SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मृषा क्रिया अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ __ [ मेय शेषः । जीवा. २६५ । मित्यर्थः । भग० १२७ । मृषाक्रिया-आत्मज्ञात्याद्यर्थं यदलीकभाषणम् । ठाणा | मेघनाद-कालगते जागरणनिमित्तमध्ययनम् । व्य० द्वि० २५८ आ । पत्रशाकविशेषः । ज० प्र० २४४ । मृषावाक्-उन्नम्यमानः केनचित् दुर्विग्धेनाहोऽयं महाकुल- मेघमालिनी ऊर्ध्वलोकवास्तम्या दिक्कुमारी । आव. प्रसूत आकृतिमान् पटुप्रशः । आचा० २१६ । मृष्टा-अमृता पथ्या वा । आव० ५६५ । मृष्ट इव मृष्टा:- मेघवती-ऊर्ध्वलोकवास्तव्या दिक्कुमारी । आव० १२२ । सूकूमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्ज- | मेघस्सरा-मेघस्वरा-धरणेन्द्रस्य घण्टा। ज० प्र०४०७ । निकयेव । ठाणा० २३२ । मेघोघरसियं-मेघौधरसितं-शब्दविशेषः । आव० २९२ । मृष्टान्नार्थी-मृष्टान्नं अर्थते । ओघ• ४६ । मेचकमणि-मणिविशेषः । विशे० १५६, ७६३ । मेंढ-मनादनम् । बृ० तृ• ६६ आ । मेझ-मेध्यम् । व्य० द्वि० ४१८ आ। मेंढमुह-मेण्ढमुख:-अन्तरद्वीपविशेषः । जीवा. १४४ । मेढओ-मेष:-औत्पत्तिको दृष्टान्ते मुख्यः । आव० ४१६ । मेंण्ढमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । मेढक-मेढक:-मुण्डकः । प्रश्न ८ । मेंढमुहदेव-अन्तरद्वीपविशेषः । ठाणा० २२६ । | मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा । में ढिय-ढिका । आव० २२२ । ज्ञाता० १५७ । खलकमध्यवत्तिनी स्थूणा यस्यां नियः मेंढियगाम-शालकोष्टकस्यस्थानम् । भग० ६५५ । मिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रित मेंढविसाण-मेण्ढविषाणं-मेषशृङ्गम् । ठाणा० २१९ । मण्डलं मन्त्रणीयानि धान्यमिव विवेचयति सा मेढी। मेंढविषाणा-मेषशृङसमानफूलावनस्पतिजातिः । ठाणा. ज्ञाता० ११ । खलकमध्यवत्तिनी स्थूणा । भग०७३९ । १८५ । मेढी-खलकस्तम्भः । ग० । मे-माम् । उत्त० ३६७ । मेढीपमाण । उत्त० ३२३ । मेअन्न-मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानातीति- मेत-मेद:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न १४ ॥ मेयशः । उत्त० ४४३ । मेतज्ज-मेतार्य:-नवपूय॑नगारः । आव० ३६६ । मेई-मातङ्गी । आव० ३६७ । मेतार्य:-दुःखसम्बोध्ये दृष्टान्तः । आचा• ३५। मेए-श्वपच:-चाण्डाल: । दश० ३५ । मेत्त-मात्रा-द्वात्रिंशत्तमांशरूपा। भय० २९२ । बुध्यादिन मेएणं । अन्त०१३ । परिणामस्याभिनवस्वख्यापनपरः । औप० १०२। क्रिया मेखला-भूषणविधिविशेषः । जीवा० २६९ । मेखस्य याः दशमभेदः । आव. ६४८ । मात्रशब्द:-तात्पर्यात माला । अनु० १५० । र्थविश्रान्तेस्तुल्यवाची । व्य० प्र० ७२ आ। मेघंकरा-ऊर्ध्वलोकवास्तव्या दिवकुमारी । आव० १२२ । मेत्ता । नि० चू. द्वि० ११ । मेघ-मेघः । उपा० २६ । मेत्तायं-मात्रकम् । आव. ४०७ । मेघकुमार-श्रेणिकधारिण्योः पुत्रः महावीर भगवतः शिष्यः। मेदगधाउ-हरिद्वर्णाभो धातुः । दे० । ज्ञाता० (१) ११८ । मेघकुमारः । ज्ञाता० १५३ । | मेवा-गृहीतचापा दिवा रात्री जीवहिंसापरम्लेच्छविशेषः । मेघकुमायः ज्ञातायां प्रथमाध्ययनेऽभिहितः । ज्ञाता. १२६ । बृ० द्वि० ८२ आ । अन्त०.२, १० । मेद्ध-अंगादानं । नि० चू० द्वि० ३० था। मेघकुमारतवो-उपाशकदशाया यानन्दाध्ययने तपोवर्णने मेधा-शीघ्र ग्रन्थग्रहणम् । नि० चू० प्र० १७४ अ । दृष्टान्तः । उपा. १८। अपूर्वश्रुतग्रहणशक्तिः । सम० १२८ । मेघघणसंनिवास-घनमेषसहशं-सान्द्रजलदसमान कालक- मेय-मेदः । ज्ञाता० १७३ । मे-देहे धातुविशेषः । प्रम. (८७१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy