________________
मालुया ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[माहण
विशेषः । प्रज्ञा० ३१ । मालुक:-एकास्थिकफलवृक्षवि-मासरासिवण्णाभ-मांस राशिवर्णाभः । जीवा० ३७० । शेषः । राज. ८०।
माससिंगा-माषफलिका । प्रज्ञा० २६६ । । मालुया-मालुका-वल्ली। सूत्र० ८५ । मालुका-एका- | मासा-पुरिवर्ताजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । माषाः। स्थिकफला । जीवा. २०१। श्रीन्द्रियजन्तुविशेषः । पिण्ड० १६८ । समयविशेषः । ठाणा० ८६ । जीवा० ३२ । वल्लीविशेषः । प्रज्ञा० ३३ ।
मासावलो-वल्लीविशेषः। प्रज्ञा० ३२ । मालुयाकच्छ-मालुकानाम एकास्थिकवृक्षविशेषः तस्य मासिआ-प्रथमभिक्षुप्रतिमा । सम० २१ । यत्कक्ष तत्तथा । भग० ६८५ । मालुकाकच्छ:-एका. मासिए-तपविशेषः । आव० ३२७ । स्थिफलवृक्षः । ज्ञाता०७८ ।
मासिएणभत्तेणं-मासिकेन भक्तेन-मासोपवासः । जं० मालुयामडंवर-मालुकामण्डपक:-वृक्षविशेषयुक्तो मण्ड. प्र. २८.। . पकः । जीवा. २०१ ।
मासिय-प्रथमाभिक्षुप्रतिमा । ज्ञाता० ७२ । मालोहड-मालात्-मञ्चादेरपहृतं-साध्वर्थमानीतं यद्भक्ता- माहण-मा वधीरिति प्रवृत्तिर्येषां ते माहना:-उत्तरगुण.
दि तन्मालापहतम् । त्रयोदशम उद्मदोषः । पिण्ड० ३५। मूलगुणवन्त: संयतः इत्यर्थः । ठाणा० ३१२ । माहन:माल्यवत-रम्यग्वर्षे पर्वतः । ठाणा०६८।
ब्राह्मणः । ठाणा० ३१२। माहन:-ब्राह्मणः । हाणा. माल्यवान-पर्वतविशेषः । प्रज्ञा० १५९ ।
३४२ । माहन:-ब्रह्मणः । उत्त० ३०७ । मा हनेत्येवं माश्वग्गो-स्त्रोजनः । बृ० तृ. १११ अ।
योऽम्यं प्रति वकि स्वयं हनननिवृत्तः सन्नसो माहनः, माषतुष-घोसंतस्स वि जस्स गंथो न हायति स दुमेहो। ब्रह्म वा ब्रह्मचर्य कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणः । नि० चू० द्वि० ३६ मा । अपूर्वधराणामप्रमादवती | भग० २२६ । मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः शुक्लध्यानोत्पत्तिः । आव० ६०३ । अल्पश्रुतत्वे दृष्टान्तः । उपदेशो यस्य माहनः सब्रह्मचारी वा ब्राह्मणः । सूत्रों उत्त० ६८० ।
२९८ । मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातामाषतुषादि-श्रमणविशेषः । भग० ८९५ ।
दिनिवृत्तत्वाधः स माहनः, अथवा ब्राह्मणो-ब्रह्मचर्यस्य मास-माष:-पञ्चरक्तिकामानः । उत्त० २९७ । औषधि- देशतः सद्भावाद् ब्राह्मणो-देशविरतः । भग० ८६ । साधुः विशेषः । प्रज्ञा० ३३ । धान्यविशेषः । भग०८०२ । आचा० २९४ । मुनिः । आचा० १६३ । ब्राह्मणः । माष:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रज्ञा० १४ । बाव० १८८। माहन:-श्रावकः । भग० १४१ । मा हनं . अन्यानि नामानि समयावलिकादीनि असतीति मासः । इत्याचष्टे यः परं पति स्वयं हनननिवृत्तः सन्तिति स मानानि वा द्रव्यक्षेत्रान्यसतीतिमासः मानासनात् मासः । माहनो-मूलगुणधरः । ठाणा० १०८। माहनं-मा हन-मा नि० पू० तृ. १४० अ । पर्वगवनस्पतिविशेषः । प्रशा. विनाशय इत्येवंपकपणाकारिणः । ठाणा० ५२१ । ३३कालमानविशेषः । भग० ८८८ माषः । प्रज्ञा. ब्राह्मण:-संयतासंयतः । सूत्र. १२० । ब्राह्मणः.२५७ । माषो-दशा,गुजामानः सुवर्णादिमयः । निरय. ब्राह्मणविशेषः । सूत्र. ३४ । मा वधोइत्येवं रूपं २४ । माषा । भग २९० । धान्यविशेषः । दश. मनोवाळ्यिा च यस्यासो माहनः । उत्त० ४४२ ।
माहन:-ब्राह्मणः । उत्त• ४१८ । मा हणत्ति प्रवृत्ति मासकप-मासकल्पम् । बाव० ६३० ।
यस्यासी माहनः-नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मवर्य धारणाढा मासम्ग-मासान: । आव० १७३ ।।
ब्राह्मणः । सूत्र० २६३ । ब्राह्मणः । ठाणा० ५.८ । मासपन्नी-मासपनी:-वनस्पतिविशेषः । मन. ८०४।। भगवाद । बाचा० २६९ । मा वोरिति प्रवृत्तिर्यस्य मासपाणि-साधारणवादरवनस्पतिविशेषः। प्रमा० ३४ ।। स माहणः। सूत्र० ५८ । ब्राह्मणः-बार्हस्पत्यमतानुसारी मांस-जत्व गिहपती भणति । दश० चू० ७६ मा। ' परिव्राजकादिर्वा श्रमणोपासकः । सूत्र० १४ । गहणो
(८५४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org