SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पोहय ] पीह-स्पृह्यं - पृथुकम् । आव० ६३ । बृ० प्र० २६ आ । पीहे स्थगयेत् । सूत्र० ६५ । पीहेज्ज - स्पृहयेद्-अभिलषेद् | ठाणा० १४५ । पीहेति आचार्य श्री आनन्दसागरसू रिसङ्कलितः । ज्ञाता० १६६ । २०१ । द्वादशसागरो २२ । पुंख-पृङ्खः - पृष्ठभागः । ज० प्र० पमस्थितिकदेव विमानम् । सम० पुंछ - प्रोञ्छ- उन्मीलय | बृ० द्वि० पुंछडा - १ञ्चम् । बृ० द्वि० पुंछणं - रजोहरणम् । बृ० द्वि घर्षणम् । बृ० प्र० २७० आ । पुंछणी - पुज्छनी - निपीडतरच्छादन हेतु श्लक्ष्णतरतृणविशेष स्थानीया । ज० प्र० २३ । जीवा० १५० । पुंछन-आसनम् । उत्त० ४२३ । पुंछे वस्त्रतृणादिभि: पुञ्छयेत् । दश० २२८ । पुंज-पुञ्ज:- राशि: ओघ० १६३ | पुञ्जः । विशे० ४२६ । निकरः । ज्ञाता० २२६ । पुञ्जः । बव० ४२२ । पुंड. पुण्ड्र:- जनपदविशेषः । अन्त० १६ । पुण्ड्र :- पुण्ड्र देश:, यत्र विशिष्टानि हरितानि शाड्वलानि भवन्ति । जीवा० ३५५ । द्वादश सागरोपमस्थितिकदेव विमानम् । सम० २२ । पोण्डं - पुष्पम् । उस० १४३ । वैताढ्यगिरिप्रदेशे जनपद: । ठाणा० ४५८ । पुण्ड्र : - वरुणस्य पत्रस्थानीयो देवः । भग० १६६ । पुंडपइया पुण्डानि धवलानि पदानि पादा येषां ते ते एव पुण्डपदिकाः । ज्ञाता० २३० । पुंडरंगिणी - पुण्डरीकिणी - पुष्करावतीविजये नगरम् । आव ० तथा Jain Education International १६७ अ । ११७ । पुंडरिगिणि- पुण्डरीकिणी - उत्तररूचक वास्तव्या दिक्कुमारो | आव० १२२ । पुण्डरी करायन गरी विशेषः । आव० २८८ । पुण्डरीकिणी- पुष्कलावती विजये नगरी । उत्त० ३२६ । जम्बूपूर्वविदेहे पुष्कलावतिविजये नगरी । ज्ञाता० २४२ । पुंडरीअ - अष्टादश सागरोपमस्थितिकदेव विमानम् । सम० ३५ । पुंडरीअनार्य - पुण्डरीक ज्ञातम् । उत्त० ३२१ । [ पुंडरीयगुम्मं पुंडरीआ - पुण्डरीका - उत्तररूचकवास्तव्या तृतीया दिक्कुमारी महतरिका । ज० प्र० ३६१ । पुंडरीए - पुण्डरीकं षष्ठाङ्गे एकोनविंशतितमं ज्ञातम् । ज्ञाता० १०८ । १४६ अ । पुंडरीओ - स्तोककाले नोगामी । मर० । ८६ अ । प्रोञ्छनं- पुंडरीक - ऋषभस्वामिनो ज्येष्ठगणवरः । व्य० द्वि० १०६ । उत्त० ६१४ । पुंडरीए पव्वए- आदिदेवगणधर निर्वाणत उपलक्षितः पर्वतः स तत्र प्रथमनिर्वृतस्वा स्पुण्डरीकपर्वतः - शत्रुञ्जयः । भ । पुंडरी किणी महाविदेहे नगरी । विपा० ६४ । पुंडरी गणी- पुण्डरीकिणी-पश्चिम दिग्भाव्यञ्जन पर्वतस्योत्तरस्यां पुष्करिणी । जीवा० ३६४ । पुण्डरी किणी - राजधानी नाम । ज० प्र० ३४७ । पुंडरीय - पुण्डरीकं - सितपद्मम् । जीवा० २७३ | पुण्डरीकसूत्रकृताङ्गे सप्तदशममध्ययनम् । ३२६ । पौण्डरीकःपुण्डरीक इव प्रधान:- तियंक्षु मनुष्येषु देवेषु च प्रधानानामुपमा । सूत्र० २६७ । पुण्ड योकः -क्षीरवनदीपे पूर्वार्द्धाधिपतिर्देवः । जोवा० ३५३ । पुण्डरीकं - सूत्रकृतागे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनम् । आव० ६५८ । पुण्डचरीकं - सूत्रकृताङ्गस्य सप्तदशममध्ययनम् । उत्त० ६१६ । पुण्डरीकं - सिताम्बुजम् । प्रज्ञा० ३६३ । पुण्डरीकंप्रधानम् । उत्त० ४८४ । महापद्मपद्मावत्योः पुत्रः । ज्ञाता० २४३ । पुण्डरीकः - महाराजपुत्रः सदनुष्ठानपरायणतयाऽस्य शोभनत्वे उपमा । सूत्र० २६८ । पुण्डशक:- अलोभोदाहरणे साकेतनगराधिपतिः । आव ० ७०१ । पुण्डरीकः - महापद्मराजस्य ज्येष्ठसुतः । उत्त० ३२६ । पुण्डरीक:- पुण्डरिकिण्यां राजा । आव० २८८ ॥ पुण्डरीकं-सितपथम् । ज्ञाता० ९६ । पुण्डरीकः - ज्ञाता कोनविंशतितममध्ययनम् । आव० ६५३ । पुण्डरीकं - सितम् । भग० ५२० । पौण्डरीकः- शिखरीणः पर्वते हृदः । ठाणा० ७३ । सूत्रकृताङ्गस्य सप्तदशममध्ययनम् । सम० ४२ । पुण्डरीकं सहस्रपत्रम् । भग० ७ । पुंडरीय गुम्मं - अष्टादशसागरोपमस्थिकदेव विमानम् । सम० ३५ । ( ७२० ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy