SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ महाकाल ] महाकाल - पिशाच भेदविशेषः । प्रज्ञा० ७० । महाकालप्पभ- कालवालस्योत्पातपर्वतः । ठाणा ० ४८२ । महादिधर्मकथायाः षष्उपवर्गे अग्रमहिषी । ज्ञाता० २५२ । महाकालि - महाकालनिधिः । ज० प्र० २५८ । महाकाली अन्तकृद्दशानां अष्टमवर्गस्य तृतीयमध्ययनम् । अन्त० २५ । आर्याविशेषः । अन्त० २८ । महा कहा - नदी विशेषः । ठाणा० ४७७ । महा कुमुद - देवविमान विशेषः । सम० ३३ । महाकुम्भीय महाकुम्भी - महत्यूखा | प्रश्न० १४ । महाकुष्ठ-द्वितीयं क्षुद्रकुष्ठम् । प्रश्न- १६१ । एकादशक्षुद्रकुष्टौ द्वितीयः । आचा० २३५ । - अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ Jain Education International [ महानंदियावत्त मपरमधार्मिकः । आव० ६५० | महाघोषः - पञ्चदशमपरमधार्मिकः । उत्त० ६१४ | महाघोषः - उत्तरनिकाये दशम इन्द्रः । जीवा० १७१ । महाघोषः - स्तनितकुमारेन्द्रः । ठाणा०८५ | महाघोषः - अतीतोत्सर्पिण्यां सप्तम कुलकरः । ठाणा० ३६८ | जम्बूद्वीपे भरतक्षेत्रेऽतीतायामुत्सपिण्यां सप्तम कुलकरः । सम० १५० । जम्बूद्वीपे ऐरवतवर्षे - आगमण्यामुत्सपियां द्वादशमस्तोर्थंकरः । समः १५४ । महाघोषः - उत्तरनिकाये दशम इन्द्रः । भग० १५७ । महाघोरं - धर्मघोषगाथापति नगरम् । विपा० ९५ । महाघोषः - पञ्चदशमपरमधार्मिकः । सूत्र० १२४ । सम० २६ महाघोसा - महाघोषा - इशानेन्द्रस्य घण्टा | ज० प्र० ४०५ । महागंगा-सप्तगंगा । भग० ६७४ । महागरा - महाकराः - ज्ञानादिभावरस्नापेक्षया आचार्यः । महाचंद - जम्बेवरवते आगाम्यष्टम तीर्थं कृतः । सम० १५४ । दश० २४६ ॥ महाजण - महाजन: । दश० १०५ । | महाजणट्ठाण - सिंघाडगठाणं गीतो चक्कं वा आरामाउ वा गामंणीतो एतेषु महाजणट्ठाणेसु । नि० चु० द्वि० १३४ छ । महागिरि - महागिरिः- योगसंग्रहे निश्रितोपधानदृष्टान्ते धार्यस्थूलभद्रस्य ज्येष्ठः शिष्यः, उपाध्यायः । आव० ६६८ । नामाचार्य: । विशे० २७ । एलापत्यगोत्रवानु आचार्यः । नंदी० ४९ । एलपत्पगोत्रवानु । ( ? ) । महागिरी - महागिरिः- मिथिलायामाचार्यः । उत्त० १६३ । धण गुप्त गुरुवः । उत्त० १६५ । महागिर्याचार्य:- मिथि लानगर्यां लक्ष्मीगृहे आचार्य: । जाव० ३१६ | महाहिं - महपाहते बहुत्ते वा, महंतं निहं महागिहं, बहुसु वा उच्चारएसु महागिहं । नि० चू० प्र० २६५ महाजणणाओ - महाजनज्ञातः - महानिनादः । आव ०६३८ । महाजस - महद्यशः - ख्यातिर्येषां ते महायशाः । सूर्य ● २८६ | ठाणां० ४३० । जम्बूद्वीपे ऐरवतवर्षे आगमिण्यामुरस पिण्यां चतुर्थ: तीर्थंकरः । सम० १५४ | महाजाइगुम्मा -महाजातिगुल्माः । न० प्र० ६८ । महाजाई - गुल्मविशेषः । प्रज्ञा० ३२ । महाजाण - महद्यानम् - महच्च तद्यानं च महद्यानं - सम्यग् दर्शनादित्रयं यस्य स महायानो - मोक्षः । महायान:महच्च तद्याने च महायानं मोक्षः । श्राचा० १७२ । महाजातिगुम्म - गुल्मविशेषः । जीवा० १४५ । महाजुद्ध - महायुद्ध - परस्परं मार्च माणकतया युद्धम् । जीवा० अ । महागुल्मिक - जातिभेदः । जीवा० १३६ । महागोव-भगवन्तैव षट्कायरक्षणार्थं यतः प्रयत्नं चक्रस्तेन महागोवापोच्यन्ते । बाव० ३८३ । श्रमणस्य भगतो महावीरस्य गोशालक कृतोपमा, पोपो आरक्षकः स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः उपा० ४५ । । महाघोष - ओदीच्येन्द्रस्य लोकपालः । ठाणा• २०५ । महाघोस-देवविमानविशेषः । सम० १२ । छान्तककल्पे देवविज्ञानविशेषः । सम० १७ । महाघोषः - स्तनितकुमाराणामिद्रः । प्रज्ञा० ९४ । महाघोषः - नरके पश्चदश २८३ । महाजुद्धाई - महायुद्धानि-व्यवस्थाहीनाः महारणाः । ज० प्र० १२५ । महाजुम्मा - महान्ति च तानि युग्मानि च महायुग्मानि । भग० ९६४ । महाणंदियावत्त- महाशुक्रे देवविमानविशेषः । सम० ३२ । . (८३७ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy