SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ वहिए ] आचार्यश्राआनन्दसागरसूरिसङ्कलित: [वाउत्तरडिसग वहिए-व्यथितः कम्पमानसकलाङ्गोपाङ्गतया चलितः ।। ७७८ । उत्त० ४६१ । वाहगं णाम मज्जतं । नि. चू० प्र० १०२ अ । वहित- । नि० चू० द्वि० १४७ अ । बाइज्जंताण । ज्ञात. (?) ५२ । वहितव्वग-वहनीयम् । आव० ८२२ । वाइत-पोडितः । उत्त. २६२ । वहिनी-प्रवाहः । दश० २४७ ।। वाइद्ध-ब्याविद्धं विपर्यस्तरत्नमालावद् । आव० ७३१ । चहिय-पन्था-मार्गः । भग. १०६ । विनाशितम् । व्याविग्धा-विशिष्ट्रव्योपदिग्धां वक्राम् । भग०७०५ । आव० ७१२ । अवलोतः । उपा० ४० । विगलदह- | वाइद्धक्खर-यद् व्यत्यासितवर्णविन्यासं विपर्ययोपनस्त. लानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसा- वर्णसन्तानमित्यर्थः, तद् व्याविद्धाक्षरम् । विशे० ४०६ । धारणगुणोत्कीर्तनलक्षणः । अनु. ३७ । व्यथितः-प्रहा- | वाइम-वातव्यं-कुविन्दैवस्रविनिर्मितिमश्वादिः । दश०८७ । रादितः । ज० प्र० २३९ । वाइय-कलाविशेषः । ज्ञाता० ३८ । वातिक-अनि. वहिलगा-उट्टबलिदादी । नि० चू० तृ० ३७ अ । यन्त्रितः । प्रश्न. ५६ । वाद्यकला । सम० ८४ । बहिही । ओघ० १५९ । वाइया वातिका । आव० ४८५ । वहु-वधूः । आव० ७८९ । वाइल-वातबलो वणिग्विशेषः । आव० २२५ । वहुकार ।नि० चू० प्र० २३२ अ ।। वाई-वादी-वादिलब्धिमन्तः। परप्रवादुकनिग्रहसमर्थः। ज. वहुगा-लघुकुलवधूः । व्य प्र. २४८ । प्र. १५४ । वादी । आव० २६३ । बादी-वादलब्धिवहेइ-व्यथति हति वा । (?) । सम्पन्नः । ओष. १९ । वहेमि-हन्मि । ज्ञाता० १६५ । वाईए-वातीनं-वातोपहतं । वातेन पातितम् । राज० ६ । वा-समुच्चये । सूर्य० ६ । प्रकारान्तसूचने । सूर्य० १६ । वाउ-वातः-उच्छ्वासादिलक्षणः । प्रभ० ३२ । वायुः वाशब्दो विकल्पार्थो अवधारणार्थों वा। ठाणा० ४३ ।। चकारार्थो दृष्टव्यः । ठाणा० ३८४ । समुच्चये । भग० वाउए-व्यावृतः-महामात्रः । औप० ६२ । २० । समुच्चये । ज० प्र० ५१ । समुच्चये । सूर्य वाउकुमार-वायुकुमारा:-सोमस्याज्ञोपयातवचननिर्देशवर्ती २६ । समुच्चये । विकल्पे वा। सूर्य० २८६ । उपमार्थों देवः । भग० १९५ । वायुकुमारः भुवनपति भेदविशेषः । भिन्न क्रमश्च । उत्त० ३३६ । इवार्थो भिन्नक्रमश्च । प्रज्ञा० ६६ । उत्त० ३३६ । पूरणे यद्वा वा शब्दोऽयं विकल्पार्थे । वाउकुमारि-वायुकुमारो:-सोमस्याज्ञोपपातवचननिर्देश वर्ती उत्त. ३८८ । औपम्ये-भिन्न कमश्च । उत्त० ४०६ ।। देवी । भग० १६५। अनुक्तपकारान्तरद्योतकः । बृद्वि० १६६ अ । इनार्थे। वाउलिए-वातोत्कलिका समुद्रस्येव वातोत्कलिका (?) विशे० ३०७ । चशमार्थे । विशे० १२२७ । यथार्थे । वाक्कलिया-पद्रोत्कलिकावद् वातोस्कलिका । भग० विशे० ९७५ । पूरणे । उत्त० ५२६ । विकल्पार्थः । १९६ । समुदस्येव वातोत्कलिका | प्रज्ञा० ३. । ज्ञाता० ७६ । वातोत्कलिका-स्थित्वा २ यो वातो वाति सा वातोत्कवाइंगण- इगुपरकुणगो । नि० चू० द्वि० १५७ अ । । लिका । भग०६८३ । वाइगणि-गुच्छाविशेषः । प्रज्ञा० ३२ । कुसुम-वृन्ताकी- बाउक्काएइ वातमुद्गरति-शब्दं करोति-रटति । आव. कुसुमम् । प्रज्ञा० ३६० । ११४ । वाइए-वातिकः-उत्सूनत्वभाजनः । विशे० १०३० । वाउडत्तणं-प्रावृतस्वम् । आव० ८५४ । वातिक:-उच्छूनस्वभाजनः । ठाणा० १३८ । वाउत्तरडिसग-पञ्चसागरोपस्थितिकं देवविमानम् । बाइओ-वाचिक:-वाचा निर्वृत्तः-वाक्कृतः । आव० ५७१, सम० १० । ( ९५४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy