SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ त्रिपिटकादि० ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [थणियकुमारीओ आचा० २८०। थंभ-स्तम्भ जात्याद्यभिमानम् । आव० ३४६ । स्तम्भः त्रिपिटकादिसमयवृत्तयः-सामायिकाः । दश० १२७ । । मानः । दश० २४२। स्तम्भः । आव० १९६ । स्तम्भ: ।नि० चू० प्र० १४४ आ। मानः । आव०८४८ । जात्यादिसमुत्थोऽहङ्कारः। उत्त. त्रियाम-पूर्वरात्रमध्यरात्रापररावलक्षणो यमाश्रित्य रात्रि | १५१ । स्त्रियामेत्युच्यते। ठाणा० १२८ । थंभण-ग्रीवायां घमण्यादीनां तिष्ठतो वाऽऽत्मनोऽङ्गप्रदेशात्रिलोकरेखा-आज्ञाराधनखण्डनादोषदोषदृष्टान्ते चन्दावतं- नां स्तम्भनम् । प्रज्ञा० ३२६ । सान्त:पुरिका । पिण्ड० ७६ । थंमणता-स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टा त्रिवासरवटकं-कुथितस्वस्वभावचलिते दृष्टान्तः । जीवा० स्थितो यावत् सूप्तः पादादिः स्तब्धो जातः । ठाणा० २८२ । २८० । त्रिशला-वर्द्धमानस्वामिनः मातनाम । सम०८९ थंभणया-स्तम्भनं ऊवीकरणम् । औप० ६३ । स्तम्भनत्रिशूल-शक्तिः । सम० १५७ । ता-वङ्कगतेद्वितीयो भेदः। प्रज्ञा० ३२८ । स्तम्भनता-तावनि-वरशक्तयः । जं० प्र० २१२ । दुपविष्टः स्थितो यावत्सुप्तः स्तब्धो जातः, हनुयन्त्रादि । त्रुटितं-वादित्रम् । जीवा० १६२ । आव०४०५। प्रहः-अवश्यायः । प्रज्ञा० २८ । दश० १५३ । जीवा० थंभय-स्तम्भक:-आदर्शकगण्डप्रतिबन्धप्रदेशः. आदर्शकग२५ । उसा । नि० चू० द्वि० ८३ अ । ण्डानां मुष्टिग्रहणयोग्यः प्रदेशः । जीवा० २१३ । राशिक:-राशित्रयम् । सूर्य० १४ । थंभिज्जा-स्तम्नीयात्-स्तब्धो भवेत् मादित्यर्थः । ठाणा० त्रैराशिककरणं- । प्रज्ञा० ४८० । ४७३ । राशिका:-जीवाऽजीवनोजीवराशियख्यापकाः । विशे० थंभुग्गया-स्तम्भोद्गता-स्तम्भोपरिवत्तिनी । जीवा० २२७, ३५६ । विद्यब्राह्मणः-सामज्ञो ब्राह्मणः । औघ० २०४। थ-निपातः । आव० १३७ । वाक्यालङ्कारे । ज्ञाता० विद्यवृद्धः-वैदिकः । दश० १२७ । १४६ । निपातः पादपूरणे । बृ० तृ० १७१ आ। त्वंगनिका-बाधाविशेषः । उत्त०७८ ।। थक्क-स्थितम् । ओघ० १३२ । अवसरः । आव० ४००। त्वक-छविः । जीवा० ११४ । छल्ली । जीवा० १८७।। उत्त०२१४ । थक्क:-देशः । विशे०८५२ । काले । निचू० त्वग्विष-धर्मविषः । नंदी. १६३ । प्र. १७८ अ । नि० चू० प्र० ६ आ । प्रस्तावः । व्य० त्वचा-त्वग्विशेषः । जीवा० १३६ । द्वि० १३६ आ। त्वरितग्राहिणी- बृ० प्र० ५८ आ। थक्कारेति-थक्क इत्येवं महता शब्देन करोति । जीवा. २४८ । थक्के थक्कावडियं-अवसरे अवसरानुरूपमापतति तत् । थंडिल-छारचितीवज्जितं केवलं मडयदट्टवाणं । नि० चू० पिण्ड० ६३ । प्र. १९२ आ । स्थण्डिलं उच्चारभूमिः । आव० थण-स्तनम् । आव० ७६८ । स्तनम् । आव० ५७८ । ५७८ । अचितभूमी । नि० चू०प्र० ३८ आ । यदुद- थणदुद्धगंधियमुहो-बालः । नि० चू० तृ० ८० बा। येन ह्यात्मा सदसद्विवेकविकलत्वात्स्थण्डिलवद्भवति स थणियकुमारा-स्तनितकुमारा:-भवनपतिभेदविशेषः । प्र. स्थण्डिल:-क्रोधः । सूत्र. १८०।। ज्ञा० ६६ । स्तनितकुमारा:-वरुणस्याज्ञोपपातवचन निर्देपंडिल्लं-स्थाण्डिल्यं-भूभागः । आव० ६४२ । स्थण्डि• शत्तिनो देवाः । भग० १६६ । लम् । आव० ३४८ । स्थण्डिलः । आव० १९५। । थणियकुमारीओ-स्तनितकुमार्यः वरुणस्याशोपपातवचन (५११) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy