SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ भ्रमण ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [मंगलचेइयं भ्रमण-नृत्यविशेषः । प्रज्ञा० २६४ । यतो हितमनेन तेन कारणेन मङ्गलम् । अथवा मङ्ग भ्रमर-सम्पातिमजीवविशेषः। आचा० ५५ । इति-धर्मस्याऽऽख्या, "ला आदाने" धातुः, ततश्व मङ्गं भ्रमरक-उदकाश्रितजीवः । आचा० ४६ । लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुः । विशे० भ्रमि-परिरयः ।ओघ० ५९ । नंदी. १४८ । २२ । मङ्गलं-सिद्धार्थकदूर्वादि । भग० ४५९ । मंगलं भ्रमिणा ततोऽपान्तराल परिहत्य । ओघ ५६ । दध्यक्षतर्वाचन्दनादि । उत्त० ४६० । मङ्गलं-भगवद्भ्रष्टतेजा:-क्वचित्स्वरूपभ्रष्टतेजा-ध्यामतेजाः । भग वचनानुवादः । अथवा श्रतज्ञानम् । आचा० । मङ्गलं मां गलियत्यपनयति भवादिति मङ्गलम् । मा भ्रामर-मधुः । नंदी० १५५ । भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्येति वा मङ्गः भ्राष्ट्रपाक । सम० २६। लम् । आचा०२मध्नाति-विनाशयति शास्त्रपारगमन. । आचा० ३८। विघ्नान् गमयति-प्रापयति शास्त्रस्थय लालयति च श्लेषयति शिष्यप्रशिष्यपरम्परायामिति मङ्गलम् । उत्त० २ । मङ्गल:- दुरितोपशमः । ज्ञाता० ७४ । मङ्गलं.मंकाती-अन्तकृद्दशानां षष्ठमवर्गस्य प्रथममध्ययनम् । सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थ कादशर्कस्पर्शनादि,दुस्वप्ना. अन्त० १८ । राजगृहनगरे गाथापतिः । अन्त ० १ । दिप्रतिघातकं प्रायश्चित्तम् । सूत्र० ३२५ । विघ्नक्षयमंकुण-मत्कुणः । आव० ६२५ । स्तद्योगान्मङ्गलम् । ठाणा० १११ । मङ्गलं-स्वस्तिकमंकुणहत्थी-मस्कुणहस्ती-गण्डीपदश्चतुष्पदविशेषः । जीवा. सिद्धार्थकादि । आव० १३० । मङ्गलं-पञ्चनमस्कारः। ३८ । गण्डीपदविशेषः । प्रज्ञा० ४५ । बोप० २०४ । मङ्गलं-माङ्गल्यम् । भग० ३१८ । मंख-मङ्ख:-चित्रफलकप्रधानो भिक्षुकविशेषः । ठाणा० मङ्गलं- अनर्थप्रतिघातः । भग० ५४१ । स्वस्तिकादि। ५२२ । मङ्खः । भग० ३६१ । मङ्ख:-चित्रफलकहस्तः। जं० प्र० ५६ । मंगं लातीति मंगलम् । मङ्गयते जं० ० १४२ । मङ्ख:-चित्रफलकहस्तो भिक्षुकः । हितमनेनेति मङ्गलं, मां गालयति भवादिति मङ्गलम् । औप० ३ । मङ्ख:-चित्रफलकहस्तो भिक्षुकः । प्रश्न दश० ३ मङ्गलं-मङ्गयते हितमनेनेति मङ्गलम् । १४१ । मङ्खः-जातिविशेषः । आव० १६६ । मङ्ख:- दश० ७८ । दुरितोपशमहेतुः। सूर्य० २६७ । मङ्गलंकेदारकः । पिण्ड० ६६ । मङ्ख:-चित्रफलकहस्तो दुरितोपशान्ति-हेतुत्वात् अहिंसायास्त्रिशत्तमं नाम । भिक्षुकः । राज०२।। प्रश्न. ६६ । मङ्गयते-अधिगम्यते वाछितम् । ठाणा० मंखलि-मङ्खः । भग० ६५९ ।। २ । मङ्गलं-सिद्धार्थक-दध्यक्षतदुर्वाङ्कुरादिकम् । भग० मंखली-मङ्खली नामविशेषः । आव० १६६ । । १३७ । मङ्गलं-सिद्धार्थकादि । भग० ३१८ । मंग-मङ्ग इति धर्मस्याऽख्या मङ्गम् । विशे० २१ । मङ्गलं-अनर्थप्रतिहतिहेतुः । औप० ५ । मङ्गलंमंगतितह-हस्तपाशितः । निरय० १८ । अनर्थप्रतिघातः । औप० ७३ । मङ्ग इति धर्मस्याख्या मंगपालीए-नि० चू० प्र० २२७ आ। तं लाति-आदत्ते इति मङ्गलं, मां गालयति-अपनयति मंगलं-मङ्गलं-शान्ति:, विघ्नविद्रावणम् । विशे० २२। भवादिति मङ्गलं मा भूद् गलो-विघ्नो गालो वा-नाशः मङ्गलं-ललाटादिदेशे जीवाजीवोभयस्यादि तु मङ्गलं | शास्त्रस्यास्मादिति मङ्गलम् । मङ्गयतेऽधिगम्यते हित. इति नाम, रूढं वन्दनमाला । विशे० २४ । मङ्गलं- मनेनेति मङ्गलम् । जीवा० २ । मङ्गलं-दध्यक्षतचन्दमंगिजएऽधिगम्मइ जेण हि तेण मंगलं होइ अहवा नादि । उपा. ४४ । मंगो-धम्मो तं लाइ तयं समादत्ते । मंगिर्गत्यर्थो धातुः मंगलचेइयं-मङ्गलचंत्यं गृहेषु मंगलनिमित्तं यषिवेश्यते अतस्तस्याऽम च्प्रत्ययान्तस्य मङ्गतेऽधिगम्यते साध्यते ' तत् । बृ० प्र० २७६ मा । । बल्प. १०२) ( ८०९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy