SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भद्दासणं ] नद्रा-काकन्दीनगर्यां सार्थवाही । अनुत्त० ३८ । भद्राप्रतिमाविशेषः । ठाणा० २९२ । चम्पानगय माकन्दी सार्थवाहस्य भार्या । ज्ञाता० १५६ । भद्रा - तगरानगर्यां दत्तभार्या । उत्त० ६० । भद्रा - मङ्खलीभार्या । आव० १९९ । भद्रा - दक्षिणदिग्भाव्यञ्जनस्य पूर्वस्यां पुष्करिणी । ठाणा० २३० । भद्रा - चित्रसेनकसुता । ब्रह्मदत्तराज्ञी उत्त० ३७९ । भद्रा - मघवमाता । आव० १६१ । भद्रारिपुप्रतिशत्रुराशी । आब० १७४ । भद्रा प्रतिमाविशेषः । आव० २१५ । भद्रा - भदन्ते कल्याणीकरोति देहिनमिति भद्रा | अहिंसायाः पञ्चविंशतितमं नाम । प्रश्न० ६६ । भद्रा - राजगृहनगरे घनावप्रधानस्य पत्नी । आव० ३५३ । वग्गुरश्रेष्ठिभार्या । जानुकूर्परमाता । आव० २१० । ठाणा० ४५८ । भग० ६८८ । मंखलीभार्या । भग० ६६० | भा-वेत लिपुरे कलादो वाम्ना मूषिका रदारकस्तस्य भार्या । ज्ञाता० १५४ । चम्पानगय सागरदतसार्थवाहस्य भार्या । ज्ञाता० २०० | चंपानगर्यां जिनदत्तसार्थवाहस्य भार्या । ज्ञाता०२०० । भद्राश्रोत्रेन्द्रियोदाहरणे सार्थवाहमार्या, या श्रोत्रेन्द्रियवशान्मृता । भाव० ३९८ । प्रथमबलदेवमाता । तृतीयचक्रवत्तिमाता । सम० १५२ । भद्रा - कामदेवगाथापतेर्भार्या । उपा० १९ । घनस्स भारिया । नि० ० प्र० ३५१ आ । अन्तकृद्दशानां षष्ठत्रस्य नवममध्ययनम् । अन्त० २५ । सुभद्र सार्थवाहपत्नी । विपा० ६५ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ आव० २०७ । भद्दिलपुर- भद्विकानगरी - मलयजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । जितशत्रुराजधानी श्रीवनोद्याने नगरम् । अन्त ( अल्प ० ९९ ) Jain Education International [ ममर ४ । भद्रिकानगी - शीतलनाथजन्मभूमिः । आव० १६० । भद्दिला - भद्रिला- सुषमंमाता । आव० २५५ । भदुत्तरपडिमा प्रतिमाविशेषः । ठाणा० २६२ । भदुत्तरवडसग - महाशुक्रकल्पे देवविमानविशेषः । सम ३२ । भद्दे-भ मद्दोत्तर पडिमा - भद्रोस प्रतिमा- भिक्षुप्रतिमाविशेषः 1 अन्त ३० । -भद्रकः । ओघ ० ४७ । भद्र-धनप्रचार: - धीरत्वादिगुणयुक्तत्वात् । ठाणा० २०९ । निर्वाणलक्षणम् । ठाणा० ४४३ । | आचा० २८१ । भद्रक भद्रकमहिषः - । (१) । भद्रजातीय प्रधानः । जं० प्र० ११० । जीवा० २७० । भद्रबाहु - आचार्यविशेषः । व्य० द्वि० १७७ अ । नियुक्तिकारकाः । नि० चू० प्र० २२२ अ नियुक्तिकारक:चतुर्दशपूर्वघरः । विशे० ११ । प्राचीनगोत्रः । (?) । भद्रबाहूस्वामी - युगप्रधानः । विशे० ६१४ | भद्रमुस्ता - वनस्पतिकायिकभेदः । जीवा० २७ | भद्रवती-वापीनाम । जं० प्र० ३७० ॥ भद्रशाल - मेहसंबंधी वन विशेषः । प्रश्न० १३५ । भद्रशालवन। ठाणा० ७४ । भद्दास - मद्रासनं यस्याधो भागे पीठिकाबन्ध:, सिंहास - नम् । जीवा० २०० । ज्ञाता० १९ । भद्रासनं - सिहासनम् । प्रभ० ७० । भद्रासनं - अष्टमङ्गल गतः एकमङ्गलः । जं० प्र० ४१६ । भद्रासनं येषामधोभागे पीठिकाबन्धः । जं० प्र० ४५ । १७७ । भद्रावती-वापीनाम । जं० प्र० ३७० । आव० ३५० । भद्दियायरिय - भद्रिकाचार्य: । दश० ७ । भद्दिलनयरी - भद्रिकानगरी - भगवतः षष्ठवर्षात्रिस्थानं । भद्दिया - भद्रिका-नगरी विशेषः । आव० २०९ । भद्रिका - भद्रिल-सङ्कुलग्रामनिकटे ग्रामविशेषः । पिण्ड० ६३ । भद्रोत्तरा- वापीनाम । जं० प्र० ३७० । भमइ - भ्रमति संचरति । (?) । भमर-भ्राम्यति निरन्तरमिति भ्रमरः । बृ० प्र० ४६ आ । भ्रमरः चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । भ्रमरः - चश्वरिकः । प्रज्ञा० ३६० । भ्रमरः - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । भद्रा पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टय कायोत्सर्ग करणरूपा महोत्रद्वयमाना प्रतिमा । ठाणा० ६५ । पूर्वादिकचतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्ग, अहोरात्रद्वयेन चास्याः समाप्तिः । ठाणा० १६५ । वापीनाम । जं० प्र० ३७० जितशत्रुराजपत्ती । आद० ( ७८५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy