SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पीठिका] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [पोहति विशेषः । (?)। पीणित-प्रोणित:-उपचयं नीतो यो योगः । सूर्य० २३३ । पीठिकागीत-पीठिकामात्रम् । बृ० प्र० ५६ अ ।। पीणिय-प्रीणितः । दश० २१७ । पीठी-ऊर्ध्वम् । ओघ० १७८ ।। पीणियसरीर-पोन शरीर: । उत्त० २७२ । पीडय-पीडकः । ओघ० २०६ । पोतकणवीर-पीतकणवीरः । प्रज्ञा० ३६१ । पीडा-विणासो । दश० चू० ७५ । पीतबन्धुजीव-पोतबन्धुजीव: । प्रज्ञा० ३६१ । पीढं-पीठम् । प्रज्ञा. ६०६ । पीठं-आसनविशेषः ।। पोतासोग-पीताशोकः । प्रज्ञा० ३६१ । आव० ६५४ । पोठं-गोमयादिमयासनम् । पिण्ड० | पीतिदाणं-स्वप्नपाठके दानम् । ज्ञाता० २१ । १०६ । आचा० ३७८ । पोठं-आसनम् । भग० १३६। पीतिबद्धणे-प्रीतिवर्द्धनः-लोकोत्तरे चतुर्थमासनाम । सूर्य० पीठं-आसनविशेषः । ज० प्र० १६४ । पीठ:-वज्रसेन- १५३ । धारिण्योः पुत्रः । आव० ११७ । पीठ- पट्टादिकम् । पीयवाई-केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः ठाणा० ३१२ । पीठ-आसनम् । उत्त० ४३४ । आस- प्रीयावादी आचार्याभिप्रायानुवत्तितयैव वक्ता । उत्त.. नम् । ज्ञाता० १०७ । पीठकम् । आचा० ३४४ । । १४७ । पीढग-नृषिका वा काष्टमयं वा पीठकम् । बृ० वि० पोरिपोरिया-पीरिपोरिका-कोलिकपटावनद्धमुखवाद्यवि. २११ अ । नि० चू० प्र० २०८ । पलालपीढगादि । शेषरूपम् । राज० ४६ । दश० चू० ६६अ। पीठक-काष्ठमयं छगणमयं वासनम् । पीलग-पिलको रूढिगम्यः । ज० प्र० १७२ । बृ० द्वि० २५३ अ। पोलण-पीडन-इक्ष्वादेरिव । आव० २७३ । । पीढगा-पोठिका-चयिका । पिण्ड० १०७ । पीलिम-पोडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम् । दश० पीढमद्द-पोठमई:-आस्थाने आसनासीनसेवक: वयस्य ८६ । पोडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम् । दश०८७ इत्यर्थः । भग० ३१८ । पीलिय-पीडितः जलाईवस्त्रे निष्पीड्यमाने । ठाणा० पीढमद्दण-पीठमई:-आस्थाने आसनासन्नसेवक:-वयस्यः ।। ३३६ । पीलित:-अचित्तस्य तृतीयो भेद:-पोत्तचम्माई । वेश्याचार्यः । ज० प्र० १९. । • ओघ० १३३ । पीढय-पीठकं काष्ठपीठादि । दश० १७२ । पहाणपीढयं पीलियग-पीडितको यन्त्ररिक्षवद् । औप० ८७ । नाणपीढाइ । दश० चू० ८० आ । पोलु-वृक्षविशेषः । भग० ८०३ । क्षीरं-पयः । पिण्ड. पीढसप्पि-जन्तुर्गर्भदोषात पीठसप्पित्वम् । आचा० २३३ । .. ५० । पीलुः-वृक्षविशेषः । प्रज्ञा० ३१ । पीढाणित-पीठानीक-अश्वसैन्यम । ठाणा०३०३.४०७।। पील्ल-पीलू । आव० ६२२ । पीढि-पीढः । ओघ० १.६ ।। पीवर-पीवरः-महान् । प्रश्न० १५२ । स्थूलः । ज्ञाता. पीढियावाहग-पीठिकावाहकः । आव० २११ । १६ । पोवर:-स्थूरः । ज्ञाता० १६० । पीण-पीनः-स्थूलः । प्रश्न० १५२ । पीनं-पीवरम् । (१)। पीवरगन्भा-पीवरगर्भा-आसमप्रसवकाला । ओघ०७४। पीगाणिज-प्रोणनीयं-रसादिधातुसमताकारि । ठाणा पीवरपउट-पीवरप्रकोष्ठः-अकृशकलाचिकः । जीव० २७१॥ ३७५ । रसरुधिरादिधातुसमताकारी । औप०६५। पीसंतिय-पेषयन्तिका-गोधूमादीनां घरट्टादिना पेषणकापोणति-पोनयति-पीनमात्मानं करोति-स्थूलो भवति । - रिकाम् । ज्ञाता० ११७ । जीव० २४७ । पीसे-पेषयन्ती । ओघ• १६५ । पोणाइय-पीनाया-मड्डा तया निर्वृत्तं पनायिकम् । ज्ञाता० | पोहग-पीहक:-हारः । ७० प्र० ३७ अ। पोहगपा ।निरया० ३४ (१)। पोगिए-प्रीणित:-तपितः । उत्त० २७३ । पोहति स्पृहयति-अनावाप्तमवाप्तुमिच्छति । औप० २४ । ( ७१९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy