SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ लोहा अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ४ प्र० ५३४ । लोहा - लोभा- लोभानुगता । आव० ५४८ । लोहारओ-लेखहारकः - दूतः । आव ० ६७३ । लोहार कुट्टो - आसेवेसणं । नि० चू० द्वि० ६९ आ । लोहारघर - लोहकारगृहम् । आव० २२४ | लोहारबरिसा - लोहाकारस्याम्बरीषा-भ्राष्टा आकरणानीति लोहाकाराम्बरीषा । ठाणा० ४१९ । लोहार्य गोतम - अन्येनापि भक्तिकर्तव्ये दृष्टान्तः । व्य० द्वि० लोहियक्खकूड - लोहिताक्षकूट लोहितरत्नवर्णस्वात् गन्धमादनवक्षस्का पर्वते षष्ठः कूटः । ज० प्र० ३१३ । भग० ६७४ । लोहियवख - लोहिताक्षं - रत्न विशेषः । प्रज्ञा० ६१ । लोहिताक्षः पृथिवीभेदः । मणिभेदः । आचा० २१ । अष्टाशीतो महाग्रहे तृतीयः । ठाणा० ७८ । लोहिताक्षो मणिभेद: । प्रज्ञा० २७ । लोहिताक्षो-मणिभेदः । उत्त ६८६ । लोहिताक्षरत्नः । ज्ञाता० ३१ । ' १७२ आ । लोहि-कन्दविशेषः । उत्त० ६९१ । लोही मण्डनकादि- लोहियगंगा ३४ । लोहितंक - लोहिताङ्कः- त्यकः । सूर्य० २६४ । बोहितक्ख - चमरेन्द्रस्य महिषानीकस्याधिपतिदेव विशेषः । ठाणा० ३०२ । लोहिताक्षकाण्ड - चतुर्थ लोहिताक्षानां विशिष्टो भूभागः । जीवा० ८६ । लोहितक्खमणी-लोहितक्षमणिः - रत्न विशेषः । जीवा १६१ । लोहिताक्षमणिः - लोहिताक्षनामा रत्नविशेषः । प्रज्ञा० ३६१ । पवनका कविली । अनु० १५९ । लोहिअक्ख- पद्मरागः । जं० प्र०४८, २० । कोहि अक्खमणी- लोहिताक्षमणिर्नाम रत्नविशेषः । जं० प्र० ३४ । लोहिच्च-लोहित्य- लोहित्यायनम् । आर्द्रागोत्रम् | जं० लोहिया - गोत्र विशेष : - कौशिक गोत्रस्य एकशाखा | ठाणा प्र० ५०० । ३६० । लोहिच्चायण सगोत्त-लौहित्यायनसगोत्रम् ! सूर्य० १५० । लोही - वनस्पतिजीवविशेषः । माचा० ५७ । लोहीमण्डलोहिणी - साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा० कादिपचनिका । भग० २३८ । लोही-अनन्तकायभेदः । भग० ३०० । भग० ८०४ । लोही-लोढो तिप्रसिद्धः । आव० ६५१ । | लोहोलो -कवल्ली । नि० चू० प्र० ३१७ अ । लोही संठितो- लोही संस्थितः - आवलिकाबाह्यस्य संस्थानम् । जीवा० १०४ । ज्ञाता० ६७ । लोहितपूय पाई - लोहितं रुधिरं पूयं - रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्या सा लोहितपूयपाचिनी कुम्भी विशेषः । सूत्र० १३३ । लोहितशालि - लोहिताक्ष - रत्नविशेषः । जीवा० २३ । लोहिक - लोहिताङ्कः- अष्टाशीती महाग्रहे तृतीयः । जं० । उत्त० ३१७ । लोहियपत्ता - चतुरिन्द्रियजन्तुविशेषः । जीवा ० ३२ । प्रज्ञा० ४२ । लोहियपाणि लोहितो रक्तो रक्ततया पाणि-हस्तो यस्य स तथा । ज्ञाता० २३८ । Jain Education International | वंक लौही - वनस्पतिकायिकभेदः । जीवा० २७ । ल्हसति हसना लोहितक्खरयणप डिसेओ-लोहिताक्षरश्न प्रतिषेकः। जीवा० ल्हसिय-म्लेच्छविशेषः । प्रज्ञा० ५५ । १३४ । ल्हण - लसुनकन्दः - वनस्पतिविशेषः । प्रज्ञा० ३७ । लोहितपाणी - लोहितो पाणी-अग्रिमी पादो लोहितपाणी । ल्हादि-ल्हादनं औणादिक 'इ' प्रत्ययः प्रत्हति । व्य० प्र० ६३ अ । चतुर्थं । नि० चू० प्र० १२१ अ । । व्य० द्वि० १० आ । For Private & Personal Use Only ल्हासिव-ल्हासिकः - चिलातदेशनिवासी म्लेच्छ विशेषः । प्रश्न० १४ । ल्हासिया । भग० ४६० व वंक - वक्र:- असंयमः कुटिलः । आचा० ६४ । वङ्कं - वक्रम् | भग० ३०८ । वङ्कः- वक्रः, फलादो विपरीतः, ( ९२३ ) www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy