७४ । महानुभाव:- ३९ । विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः । भय० ८६। महाधम्मकही-श्रमणस्य भगवतो महावीरस्य गोशालकमहातपस्तोरप्रभव नाम्नि प्रश्रवणो। विशे० ९२७ (?)। कृतोपमा । उपा० ४५। महातपस्तीरप्रमा-मणिनागवास्तव्यनदविशेषः। ठाणा | महाधायई-महाधातकी-उत्तरकुरुषु पश्चिमाः नीलवगिरि | समीपे वृक्षविशेषः । जीवा० ३२८ । महातमःप्रमा-महातमसःप्रभा यस्यां सा, अतिकृष्णद्रिव्यो- महाधायतीरुक्खे-वृक्षविशेषः । ठाणा० ७६ । पलक्षिता पृथ्वी । अनु० ८९ । महाध्ययनानि-सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति महातव-महातपः । भय० १४२ । प्रशस्ततपाः । भग० प्रथमश्रुतस्कन्धाध्ययनेभ्यः - सकाशाद् ग्रन्थतो बृहन्ति १२ । महत्-प्रशस्तमाशंसादोषरहितस्वात्तपो यस्य स | महातपा । सूर्य० ५। महान्-कषायोपसर्गपरिषहेन्द्रियादि शत्रुगणयाविशयी महातवोतोर-महातपस्तीरम् । उत्त० १६७ । महान्-अविचिन्त्यशक्त्युपेतः । ( ? ) । महातवोतीरप्पभ-महातपस्तोरप्रभं नाम प्रश्नवणम् । महानई-महानदी-स्वपरिवारभूतचतुर्दशसहस्रनदीसम्पदुपे. भाव० ३१८ । तत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी । जं० महातबोवतीर-महांश्वासावातपश्चेति महातप: महातपस्यो. प्र. २६० । पतीरं तीरसमीपे महातपोपतीरम् । भग० १४२ । | महानलिण-सहस्रारकल्पे देवविमान विशेषः । सम० ३३ ॥ (८३८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy