SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 1 भोगान्तराय ] भोगान्त राय - यदुदयवशात् सत्यपि विशिष्टाहारादिसम्भवेऽसति च प्रत्याख्यानपरिणामे वंशाग्ये वा केवलकार्पण्या नोत्सहते भोक्तुं तत् । प्रज्ञा० ४७५ । भोगिक :- ग्रामस्वामी । बृ० द्वि० ९ आ । भोगिनः - चन्दनागुरुकुङ्कुमकपू रादिसेविनः ३६४ । भोगी - भोगि- शरीरम् । भग० ३११ । भोच्चा- भूक्त्वा । उत्त० ३७७ । भुक्त्वा - आसेभ्य । उत्त ४१० । भोजनभण्डिका भोजा-भोजिका । व्य० प्र० १३२ आ । १३५ अ । भोजिका आचार्य श्री आनन्दसागरसू रिसङ्कलितः I आचा० भोमिला - भूमी - पृथिव्यां रस्नप्रभाभिधानायां भवत्वात् ते भवनवासिनः । सम० २ । भोमेज्जनगर - भौमेयनगरम् । प्रज्ञा० ९५ । भोमेज्जनगर - भूमेरन्तर्भवानि भौमेयकानि तानि चान नगराणि चेति । भग० ७७० । भोमेज्जा-ध्यंतराः । दे० । मृन्मयानि | भग० ४७६ | भीमा:- पार्थिवाः । ज्ञाता० ५५ । भवनवासिनां भूमौ पृथिव्यां रत्नप्रभाभिधानायां भवत्वात् । सम० ६ । भोमेय-भोमेयः । जीवा० २४४ । | भग० ९४ । दश० चू० १३२ आ । । व्य० प्र० भोज्जं - भोज्यं संखडी । बु० द्वि० १३६ आ बृ० द्वि० १३१ अ । भोज्यं भोजनम् । ओोष० ८८ । । संखडि: । खण्डखाद्याद्यासक्तः । ज्ञाता० ८१ । भोतितो-भोइलो - ग्रामसामी । नि० चू० द्वि० १६९ व भोतिया - भार्या । नि० चू० प्र० ३२० आ । भोक्तव्वं भोक्तव्यं भोजनम् । बू० द्वि० ६१ आ । भोतुं - भोक्तु - परित्यक्तमादातुम् । दश० ९५ । स्वयं भोगे । ज्ञाता० ४४ । भोत्स्यन्ते Jain Education International । सम० ७ । २६६ अ । मोदिय-भोजिक: महत्तरः । व्य० द्वि० भोनकी - भोजिक: ग्रामस्वामी । व्य० द्वि० २४३ अ । भोम - भीमं विशिष्टस्थानम् । जीवा० २१५ । भूमौ भबं भौमं निर्घात भूकम्पादिकम् । सूत्र० ३१८ । पातालभवनानि । आचा० ४१८ । भौमः - अष्टाविंशतितममुहूत्तं नाम | जं० प्र० ४९१ । भोमः - भीमः सप्तविंशतितमा मुहूर्त: । सूर्य० १४६ । भौमं भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रम् । सम० ४९ । भौमं भूमिविकार विषयम् । आव० ६६० । मौमानि-विशिष्टानि स्थानानि । राज० ७२ । भौमं विशिष्टस्थानं नगराकारम् । भग० १४६ । भूमिविकारो भौमं - भूकम्पादि । ठाणा० ४२७ । भोमा विशिष्टानि स्थानानि । जं० प्र० ६० । [ भौम भोमालियं - भौमालोकं भूम्यनुतम् । आव० ८२० । भोमिज्ज-भूमी - पृथिव्यां भवाः भौमेयकाः - भवनवासिनः । उत्त० ७०। । भूमिविकारस्वाद् भौमेयकः । सम० १०३ । भोयए - भोक्ता भर्त्ता माता पिता भगिनी भ्राता एते चत्वारः । बृ० द्वि० ६० आ । भोयग - भत्तारो । नि० ० द्वि० १७२ अ । भोजक:तदकः । बोप० ५ । भोयगुलिया। नि० चू० प्र० १२१ अ । भोयडा - जा लाडाणं कच्छा सा मरहट्ठयाणं भोयडा । नि० चू० प्र० ३४ अ । भोयण - भोजनं-मोदनादि । प्रश्न० ८, १६३ । भोजनंउपभोगः । आचा० १०८, १२३ । भोयण पडिकूलता - भोजन प्रतिकूलता - प्रकृत्यनुचितभोज नता । ठाणा० ४४७ । भोयणविडय - भोजनस्थालाद्याधारभूतं वंशमयं भाजनं पिटकं तत् । ज्ञाता० ८८ । भोयण परिणाम-भोजनपरिणामो बुभुक्षा | ठाणा० ३२७ । भोयणभंड-भोजनभाण्डम् । आव० ३५७ । भोयणाए - भोजनाय - उपभोगार्थम् । आचा० १०८ । मोया छारो । नि० चू० द्वि० १०४ अ । भौत-सरजस्क: । ओघ० ८६ । भौतम् भूतसम्बन्धिः । दश० ११५ । भौतलिङ्ग - सरजस्क: । आव० ६२८ । भौम-नगराकारं, विशिष्टस्थानम् । सम० १९ । नगराकारम् । सम० ७८ । नगराणीत्येके विशिष्टस्थाना( ८०८ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy