SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ वसुमती ] चारित्रं वा । नि० सू० तृ० २३ आ । वसुमती - मालापहृतद्वारविवरणे यक्षदिनगृहिणी । पिण्ड० १०८ । भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिषी । ठाणा २०४ । दधिवाहनधारिणीसुता । आव० २२३ । धर्मधर्मकथायाः पञ्चमवर्गेऽध्ययनम् । ज्ञाता २५२ । वसुमित्त - वसुमित्रः उत्त० ३७६ । वसुमता - इशानेन्द्रस्य सप्तमाऽप्रमहिषी । भग० ५०५ । वसुमित्रा - उत्तरपश्चिमरतिकरपर्यंतस्य दक्षिणस्यामीशानदेवेन्द्रस्य सर्वरत्नाराजधान्यां तृतीया महिषी । जीवा० ३६५ । धर्मकथाया दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । इन्द्रस्यामहिष्या राजधानि । ठाणा० २३१ । वसुल - वृषलः । आचा० ३८८ । भूतस्थो । दश० चू० १०६ । ज्ञाता० १६५ । अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ वस्तुसमूह - कार्य कारणात्मकः । ठाणा० ४६४ | वस्तू - स्थानम् । भग० ३४२ । वस्त्रकल्पिक | वहई वहति - आसेवते । उत्त० ६०९ । वहए - वधक:- स्वयं हन्ता व्यथको चपेटादिना ताडकः । ज० प्र० १२३ । वसुलि - वसुल:- दुभंग: नैष्ठ्य्वाचको नादः । दश- २१५ । वसुहं । ज्ञाता० २१३ । वसुहर - वसुधरः- द्रव्यधरः षट्खण्डवत्ति द्रव्यपतिः । ज० प्र० २४७ । वहगत्ता-व्यधकता-ताडकता । भग० ५८१ । वहण - वहन - यानपात्रम् । प्रश्न० ८ वहनं उद्यतेऽनेनेति वोढव्यमिति वहनं शकटादि: । उत्त० ५५० । हननं प्राणवधस्याष्टमः पर्यायः । प्रश्न० ५ । वहनम् । आव ० ७१ । वसुहारा - वसुधारा - तीर्थंकरजन्मादिष्वाकाशाद् द्रव्यवृष्टिः । भग० २०० । वसू - इशानेन्द्रस्य पञ्चमाग्रमहिषी । भग० ५०५ । वसु:- वहणी वहनी - आयतं वृत्तं काष्ठं वणीति लोके । आव ० चतुर्द्दशपूर्वी आचार्य: । आव० ३९४ । वसू:- चतुर्दशपूर्विण आचार्याः, तिष्यगुप्तगुरवः । उत्त० १५८ । वसूते - इशानेन्द्रस्याग्रमहिष्या राजधानि । ठाणा० २३१ । वस्तु - वादकाले राजामध्यादि । ठाणा० ४२३ । वस्तुविज्ञान - किमिद राजाऽमत्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति निरूपणम् । उत० ३६ । वस्तुल- शाकविशेषः । सूर्य० २६३ । हरितविशेषः । जीवा० २६ । | । बृ० प्र० ६४ मा । वस्त्रपुष्यमित्र - आर्य रक्षितशिष्यः । विशे० १००२ । वस्त्वन्तरन्यास-यथा गोरपि सन्नश्वोऽयमिति । ठाणा • २६ । वस्सासणा - परिणामणा । नि० चू० प्र० २८८ अ । ( अल्प० १२० ) Jain Education International वहंत योगवाहिनम् । बु० प्र० २३२ अ । वह - वधः - यष्टयादिताडनम् । सम० १२६ | वधः-घातस्ताडनं वा । उत्त० ४१५ । वधः - लकुटादिप्रहारः । उत्त० ४५६ । निरयावल्यां पञ्चमवर्गस्य तृतीयमध्ययनम् । निरय० ३६ । निरयावल्यां पञ्चमवर्गस्य चतुर्थमध्ययनम् । निरय० ३६ । वधः - ताडनम् । आव ० ५८८ । वध:- शिरच्छेदादिसमुद्भूतपोडास्वरूपः । विशे० १३६ । वधो-हिंसा । ज्ञाता० २३९ । वहः स्कन्धः । विपा० ४६ । वधः - हननं कशादिभिस्ताडनम् । आव० ८१८ । वध - पीडा । दश- ७६ | त्रयोदशमपरीषहः । आव • ६५६ । [ वहाए ६३२ । वहती - परिभोगं करेति । नि० चू० प्र० २५३ अ । वहमाणं - वहमानं नद्यादिश्रोतोऽधति व्याप्रियमाणं वा ओप० ९४ । वहमूलिया-वर्ध: - प्राणिघातः उपलक्षणान्महारम्भमहापरिग्रहानृत भाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका । वधो वा विनाशस्ताडनं वा मूलं - आदियंस्याः सावधमूलिका । उत्त० २५० । वहलपण मूर्खः । नि० च० प्र० २८६ आ वहस्सइ - वृहस्पतिदेतनामा पुरोहितपुत्रः, दुःखविपाके पञ्चममध्ययनम् । विपा० ३५ । वहस्स तिदत्त - सोमदत्तपुरोहितसुतः । विपा० ६८ ॥ वहा- देवाद्युपसर्गजनितं भयं चलनं वा व्यथा । ९२६ । भग० वहाए - वधाय । भग० ६८४ । ( ९५३ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy