SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पणियाए] आचार्यश्रीआनन्यसागरसूरिसङ्कलितः [थावते निर्देशवत्तिन्यो देव्यः । भग० १६६ । पणियाए।निरय०३४ । थाणइल्लग-प्राहरिकः । आव० ६९० । थद्धं-स्तब्ध जात्यादिमदस्तब्ध-कृतिकर्मणि द्वितीयोः दोषः । थाणइल्ला-आरक्षकाः । नि० चू० द्वि० ११४ आ। आव० ५४३ । स्तब्धं-सुदृढम् । जं० प्र० २३५ । | थाणयं-स्थानम् । आव० ६० । स्तब्द्याय स्वभावत एव मानप्रकृत्या विनयभ्रंशकारिणे । थाणु-स्थाणुः । जीवा० २८२ । सूर्य० २६६ । थामवं-स्थामवान बलवान् शीतातपादिसहनं प्रति सामर्थ्यथपनिका । दश० २१० । वान् । उत्त० ६५, ११० । थप्पगा-स्थाप्या अवन्दनीयाः । बृ० प्र० ३०५ अ। थामो-प्राणः । ओघ० १८९ । थरथरंत-कम्पमानः । पिण्ड० १६३ । भृशं कम्पमानः । थारुकिणिया-थारुकिनिकाः । जं० प्र० १०१ । बृ० तृ०७१ अ। . थाल-स्थालः । जीवा० २३४, २७६ । जं० प्र० ४१०। थल-स्थलं आकाशः । ओष० ३२। आकाशः । वृ० तृ. | थालः । जं० प्र० १०१ । स्थालं-अन्तःपरिधिरूपम् । जं. १६१ आ। इहं कवलप्रक्षेपणाय मुखे विङविते यदाकाशं । प्र० २०४ । भवति तत् स्थलम् । व्य० द्वि० ३३३ आ । आगासं । थालइ-गृहीतभाण्डाः । औप० ६० । भग० ५१६ । नि० चू० प्र० ४६ आ। जलपरिहारेण स्थितो नदी- थालगं-स्थालक कोशकादि । सूत्र० ३२४ । कूर्परपथः । बृ० तृ० १६२ अ। स्थलं-धुल्युच्छ्रयरूपम् । थालपाणए-स्थालं अटुं तत्पानकमिव दाहोपशमहेतुत्वात् भग० ३०७ । स्थालपानकम् । भग०६८० । थलचर-स्थलचर: मनुष्यादिकः । दश० ५५ । थालिपागाइ-स्थालीपाकः । जं० प्र० १२३ । थलपटणं-थलेण जस्स भंडं आगच्छति । नि० चू० द्वि० | थाली-स्थाली । आव० २०० । उषा । जोवा० १०५ । ७० आ । आनंदपुराति । नि० चू० प्र० २२६ अ । स्थ- उखा । भग० ३२६ । स्याली पिठरी । सूर्य० २६३ । लपत्तनं-यत्र स्थलपथेन भाण्डानामागमस्तद्, द्वितीयं पत्त- | स्थाली-वृहद्भाजनविशेषः । ओघ० १६६ । मम् । प्रश्न० ३८ । थालीपागो-स्थालीपाकः । जीवा० २८१ । थलयं-स्थलजं कोरण्टकादि । जीवा० १३६ । विचकिला- थालीपागसुद्धं-स्थालीपाकशुद्धं स्थाल्यां उखायां पाको दि। जं० प्र० ३६० । यस्य तत्स्थालीपाक, अन्यत्र हि पक्वमपक्वं वान तथाविधं थलयरं-स्थलचरजं पुद्गलविशेषः । आव० ८५४ । स्यादितीदं विशेषणं, शुद्ध-भक्तदोषवर्जितं, ततः कर्मधारयः थलयर-स्थले चरन्तीति स्थलचराः । प्रज्ञा० ४३ । स्थालीपाकेन वा शुद्धम् । भग० ३२६ । ठाणा० थलाइं-स्थलानि तटभूमयः । जं० प्र० १७१ । .. ११७ । थली-देवद्रोणी । नि० प्र० ७५ आ । नि० चू० द्वि० थालोसंठितो-स्थालीसंस्थितः-आवलिकावाह्यस्य षष्ठं १४३ आ। वृ० प्र० १६५ अ । स्थलिका-देवद्रोणी ।। संस्थान, उषा संस्थितः । जीवा• १०४ । वृ० तृ० ६१ अ, १३० आ। थावग-स्थापक: विकल्पभेदः । दश० ५७ । थवइय-स्तबकवान् । ज्ञाता० ५ । औप० ७ । स्तबकितं थावच्चसुता-बारवइवणिया । नि० चू० द्वि० १०४ सजातपुष्पस्तबकम् । भग० ३७ । आ। थवइयाओ-स्तबकिताः सजातपुष्पस्तवकाः । जं० प्र० थावच्या-दारवत्या गाथापत्नी । ज्ञाता० १०० : २५ । थावच्चापुत्ते-थावच्चापुत्रः । अनुत्त० ३। द्वारवत्यां थवईरयणे-स्थपतिरत्नं वर्षकिरत्नम् । जं० प्र० २१० । सार्थवाहपुत्रः । ज्ञाता० १०० । अनुत्त० ३ । थाइणी-स्थायिणी प्रतिवर्षप्रसविनी वडया। . दि. २३६ । थावते-स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् सम. (५१२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy