SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 1 मणसं ] मणसंखेवो - मनः संक्षोभ :- चित्तचलनम् ब्रह्मणो दशमं नाम । प्रश्न० ६६ । मणसमाहारणा - मनसः समिति - सम्यग् आङिति - मर्यादागमाभिहितभावाभिव्याप्त्याऽवधारणा-व्यवस्थापनं आचार्य श्री आनन्दसागरसूरि सङ्कलितः - मनः समाधारणा । उत्त० ५६२ । ४१४ । मणसमिए-मनःसमितः - कुशल मनोयोगप्रवर्तकः । ज० प्र० मणिकाञ्चनकूट - नीलवर्षधरपर्वतेऽष्टमकूटः । १४८. मणसमनाहरणया-मनसः समिति सम्यक् अन्विति स्वा वस्थानुरूपेण आङिति मर्यादया आगमाभिहितभावाभि व्याप्त्या वा हरणं सङ्क्षेपणं मनः समम्वाहरणं तदेव मनःसमन्वाहरणता । भग० ७२७ । मसाप उट्ट - मनसा प्रदुष्टं वन्द्यो होनः केनचिद् गुणेन तमेव च मनसि कृत्वा सासूपो वन्दते तत् कृतकर्मणि नवमो दोष: । आव० ५४४ । मणसावेग-मणसाचेतसा वा शब्दो विकल्पार्थो अवधार [ मणिलक्खण णीनि तान्येवाङ्गानि अवयवा येषां ते मण्यङ्गाः- भूषण सम्पादकाः । जं० प्र० १०५ । मण्यङ्गाः- आभरणदायिनः । सम० १८ । मणिकम्म-विचित्रमणिनिष्पादितस्वस्तिकादिः । आचा● मणाग - मनाक् । आव० ३५६, ३८४ । मणाम- मनोममिति मनसामन्यं मनामम् । आव ० ७२६ । मन आप:- सदैव भोज्यतया जंतूनां मनांसि आप्नोतीति । जीवा० ४६ । मणि-मणिः- मरकतादिः । उत्त० २६५ । मणि:- इन्द्रनीलादि: । उत्त० ३१६ | मणिः - चन्द्रकान्तादिः । जीवा० १६४ । मणिः - चन्द्रकान्तादिकः । आव० १८४ । मणि:- पारिणामिक्या मुदाहरणम् । नंदी० १६७ | चन्द्रकान्तादि, स्थूलसमुद्भवः । आव० २३० । मणि: चन्द्रकान्तादिः । भग० १६३ । स्थलजाता मणयः । जं० प्र० १२४ । मणिगंगा- मणिमयानि आभरणान्याधेये आधारोपचारान्म Jain Education International णार्यो वा । ठाणा० ४३ । मणसिलाइ - मणशिलाका । प्रज्ञा० ३६४ | मणसिलाग - मनःशिलाकः- चतुर्थी वेलन्धरनागराजः भुजग. मणिपेढियं राजः, भुजगेन्द्रः । जीवा० ३११ । मर्णा सिलासमुग्गय - मनःशिलासमुद्गकः । जीवा० २२४ । मणसोएगत्तीकरण | ज्ञाता० ४६ । मणहर - मनांसि श्रोतॄणां हरति आत्मवशं नयतीति मनो हरः । ज० प्र० २४ । ७२ मणिकार- मुक्तिमाकाशे प्रक्षेपकः । नंदी० १६५ । मणिजाल - मणिसमूहः भूषणविधिविशेषः । जीवा ० २६८ ॥ मणिणाग-मणिनागः - नागविशेषः । आव० ३१८ | मणिनाग:- नागविशेषः । उत्त० १६७ । मणित - मणितं - रतकूजितम् । ज्ञाता० १६८ । मणिदत्त - मेघवर्णोद्याने यक्षायतनम् । निस्य० ४० । मणिनाग - राजगृहे नदविशेषे नागविशेषः । ठाणा० ४१३ । मणिनागनाम्नो नागस्य चैत्यम् । विशे० ९२७० मणिपीठिका - मणिमया पीठिका | जीवा० २२३ । मणिपुर - नागदत्तगाथापतीनगरम् । विपा० ९५ । ठाणा० । ज्ञाता० १२६ । मणिपेढिया पीठिकाविशेषः । ठाणा० २३० । मणिध्वभ- मणिप्रभः - अज्ञातोदाहरणे धारिण्याः साध्या जातः पुत्रः, अजितसेनस्य पुत्रत्वेन प्रसिद्धः | आव० ६६६ । मणिपभोभास - मणिप्रभयाचितः । म० । मणिमेखला - रत्नकाची । ज्ञाता० २७ । मणियंगा - भूषणदायक वृक्षविशेषः, अष्टम कल्पवृक्षः | ठाणा ५१७ मङ्गाः- मणीनां - आभरणभूतानामङ्गभूताः -कारभूता मणयो वा अङ्गानि - अवयवा येषां ते मण्यङ्गाःभूषणसम्पादक: । ठाणा० ३६६ । मणियए-मणियुक्तम् । आव० ५६० । मणियाए-मणिकारः - परलोकफलविषये श्रेष्ठी । आव० ८६३ । मणिरयण - चक्रवतैः षष्ठमेकेन्द्रियं रत्नम् । ठाणा० ३९८ । मणिरत्नम् । ज० प्र० २२५ । मणिरयणक उज्जोय - मणिरत्नकृतोद्योतः । आव० ५५९ । मणिलक्खण- कलाविशेषः । ज्ञाता० ३८ ३ ( ८२२ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy