SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मूलपत्ती ] आचार्यश्री आनन्दसागरसूरिसङ्कलितः स्तेषां प्रथमसम्यक्त्वावाप्तिलक्षणपूर्व भवा दिगोचरोऽनुयोगो मूलिग - औषधिविशेषः । प्रज्ञा० ३३ । मूलप्रथमानुयोगः । सम० १३१ । मूलपत्ती- मूलपत्री । आव० ३५७ । मूलपओगकरण - मूलप्रयोगकरणं जीवप्रयोगकरणस्य प्रथमो भेदः । आव० ४५८ । मूल फल मूलफलम् । सूत्र० २९३ । ठाणा० ११८ । मूसए - मूषकः । आव ० २१७ । मूलफलम् । भग० ३२६ । मूलबीय मूलबीज :- आर्द्र कादिः । सूत्र० ३५० । मूल बीज:-जात्यादि । आचा० ३४९ । मूलमेव बीजं येषां ते मूल बीज:- उत्पलकन्दादिः । ठाणा० १५७ | दश० १३६ । मूलबीज: - कदल्यादि । आचा० ५७ । मूलभूत-द्वारभूतम् । आव० ८३९ । अङ्ग विष्ट - अङ्गभूतं वा । नंदी० २०३ । मूलभोयण - आहारदोष: । भग० ४६७ । मूलं पुनर्नवा - दीनां तस्य भोजनं तदेवं वा भोजनं भुज्यत इति भोजनमिति कृत्वा । ठाणा० ४६० । ज्ञाता० ४६ । मूलमंत-मूलानि प्रभृतानि दुरावगाढानि सन्तियेषामिति मुलवन्तः । जं प्र० २९ । मूलयपत्तसरिया - मूलं - आद्यं यत्पणं निःसारं परिपक्व - प्रायं तत्तुल्या यदि वा मूलकपत्रतुल्याः शाकपत्र प्रायाः । ओघ० ६४ । जीवा० १८७ । मूलवस्तु-द्वारभूतं वस्तु | आव० ८३६ । मूलसोरि-मूलश्री:- शाम्बकुमारभार्या । अन्त० १८ । अन्तकृद्दशायां पञ्चमवर्गस्य नवममध्ययनम् । अन्त० १५ । मूला-धनवाहश्रेष्ठपस्नी । आव० २२२ । मूलं यत् कन्दस्याधस्तात् भूमेरन्तः प्रसरति । प्रज्ञाः ३१ । कन्दादधस्तर्यग्निर्गतजटा समूहावयवरूपा । ज० प्र० २८४ । मूलाविय - मूलकबीजम् । ठाणा० ४०६ : मूलाबीया मूलक:- शाकविशेषः तस्य बीजं मूलबोजकम् । ठाणा० ४०६ । मूलारिह- मूला है - पुनर्दतोपस्थानम् । औप० ४२ । मूल - महाव्रतारोपणार्हं प्रायश्चितम् । भग० ६२० । मूलाहारा - तापसविशेषः । निस्य ५ । मूलियं मूले भवं मौलिक- मौलधनम् । उत्त० २८१ । मूलुक्खय पडिवक्ख मूलतो हतः शत्रुः । चउ० । मूषिकार - कलादिश्रेष्ठिविशेषः । विपा० ८८ । मूस - मूषः - धान्यम् । प्रज्ञा० २६६ । Jain Education International मूलवंत-मूलवान् मूलं प्रभूतं दूरावगाढं च अस्त्यस्येति । मृगावतिपुत्र मूसग - मूषकः- मूषक प्रधाना विद्या । भाव० ३१८ । मूसगमड - मूषकमृतः - मृतमूषकदेहः । जीवा० १०६ । मूसा-भुजपरिसर्प विशेषः । प्रज्ञा० ४६ । मूषा-स्वर्णादितापन भाजन विशेषः । ज्ञाता० १६० । मूसियारदारए - मूषिकारदारक इति पितृव्यपदेशेन । ज्ञाता० १८४ । [ मुद्विकासार मृग-सत्वभेदोपलक्षितः, तनुत्व भीरुत्वादिना । ठाणा० १०६ । अगीतार्थ: क्षुल्लकादिः । व्य० प्र० २०० अ । मृगदंश- शुनकः । प्रज्ञा० २५४ । मृगमद - कस्तूरी | नंदी० १७२ । मृगया - मृगव्या । । उत० ४३८ । मृगापति नाम शतानीकपट्टदेवी । विशे० ४९६ | आर्यादनया प्राप्तोपालम्भा । व्य० प्र० ११७ अ । मृगापुत्र - पूर्वकृताशुभकर्मोदयवान् । आचा० ३८ | दुःखविपाके दृष्टान्तः । सूत्र० १५६ । । नि० चू० द्वि० ४५ आ । मृगीपद-गुज्झंगं । नि० ० प्र० २११ अ । मृणाल - शीतस्पर्शपरिणता । प्रज्ञा० १० । मृतकभक्त - पितृपिण्डः । आचा० ३२८ | मृतसूतकें- मृतेऽनंतरं दश दिवसानु यावत् । व्य० प्र० ७ आ । मृदङ्ग - आतोद्यविशेषः । प्रज्ञा० ८७ । वाद्यविशेषः । नंदी० ८८ । मृदु-सन्नतिलक्षणः | ठाण० २६ । प्रज्ञा० ४७३ । कोमल मनोज्ञं च । (?) । मृदुक - मधुरस्वरम् | ठाणा० ३६६ । मृद्वी- सललिता । आव ० ५६६ । मृद्विका - अविनाशिद्रव्यम् । आचा० १३० । मृद्विकासार - खर्जूरसारः द्राक्षासार: निष्पन्न आसववि ( ८७० ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy