SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ रिउपडिसतु] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [रिम्भित रिउपडिसत्त-रितुप्रतिशत्रु:-प्रजापतेः पूर्वभवः । आव० ज्ञाता० २३० । १७४ । रिहवस भघाति-रिष्टवृषभधाती-कंसराजसस्करिष्टाभिधारिउवेद-ऋग्वेद:-चतुर्णा वेदानां प्रथमः । भग० ११२। नहप्तदुष्टमहावृषभमारक: । प्रश्न. ७४ । ऋग्वेदः । ज्ञाता० १०५ । ष्ठाख्यविमानप्रस्तटवासिनः । ज्ञाता० १५१ । रिए-रीयेत-अनुष्ठानविषयतया प्राप्नुयात् । उत्त० ५१५।। रिष्टा-जम्बूफलकलिका । जीवा० २६५ । अरिष्टा, रिक्क-मुधा । नि. चू० प्र० १८७ अ । विभक्तः । राजधानीनाम । जं० प्र० ३४७ । ठाणा० ८०। आव० १११ । रिद्वाभ-ब्रह्मलोककल्पे विमानविशेषः । सम० १४ । शिक्कासि त्यक्तवान् । आचा० ३०२ ।। रिष्टाभ-नवमं लोकान्तिकविमानम् । भग० २७१ । रिक्ख-ऋक्ष-नक्षत्रम् । बाव. १२०, १८२ ।। रिष्टामा-रिष्ठरत्नवर्णाभा या शास्त्रान्तरे जम्बूफलकलिस्क्खिा -वत्मनि-अनभिप्रेते तिरश्वीनं रेखाद्वयं पात्यते । केति प्रसिद्धा । ज. प्र. १०० । ओष० ७७ । रिण-ऋणम् । मर० ।। रिक्थं-द्रव्यम् । प्रभ० ५३ । रिणकंठ- ।नि० चू० प्र. १६१ अ । रिगसिका-वादित्रविशेषः । जीवा० २६६ । रित्त-रिक्तं-गुणविशेषः । जीवा० १९४ । रिगिसिगिआ-रिगिसिगिका-धय॑माणवादित्रविशेषः। जं. रित्तओ-रिक्तः । आव० ३५७ । प्र० १०१। रित्तय-रिक्तं-तुच्छम् । आव० ६४३ । रिङ्खो-भार्यादेशकरः अन्याः पुरुषविशेषः । पिण्ड० १३५। | रिद्ध-ऋद्धः-भवनः पौरजनश्चातीव वृधिमुपगतः । सूर्य रिङ्गित-यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव तत् ।। १ । ऋद्ध-पुरभवनादिभिवृद्धम् । भक० ७ । घोलनाबहुलम् । अनु० १३२ । रिद्धि-ऋद्धिः-परिवारादिका । भग० १३२ । ऋद्धि:रिच्छ-ऋक्षः । जीवा० २८२ । ऋद्धिहेतुत्वेन । अहिंसाया विंशतितमं नाम । प्रभ० ९९ । रिद्ध-रिष्ठरलकाण्डं-षोडशं, रिष्टरत्नानां विशिष्टो भूभागः। ऋद्धिः-विभूतिः । आव० ५८५ ।। जीवा० ८९ । ठाणा० १९८. ४०६ । रिठ:-कालः | रिद्धी-ऋद्धि:-परिवारादिका । प्रभ० १२० । ऋद्धिःफलविशेषो रत्नविशेषो वा । औप.११। रिष्ठः- विमानपरिवारादिका । प्रज्ञा० ६०० । कंसराजसत्को मल्लः । प्रभ०७४ । रिष्ठ-लोकान्तिक. | रिपुमर्दन-आनन्दपुरस्य राजा । पिण्ड० ३१ । देवस्य जातिविशेषः । बाव० १३५ । रिष्ठरत्नः । | रिभित-यत्राक्षरेषु घोलनया संचस्तू स्वरो रङ्गतीव ज्ञाता. ३१ । ब्रह्मलोककल्पे विमानप्रस्तरः । शाता. घोलनाबहुलम् । ठाणा० ३९६ । स्वरघोलनावत्तम् । १५० । रिष्ठ:-द्रोणकाकः । उत्त० ६५२ । अष्टादश ज्ञाता. २५ । स्वरघोलनावद् मधुरः । ज्ञाता. १७९ । सागरोपमस्थितिकं देवविमानम् । सम० ३५ । रिट:- पविशतितमो नाट्यविधिः । जीवा० २४७ । रिविमानवासी नवमो लोकान्तिकदेवः । भग० २७१ । । रिभिय-चउविहे नट्ट बोओ भेगो । नि० चू० तृ. । प्रक:-फलविशेषः । उत्त० ६५२ । अ । रिभित:-स्वरघोलननाप्रकारवान् । ज्ञाता० २३२ । रिट्रपुर-रिष्टपुर-शीतलजिनस्य प्रथमपारणकस्थानम् । स्वरघोलनाप्रकारोपेतम् । ज्ञाता० २११। यत्र स्वरोऽक्षआव० १४६ । रेषु-बोलनास्वरविशेषेषु संचरनु रागेऽतीव प्रतिभासते स रिट्रपुरा-अरिष्ठपुरा-राजधानीनाम । जं० प्र० ३४७ ।। पदसञ्चारो रिभितम् । जीवा० १६५ । जं० प्र० ४० । रिट्ठपुरी । ठाणा० ८० । रिभितं स्वरघोलनावत् । प्रश्न० १५६ । रिखणं-अरिष्टरत्नम् । आव० ५०६ । रिम्भित-षड्विशतितमो नाट्यविशेषः । जं० प्र० ४१७ । रिट्रवण-रिष्ठा-मदिरा तद्वर्णो यस्य स रिष्ठावर्णः । मृदुपदसञ्चाररूपम् । जं० प्र० ४१७ । ( ८९४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy