SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ हिं] अल्पपरिचित सैद्धान्तिकशब्दकोषः भाग ४ [ मणसं किले से ययोजनान्तर्ग्रामा नास्ति । उत्त० ६०५ । ठाणा० ८६ । मणगुत्त-मनोगुप्तः - अकुशलमनोयोग रोधक: । ज० प्र० सर्वतो दूतिसन्निवेशान्तरम् । अनु० १४२ । मडम्बः । सूत्र० ३०९ । १४८ । मडगगिहं- मेच्छाणं घरव्यंतरे मतयं छोदु विज्झति न डज्झति तं मडगगिहं । नि० पू० प्र० १६२ अ । मडफरो - गमनोत्साहः । व्य० द्वि० २० अ । मडम - तत्कुष्णस्थानम् । प्रज्ञा० ४१२ । मडभः- कुब्जः । व्य० प्र० २३१ आ । कुब्ज: कुष्टव्याध्युपहतः । व्य० प्र० २५५ अ । मडम्ब - अर्द्ध तृतीयगय्युतान्तर्ग्रामरहितम् । जीवा० २७६ । उत्त० १०७ । मणगुती - कलुस कि लिट्टमप्प संतसावज्जमणकिरियसं कप्पणगोवणं मणगुत्ती । नि० ० प्र० १७ अ । मणजोग-मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तु चितनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भव्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति तुरपत्तेः । विशे० २१२ । मक्का-मनोदुष्कृता प्रद्वेषनिमित्ताम् । आव० ५४८ । मणपज्जव - मन:पर्ययः - मनसि मनसो वा पर्ययः सर्वतस्तत्परिच्छेदः । प्रज्ञा० ५२७ । मनः पर्यवं 'पज्जवणंति' 'अवगत्यादिषु' इति वचनादवन गमनं वेदनमित्यवः, परि:- सर्वतोभावे, पर्यंधनं समन्तात् परिच्छेदनं पर्यवः, क्वाऽयम् ? इत्याह- 'मणम्पि' बणसो वत्ति' मनसि-मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धि पर्यवो मनः पर्यवः । विशे० ५५ । मनसि मनसो वा पर्ययः मन:पर्ययः । मनांसि पर्येति-सर्वामना परिच्छिनत्ति मन:पर्याय 'कर्मणोऽण' मनःपर्याय, मनसः पर्यायाः मनःपर्यायाः । प्रज्ञा० ५२७ । मडयपूयणा - मृतक पूजना | आव० १२९ । मडह - स्थूलत्वात्पदीर्घत्वम् । उपा० २२ । महकुटु - मडभकोष्ठ, संस्थोनविशेषः । आव० ३३७ । मडाई - मृतादी - प्रासुक भोजी - एषणीयादी च । भग० १११ । मडासयं - मडयं जत्थ मुच्चति तं मडासयं । नि० चू० प्र० १६२ अ । मडे - मरणं - आयुः पुद्गलानां क्षयः । भग० १६ । महु - बलात्कार: । आव० ९५ । बल: । आव० १७५, २२४ | मडुः - बालः । उत्त० १०१ । मडुका - भूषणविधिविशेषः । जीवा० २६८ । मण - मन:-मनस्कार:- रूपादिज्ञानलक्षणानामुपादानकारणभूतः । प्रश्न० ३१ । मन:- अन्तःकरणम् । आव० ५८५ । मन:- चित्तं सङ्कल्पो वा । उत्त० २२७ । मनः स्मृत्यादिशेषमतिभेदरूपम् । भग० ६० । मनं - चित्तम् । ठाणा० २४७ । मनः - चित्तम् । ठाणा० ४६६ । मणआईणं निरोहो-मन आदीनां निरोधः- मनोवाक्कायानामकुशलानामकरणं, कुशलानामनिरोषश्च श्रय एतेन मणपज्जवनाण- मनः पर्यायेषु ज्ञानम्, तत्संबन्धि वा ज्ञानं मन: पर्यायज्ञानम् । आव० १६८ । ज्ञाता० १५२ । मणप्पओस- मनःप्रद्वेषः- चित्तानुशयलक्षणः । उत्त० ३६८ मणध्वन्भ- अनात्मवशग्रहगृहीतः । नि० चू० प्र० ११७ Jain Education International अ । मनहास - मनः प्रहर्षकारी । अनु० १३६ । मणभक्खी - मनसा भक्षयतीत्येवंशीलो मनोभक्षी । प्रज्ञा० ५१० । मणयोग- औदारिकवै क्रियाहा यकशरीरव्यापाराहुतमनोद्रव्य साचिव्याज्जीवव्यापारः मनोयोगः । आव ० ६०६ । मणवयणकाय गुत्ते। आचा० ४२४ । मणवलिय-मनोवलिकः- निश्चलमनः । प्रश्न० १०५ । मणविपरियासिया-मनसाऽध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोपर्यासिकी । आव० ५७५ । मणसंकप्पा-मनसंकल्पा:- मनस्काः । जं० प्र० २३२ । । ठाणा ४६५ (?) गारगुणाः । आव ० ६६० । मणइच्छिय चित्तत्य-मनसः - चित्तस्य, इप्सित - इष्टश्चित्रः अनेक प्रकारोऽर्थ:-स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्यां तत् मनईच्छित चित्तार्थः । उत्त० ६०१ । मग सिज्जंभवतो । नि० चू० द्वि० २८ अ । मनाक्ईषत् । दश० ११ । मणगपिअर - मनकविता - मनकाख्या पत्यजनकः । दश०१० | मणसंकिले से - ( ८२१ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy