SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ माहण कुंडागाम ] ब्राह्मण:- द्विजातिः । सूत्र० ३६३ । माहणो-माहनः स ब्रह्मचर्योपेतः । सूत्र० ४२५ । ब्रह्मण: - ब्रह्मचर्य्याद्यनुष्ठान निरतः । सूत्र० १४३ । माहन:- परमगीतार्थः श्रावकः । राज० १२५ । माहण कुंङग्गाम - सोमिल बम्भणग्गामं । नि० द्वि० २९ आ । ऋषभदत्त ब्राह्मणवास्तव्यं नगरम् । भग० ४५६ । ब्रह्मणकुण्डग्राम:-ऋषभदत्त ब्राह्मणवास्तव्यं नगरम् I आचा० १७८ । माहणवणीमत- पश्चमी वनीमगः । ठाणा० ३४१ । माहत्य माहात्म्यं महानुभावताम् । ज्ञाता० २११ । माहपता महतो अप्पा माहत्पता । प्रभाव: । नि० ० तृ० १ बा । माहल - चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । माहिद- माहेन्द्र:- सप्तमो मुहूर्त्तनाम । ज० प्र० ४९१ । माहिद :- सप्तमतीर्थं कृत् प्रथमभिक्षादाता । सम० १५१ । माहेन्द्र:- भोगपुरे क्षत्रियः । आव० २२२ । माहेन्द्र:पुरुष सहवासुदेवागमस्थानम् । (?) । माहेन्द्र:- इन्द्रवि शेषः । आव० २२५ । द्वादशमसागरोपमस्थितिको देवः । सम० २२ | माहेन्द्र:- चतुर्थदेवलोक वास्तव्यदेवः । प्रज्ञा० ६९ । सप्तम मुहूर्तनाम । जं० प्र० ४९ । माहिवफल - माहेन्द्रफल - इन्द्रयवः । उत्त० १४२ । महिंदरे - अनन्तनाथ जिनस्य पूर्वभवनाम । सम० १५१ । माहिदवस - महेन्द्रावतंसकः - माहेन्द्रलोकस्य मध्येऽवतंसकः । जीवा० ३९१ । माहिल अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ | विशे० ६३४ ( ? ) । माहु यस्मादर्थे । नि० चू० प्र० ६२ मा | माहूरयं. । ओघ० १६० । माहेन्द्र - रोहिणीज्येष्ठा दिनक्षत्रसम्भवम् । अनु० २१६ ॥ माहेर माहेश्वरः- मायाश्राद्धः । आव० ३६६ । माहेश्वरः । आव० ३९९ । माहेस्सरी लिपिविशेषः । प्रशा० ५६ । माहेश्वरी - नगषीविशेषः । याव० २९५ । महत्या ईश्वर्या कारिवेति माहेश्वरी दक्षिणापथे पुरी । आव० १७४ । महोज्जं माधुर्य - मादंवम् । बृ० ० २५६ अ । महोज्जहोगा - माधुर्यहार्या- माईग्राह्या । वृ० तृ० २५६ - Jain Education International [ मिउमदव अ । मिज-मजा - अस्थिमध्यावयवविशेषः । प्रश्न० ८ । बोजम् । ठाणा० ५२१ । मिजा की कसमध्यवर्ती धातुः । भग० १३५ । कीकसमध्यवर्ती धातुविशेषः । औप० १०० । मध्यावयवः । भग० ८८ । मयूरपिच्छमध्यवत्तनी । ज० प्र० ३५ । मि-बीजम् । मिन्नं-फलम् । प्रज्ञा ० ३७ । मिठ- गजपरिवत्तुं कः । वृ० प्र० ३११ अ । मिडियागाम-मण्ठिकाग्रामम् । आव० २२६ । मि इति वाक्यालङ्कारे । विशे० ६८७ । मेराति । आव० ७८२ । मृदुमार्दवस्वम् । आव० ७८२ । माम् । उत• ३६५ । मिअंक - गुखाविशेषः । प्रज्ञा० ३२ । मिअ- अतिवचनविस्तररहितं । सङ्क्षिप्ताक्षरं मितम् । अनु० १३३ । : मिअगंध - मृगगन्ध: - जातिवाचकः शब्दः । जं० प्र० १२८ ॥ जं० प्र० ३१३ | मियलोमिय-ये मृगेभ्यो हस्वका मृगाकृतयो बृहत्पुच्छा जीवविशेषातलोमनिष्पन्नं मृगलोमिकम् । अनु ३५ । 1 मिआ - मिता-गृहस्रनुज्ञाता भूमिः । दश० १६८ । मिभावई - मृगावती - भावप्रतिक्रमणोदाहरणे आर्या-उदयनमाता । ०४८५ । मृगवती आर्योदयनमाता, यस्या आर्य चन्दनासकाशे केवलमुत्पन्नम् । आव० ४-५ । मिग- मृदङ्गो - मादल: । ठाना० ३९१ । मृदङ्गो-मद्दलः । भग० ४७६ । मिई- मृगी- मृगी रूपेणोपघातकारिणी विद्या । बाय० ३१८ । मिउ- मृदुः - कोमलम् । नंदी० ५२ । मृदुः - अकोपनः, कोमलाकापी वा । उत्त० ४९ । मृदुः-कोमलः । जीवा ० २०७ । मृदुः - मनोशम् परिणामसुखावहम् । जीवा २७८ । मृदुः - मनोशः । जीवा० २२६ । मिउम्ह तृतीय महाव्रते प्रथमा भावना | बाबा० ४२६ निउणियाणि - मृदुकानि । पनि० । मिउत्तं- मृदुत्वं कायनम्रता । भव० २६४ । मिउमदव-मृदु सम्मादेवं च मृदुमादेवं अधित्यमाद(८५५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy