SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भहए ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ महा भद्रः-जितशत्रुराजकुमारः । उत्त० १२२ । सम० १५४ ।। कारकः । व्य. द्वि० २८ अ । नि० चू० द्वि० १३४ मा। ठाणा० ४५३ । भद्रक:-साधूनां मध्ये भद्रप्रकृतिकः । १४८ आ ६६ आ। णिज्जुत्ती कारगा। नि० चू० तृ० बोध० ४७ । भद्रः-तृतीयबलदेवः । आव० १५९ ।। १२२ आ । नि० चू० द्वि० ४२ अ। कया णिज्जुत्ती महाशुक्रकल्पे देवविमानम् । सम० ३२ । भद्रं-अति गाहा । नि. चू० तृ० ११४ अ । नि० चू०प्र० ४८ बा। प्रशस्यम् । जोवा० १६४ । द्वितीयचक्रवत्तिनः स्त्रीरत्न- | भद्दबाहुसामी-नि० चू० वि० ११८ अ । नाम । सम० १५२ । साधारणबादरवनस्पतिकाय | भद्दमुच्छणं- । भग०८०४ । विशेषः । प्रज्ञा० ३४ । भद्रं-शरासनं मूढक इति । भद्दमुत्था-भद्रमुस्ता:-अनन्तकायभेदः । भग० ३०० । भग० ५४७ । द्वितीयवर्ग तृतीयमध्ययनम् । निरय० भद्दय-भद्रकः-सकलतत्क्षेत्रोचितकल्याणभागी । जीवा० १९ । वाणारसीनगयाँ सार्थवाहः। निरय० २६ । भद्रं- २७८ । मनोज्ञः । ज्ञाता० २३४ । मनोज्ञः-अपरानुपअनुस्कटरागद्वेषः । व्य० प्र० १३४ अ । भद्रा-अचल- तापहेतुकायवापनश्चेष्टा । जीवा० २७७ । बलदेवमाता । आव० १६२ ।। भवति-भवती-प्रद्योतराशो हस्तिनी । आव० ६७४ । भहए-भद्रकः परोपकरणशील: अनुपतापको वा । औप० भद्दवया-नक्षत्रविशेषः । ठाणा० ७७ । ८८ । भद्रक:-अनुपतापको गुरुशिक्षागुणात् । भग० ८१ । भहसाल-भद्राः-सद्भूमिजातत्वेन सरलाः शाला: साला भाति शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृत्तिमिति | वा तरुशाखा यस्मिन् तत् भद्रशालं, भद्रसालं, भद्राः भद्रः, स एव भद्रक: । उत्त० ४६ । मधुरत्वान्मनोहरः । शाला-वृक्षा यत्र तद्वा । जं० प्र० ३६३ । वनविशेषः । भग० ३२६ । अनुकूलवृत्तिः । ज्ञाता० ७७ । ज्ञाता. १३८ । भद्दओ-ऋजुः । बृ० तृ० ८ अ । भहसालवण-भद्राः सद्भुमिजातत्वेन सरला: शालाः साला भहकन्नया-भद्रकन्यका-भद्रस्वभावा कन्यका । उत्त०१२९॥ वा तरु शाखा यस्मिनु तत् भद्रशालं भद्रसालं वा, भद्दगडिया-ओपोम्हणट्ठा घटुं। नि० चू० प्र. ३५६ | अथवा भद्राः शाला-वृक्षा यत्र तद् भद्रशालं तच्च वनं च । जं० प्र० ३५९ । भद्रशालवनं-मेरुप्रथमवनम् । जं. भद्दग-भद्रकं घृतपूर्णादि । दश० १८७ । भद्रक:-संविग्न- प्र० ३०८ । भावितः । मोष० ५६ ।। भहसालवणा आणा० ८.1 भगुत्त-भद्रगुप्तः । उत्त० ९६ । भद्रगुप्तः आचार्यः । भद्दसेण-भद्रसेनः-संवरोदाहरणे वाराणस्यां जीर्णश्रेष्ठी । आव० २९२ । भद्रगुप्तः स्थविरः । आव० ३०२। आव० ७१३ । भद्रसेनः-धरणेन्द्र स्य पादत्राणीकाधिपतिः भहदार-भद्रदा:-देवदारुः । उत्त० १४२ । देवः । जं० प्र० ४०७ । ठाणा० ३०२ । भहनंदी-विपाकदशानां द्वितीयश्रुतस्कन्धे द्वितीयाऽष्टमेऽध्य- | भद्दा-भद्रा-धिग्जातीयस्त्रीविशेषः । आव० ३६९ । भद्रायने भद्रनन्दिः । विपा० . ८९ । भद्रनन्दि:-अर्जुनराज- पश्चिमरुचकवास्तव्या दिक्कुमारी । आव० १२२ । कुमारः । विपा० ६५ । भद्रनन्दिः धनावह राजकुमारः।। भद्रा-कोशलिकराजदुहिता । उत्त० ३५६ । भद्राविपा० ६४ । मगधाविषये गुर्डरग्रामे पुष्पशालगायापतेर्भार्या । आव० भट्टापडिमा-भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तवाभिमुखः | ३५५ । भद्रा-पाश्चात्यरुचकना ३५५ । भद्रा-पाश्चात्यरुचकवास्तव्या सप्तमी दिक्कुकायोत्सर्ग करोति । औप० ३० ।। मारी महत्तरिका ।० प्र० ३६१ । भद्रा-पश्चिमदिग्माभहबाह-णिज्जुत्तिकारगा। नि० चू० द्वि० ९५ प्रा। व्यञ्जनस्य पूर्वस्यां पुष्करिणी । जीवा० ३६४ । भद्राभद्रबाहू:-चतुर्दशपूर्वी पाचार्यः । आव० ६९७ । भद्रबाहः- धर्माऽभिमुखी । पिण्ड० १२२ । अनुत्त० ८ । भद्राआचार्यविशेषः । उत्त०८९ । भद्रबाहुः-नियुक्तिकृदाचार्यः।। अन्तकृद्दशानां सप्तमवर्गस्य नवममध्ययनम् । अन्त० २५॥ बाव. ७५० । भद्रबाहुः-त्रिवर्षप्रमाणास्थापनामर्यादा. राजगृहे धन्यसार्थवाहस्य भार्या । ज्ञाता० ७९,२३५ । (७८५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy