SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ बकुसत्वं ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [बद्धपुट्ठ बकुसत्व-शरीरोपकर णविभूषाकरणम् । व्य० प्र० ३०४ | मानविशेषः । भग० ३१३ । बत्थि-बस्ति:-भस्त्रा । ठाणा० ३३९ । बस्तिः। जीवा० बकोड्डायक-भार्यादेशकरः अन्वर्थः पुरुषविशेषः । पिण्ड० २७५ । बस्थिपुडग-उदरान्तर्वर्ती प्रदेशः । निरया० ११ । बग-लोमपक्षिविशेषः । प्रज्ञा० ४६ । बत्थीकम्म-बस्तिकर्म-अनुवासनारूपम् । सूत्र० १८० । बगुडाव-बक्कोडायी । नि० चू० द्वि० १०१ अ। बदर- । नि० चू० द्वि० १२० अ । भग० १४ (?) । बज्झति-आसङ्कलनतः बन्धनतो वा बध्यन्ते । भग० २५३॥ ।दश० १७८ । बज्झ बद्धं-बन्धनाकारेण व्यवस्थितं वागुगदिकं वा बदरी-स्फुटितं कर्कन्धुः । आव० १९४ । बाधनं बन्धकत्वाद्वन्धम् । सूत्र०३३ । लोकिकरप्या. बद्ध-आश्शुिष्टं-नवशरावे तोयवदात्मप्रदेशरात्मोकृतमिमेव्यमानं ज्ञायते इति कृत्वा बाह्यं (तपः) इत्युच्यते । त्यर्थः । आव० १२ । गाढतरबन्धनेन बन्धनात् । विपरीत ग्राहेण वा कुतीथिकरपि क्रियते अनशनादि । जीवा० २५९ । बद्ध-सामान्यतो बदम् । भग० ६० । दश० २९ । निकाचितम् । सम० ६२ । ठाणा८ ४१३ । सूचोकलाप बज्झइ-बध्यते-भवचारकाद् विनिर्गच्छन् प्रतिबद्धयते । इव सूत्रेण प्रथमतो बद्धमात्रम् । प्रज्ञा० ४०२ । बद्धं प्रज्ञा० ६०२ । तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतम् । विशे० बज्झकरण बाह्यकरणं पिण्डविशुद्धयादिकम् । आव० १६६ । जीवेन सह संयोगमात्रापन्नम् । विशे० १००६ । आचा० २०६ । कर्मतापादनाद् बद्धम् । भग० १८४ । बझगंथ-बाह्यग्रन्थः क्षेत्रादिदशभेदभिन्नः । उत्त० २६२ । कशाबन्धनतो बद्धः। भग० ३१८ । ग्रन्थिदानेन बद्धः । बज्झपट्ट-वर्धपट्टः-चर्मपट्टिका । प्रश्न० ५६ । भग० १९३ । बद्धः-प्रदेशेषु संश्लेषितम् । प्रश्न० ६८ । बज्झमाण-बाध्यमानं-पीडयमानम् । उत्त० ५१० । यच्चिन्ताकाले जीवः परिगृहीतं वर्तते तत् । प्रज्ञा० बज्झा-बाह्या-आभियोगिककर्मकारिणी। जं०प्र० ४६३ । २७० । उपसम्पन्नः । जं० प्र० २२२ । बद्ध-रागद्वेष. बटुक-सोमिलब्राह्मणः । व्य० प्र० १८८ । परिणामवशत: कमरूपतया परिणमितः। प्रज्ञा० ४५६ । वडिस-बडिशं-प्रान्तन्यस्तामिषो लोहकोलकः । उत्त० अवस्थितम् । जीवा० २७३ । बद्धः-इह जन्मनि ६३४ । जीवेन सम्बद्धः । उत्त० ४१ । गाढश्लेषः । ठाणा. बडिसविभिन्नकाए-बडिश-प्रान्तन्यस्तामिषो लोहकील. ४७१ । बद्ध-गाढतरं सम्बद्धम् । भग० ८३ । कस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिन्नकायः। | बद्धक-तृणविशेषः । राज. ५० । उत्त० ६३४ । बद्धकवचिय-बद्ध कवचं-सन्नाहविशेषो यस्य स बद्धकवचः बडुअ-बटुक: । आव० ३८६ । ब्रह्मणः । आव० १०३ ।। स एव बद्ध कवचिकः । ज्ञाता० २२१ । बहुग-बटुकः । आव० ६६३ । बद्धच्छिल्लक्खं ।विशे० ४३७ । बत्तीसइबद्ध-द्वात्रिंशद् भक्तिनिबद्धं, द्वात्रिंशत्पात्रनिपद्धं बद्धपएसिए-प्रदेशबन्धापेक्षया । ज्ञाता० १८३ । वा । विपा०६०। बद्ध पासपुट्ठा-पार्श्वेण स्पृष्टा देहत्व चा छुप्ता रेणुवत्पार्श्वबत्तीसघडा-द्वात्रिंशत् गोष्ठीपुरुषाः । व्य० द्वि० ४३३ अ। स्पृष्टास्ततो बद्धाः-गाढतरं श्लिष्टाः तनो तोयवत् पार्श्वअटव्यां वातेनोरिक्षमाः । मर० । स्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टा बत्तीसिआ-द्वात्रिशिका-अष्टपलप्रमाणा द्वाभ्यां चतुषष्टिका- ठाणा० ६३ । म्यमेका द्वात्रिशिका | अनु० १५१ । बद्धपुट-बद्धश्च स स्पृष्टश्च बद्धस्पृष्टः, बद्धरूपो वा यः बत्तीसिया-घटकस्य- रसमानविशेषस्य द्वात्रिंशद्भागमानो- स्पृष्टः । प्रज्ञा० २९८ । बद्धा कर्मतापादनात स्पृष्टा. ( ७६२ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy