________________
बंभदीवग ]
मुनिसुव्रतस्वामिनः प्रथमो भिक्षादाता । आव० १७४ । ब्रह्मदत्त:- अजितजिनस्य प्रथमो भिक्षादाता | आव० १४७ । ति० ० प्र० ३०४ । द्वादशमचक्रवर्ती सम १५ । ब्रह्मदत्तः - काम्पील्याधिपतेर्ब्रह्मराजस्व चुलन्या: सुतः । उत्त० ३७७ । ब्रह्मदत्तः - द्वादशमचक्रवर्ती । आव ० १५९, २७४ । ब्रह्मदत्तः । दश १०७ । भदtar - ब्रह्मदीपक:- ब्रह्मद्वीपवास्तव्यः । आव ४१३ । बंभद्दोव - प्रभारविलए कण्हवेलाणामणदी तस्स कूले
दीदो । नि० चू द्वि० १२ अ । बंभथलयं ब्रह्मस्थलकं-विश्रामविषयः । उत्त० ३७८ । ब्रह्मस्थलं पद्मप्रभस्य प्रथमपारणकस्थानम् । आव ० १४६ । भवभ - लोकान्तकल्पे देवविमानविशेषः । सम० १६ । बंभ पहाण - ब्रह्मवयं बस्तिनिरोधः सर्वमेव वा कुशलानु
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
ष्ठानम् । राज० ११८ । बंभबंधु ब्रह्मबन्धुः - जातिमात्रेण ब्रह्मणः । पिण्ड० - १३१ । बंभव - जन्ममात्रेण ब्रह्मबान्धवो निर्गुण इत्यर्थः । ठाणा ० ३४२ ।
' आचा०
बंभयारी - ब्रह्मचारी - नवविधब्रह्मगुणगुप्तिगुतः ३५० । उपासकस्य पंचमी प्रतिमा । सम० १६ । बंभलेस - लोकान्तककल्पे देवविमानविशेषः । सम० १६ । बंगलोर-पञ्चमो देवलोकः । ज्ञाता० १५० | बंभलोग-पञ्चमो देवलोकः । भग० ६७४ | ब्रह्मलोक:नन्दन १ पद्म २ राम ३ बलदेवश्रवागमनभूतदेवलोकः । आव० १६३ टी० । पञ्चमदेवलोकः । प्रश्न १३५ । बंभोगवडिस ए-ब्रह्मलोकावतंसकः - ब्रह्मलोकस्य मध्येऽवतंसकः । जीवा० ३६१ । बंभलगडलग देवविमानविशेषः । सम० १७ । बंभलोय-ब्रह्मलोकः - कल्पोपन्न वैमानिक भेदविशेषः । प्रज्ञा ६६ ।
बंभव-ब्रह्म-अशेषमल कलङ्कविकलं योगिगम्मं वेतीति ब्रह्म वित्, यदि वा अष्टादशधा ब्रह्मेति । माचा० १५४ । भडसए - ईषत्प्राग्भारापृथ्वीनाम, सिद्धशिलानामा |
सम० २२ ।
बंभवण्ण देवविमान विशेषः । सम० १६ । बभसिंग - देवविमान विशेषः । सम० १६ । (अल्प ० ९६ )
Jain Education International
[ बकुशदेशज
- देवविमान विशेषः । सम० १६ । बंभसुत्तग- ब्रह्मसूत्रं यज्ञोपवीतम् । उत्त० ९७ । बंभा-ब्रह्म- पुरुषपुण्डरीकवासुदेवागमन स्थानम् 1 आव ० १६३ ।
बंभावत्तं देवविमानविशेषः । सम० १६ । भी-ब्रह्मी लिपिविशेषः । श्रीमन्नाभेर्याजिनेन स्वसुताया ब्रह्मनामिकाया दर्शितस्वेन लिपिविशेषस्य ब्राह्मीत्यभिधानम् । भग० ५ । प्रथमजिनस्य प्रथमा शिष्या । सम० १५२ । आव० १४९ । ब्राह्मी लिपिविशेषः । प्रज्ञा० ५६ । ब्राह्मी आदिदेवस्य भगवतो दुहिता ब्राह्मी वा संस्कृतादिभेदा वाणो तामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः । सम० ३६ । बंभुत्तरबडसग - देवविमान विशेषः । सम० १६ ब- उपविष्टः । आव ० ४०५, ५३६ । उपविष्टः- आसनबन्धनेन स्थितः । आव० ४०५ । बइतो- उपविष्टः । उत्त १५३ ।
बइल्ल - बलीवद्दे: । आव० ४२६, ८२० । ओघ० १४२ । बउल - बकुलं - वृक्षविशेषः । आव ० ५१३ । बकुल:- केसरः । वृक्षविशेषः । प्रज्ञा० ३१ । नमिजिनस्य चंश्यवृक्षनाम । सन० १५२
बउस बकुरा कर्बुरं चरित्रम् | प्रश्न० (३७ । बकुशं - शबलं कर्बुरम् । बकुशसयमयोगद्वकुशः । भग० ८६० । बकुश:-य: शरीरोपकरणविभूषाऽन्तर्वर्ती, ऋद्धियशस्कामः सातगौरवाश्रितः, अविविक्तपरिवारः, छेदशबल चारित्रयुक्तो निर्ग्रन्थः । उत्त० २५६ । बकुशः - शबल: कर्बुरः । ठाणा० ३३६ | शबल चरित्रः । ज्ञाता० २०६ । बकुशःचिलादेश निवासी म्लेच्छविशेषः । प्रश्नः १४ । बउसत्तण- वकुशत्वं- शरीरोपकरणविभूषाकरणम् । व्य०
प्र० २४६ अ
बउसि - बकुसिका । ४१ ।
बक-बक:- बकोटकः । प्रश्न० ८ ।
बकुल - केसरः । जं० प्र० १६२ । बकुरु-निर्ग्रन्थे द्वितीयो भेदः । व्य० द्वि० ४०२ अ ।
ठाणा० ३३६ ।
ब कुश देशज - बकुशिकः । ज० प्र० १६१ ।
( ७६१ )
For Private & Personal Use Only
www.jainelibrary.org