SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ लोयफूड ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [ लोहसन्ना रिव-स्थालमध्यगतसमुन्नवृत्तचन्द्रक इव लोकनाभिः । लोलिया-लौल्यम्-लोलुप्यम् । आव० ८३१ । स्र्य० ७८ । लोलुए-रत्नप्रभानरके नरकावासः । ठाणा० ३६५ । लोयफूड-लोकेन-लोकाकाशेन सकलस्वप्रदेशः स्पृष्टो लोक. | लोलुप्यमान-लालप्यमानम् । उत्त० ४०० । स्पृष्टः । भग० १५१ । लोलेति-लोलयति । आव० ६५१ । लोयमझ-लोकस्य-तिर्यग्लोकस्य समस्तस्यापि मध्ये लोष्ट ।ठाणा० ५०७ । वर्तते इति लोकमध्यः । सूर्य० ७८ । लोष्टक-मृतपिण्डः । नंदी० १५० । लोयमेत्त-लोकमात्र-लोकपरिमाणम् । भग० १५१ । लोष्टकप्रधान-वतंकवरः । भग० ७६७ । लोयसंजोग-लोकसयोग-लोकेनासंयतलोकेन संयोग:- लोह-लोभक्रिया-लोभाय यत्करणं,क्रियाया द्वादशमो भेदः। सम्बन्धः ममस्वकृतः । आचा. १४४ । आव० ६४८ । लब्धवस्तुविषयगृद्ध्यात्मकम् । उत्त. लोयाणी-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४।। ६६४ । भग ८०४ । लोयाणुभाव-लोकानुभावः-लोकप्रभावः । भप० १८६। लोहकंटिया-संडासओ । नि० चू० द्वि० १८ आ । लोयायय-लोकायत:-नास्तिकवादी । दश० ५१ । लोहकडाह-लोहकटाह-कवेल्ली । भग० २३८ । लोयावादो-लोक:-प्राणिगणस्तं वदितुं शीलमस्येति लोक- लोहकडाहि-लोहमयं बृहत्कडिल्लम् । अनु० १५६ । वादो । आचा• २२ । लोक:-चतुदंशरज्वात्मकः प्राणि. लोहकर्तृ । आचा. १७४ । गणो वा तत्रापतितुं शीलमस्येति लोकापाती । बाचा० लोहकारा- । नि० चू० द्वि० ४३ आ। २२। लोहकाराम्बरीषः-लोहकारकोष्टकः । जीवा० १२४ । लोल-रत्नप्रभानरके नरकावासः। ठाणा० ३६५ । लोल:- लोहग्गल-राजधानी यत्र जितशत्रू राजा । आव० २१० । व्रते चञ्चल: । प्रश्न० १२० । लोल:-चश्चलः । ठाणा. लोहार्गल:-नगरविशेषः, वनजङ्घराजधानी । आव० ३७३ । लोल:-यद् भूमौ करे वा प्रत्युपेक्षमाणवस्त्रस्य लोलनम् । उत्त०५४१: लोलः-अप्राप्तप्रार्थनपरः (भिक्षुः)। लोहग्गलणगरसामो-लोहार्गलनगरस्वामी वजजङ्घनामदश० २६८ । राजा । आव० ११६ । लोलइ-लोलयति-लोटते । पिण्ड० १२४ । लोहजंघ-द्वितीयः प्रतिवासुदेवः । सम० १५४ । लोहलोलग-लुलिगो। नि० द्वि० १४ आ। जङ्गः-प्रद्योतस्य लेखहारकः । प्रथमं रत्नम् । आव० लोलति-लुठति । आव० ३५८ । लोलयति-कलुषयति । बृ० ५५ अ । लोहदंड-लोहदण्डम् । आव० ६८३ । लोलया-लोलता । आव० ४२१ । लोहनिस्सिया-लोभनिसृता-यल्लोभाभिभूतः कूटतुलादि. लोलयासढे-लोलता-पिशितादिलाम्पटयं तद्योगाज्जन्तुरपि कृत्वा यथोक्तप्रमाणमिदं तुलादोति वदतो भाषा । प्रज्ञा. तन्मयत्वख्यापनार्थ लोलतेत्युक्तः शाठ्ययोगाच्छठः-विश्वस्तजनवञ्चकः । उत्त० २८० । | लोहप्पा-लोभात्मा-लोभस्वभावः । परिग्रहस्य त्रयोदशम लोला-भूमी लोलते हस्ते वा पुनः पुनर्लोलयति प्रत्युपेक्ष- नाम । प्रश्न. ९२ । यन् । ओघ० ११० । लोलयति प्रत्युपेक्षमाणः । ओघ० लोहबद्ध-लोहवर्धः. अयश्वमरज्जुकः । ज० प्र० २११। ११० । लोलत इति, चञ्चला (प्रत्युपेक्षणा) । ओघ० लोहसंकला-लोहसङ्कला । प्रश्न० ५६ । ११० । लोला:-लम्पटाः । उत्त० ५६. । लोहसंघाडय-लोहशृङ्गाटकम् । आव० ६७१ । लोलिक्कं-लौल्यं-अधर्मद्वारस्याष्टमं नाम । प्रश्न. ४३ । लोहसन्ना-लोभवेदनीयोदयतो लालसत्वेन सचित्तेत रद्रव्यलोलियं-लोठितम् । आव० १०२ । प्रार्थना लोभसज्ञा । प्रज्ञा० २२२ । ( ९२२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy