SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ परियाविया ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [परिवाविय परियाविया-परिताविया-पीडिता । ७६६ । परिवयंत-परिवदन्-निन्दन् । प्रभ० ६४ । परियास-पर्यास:-परिक्षेयः, परिभ्रमणं वा। सूत्र. २२१ । परिवयति-परिवदति-परि - समन्ताद्वदति - यथाऽयं न परिरओ-परिरयः-परिधिः । उत्त० ६५५ । म्रियते नापि मञ्चकं ददाति यदि वा परिवदति-परिपरिरब्भमाण-रूध्यमानः । आव० ८१५ । भवतो त्युक्तं भवति । आचा० १०५। निन्दति, अवगापरिरय परिभ्रमणम् । बृ० प्र० १५६ आ। श्रीन्वारानु यति परिभवति । आचा० १०५ । भ्रमणम् । बृ० द्वि० १८७ आ । परिरय:-परिधिः । परिवसंति । ठाणा० २३० । सम० ११४ । मार्गान्तरेण गमनम् । बृद्वि०६४ । परिवसइ-परिवासयति-आक्रोशति । आव० ४२८ । परिरयः-परिक्षेपः । जं० प्र० २१ । परिरयः-भ्रमणम् ।। | परिवसणा-जम्हा एगलेते चत्तारिमासा परिवसतित्ति ओघ०२० । परिरयः-भ्रामड्यः । ओघ० ५९ । परिरयः- तम्हा परिवसणा । नि० चू० प्र० ३३६ आ । गिरिसरित्परिरयः । परिहरणायाः चतुर्थो भेदः । आव० परिवहइ-सर्वतो व्यथते-कदर्थयति । भग० १६६ । ५५२ । गिर्यादेः । ओघ० २० । परिवाइणि-परिवादिनी-सप्ततन्त्री वीणा। जंप्र० १०१। परिरयवुढी-परिरयवृद्धि । सूर्य० ३८ । परिवाइणी-परिवादिनी-सप्ततन्त्री वीणा । जीवा० २६६। परिलितणिद्धो-परिलीयमानगृद्धः । प्रभ० ५०। परिवाओ-परिवाद:-काक्वा परदोषापादनम् । सूत्रों परिलित-परिलीयमाना अन्तत मागत्य लयं यात २६३ । शाता० ५ । परिलितः परिलीयमानः-संश्लिष्यतः । परिवाग-परिपाक:-परिपूर्णः पाकः । प्रज्ञा० ३६५ । शाता० २७ । परिवाडी-परिपाटी-गृहपंक्तिः। उत्त०५६। परिपाटि:परिली-गुच्छाविशेषः । प्रशा० ३२ । पद्धतिः । सम० ४ । परिपाटि:-पद्धतिः । बृ० द्वि० परिल्लं-चरमम् । आव० ६०६ । परिवंदण-परिवन्दनं-संस्तव:-प्रशंसा । आचा. २६ । परिवाद-अयसो-अगुणकित्तणं । नि० चू० प्र० २७६ अ। परिवन्दनं-परिसंस्तवः । वाचा. १६९ । परिवादादिदोषत्रयास्पृष्ट- । आचा० १०९। परिवच्छिय-परिक्षिप्तः-परिगृहीतः । ज्ञाता० २२ परिवादिनी-सप्ततन्त्री. वीणा । राज. ५० । परिपक्षित:-परिगृहीतः । ३१७ ।। परिवाय-परिवाद:-निन्दा । औप० १०६ । परिवजियाण-परिवापमानं अवगणण्य । आचा०३०६। परिवायओ । आव० ४२२ । परिवट्टणं-परिवर्तनं-पुनर्वामपानव वर्तनम् । आव० | परिवायग-परिव्राजक:-पापवर्जकः । दश ० २६२ । नि० ५७४ । परिवर्तनं-द्विगुणत्रिगुणादिभेदभिन्नम् । आचा० । चू० प्र० १८६ अ। . १०० । परिवर्तनं-पन:पनभवनम । प्रश्न. २२ । परिवार-परिवार:-दासीकर्मकरादिकः परिकरो वा, ग्रहापरिवडणा-परिवर्तना-परिवर्तन, अभ्यसनं, गुणनमिति, देवृत्त्यादिकः । सूत्र० ३०६ । कोश: । सूत्र० २७६ । वा । दश ० ३२ । परिवारण-निराकरणम् । प्रश्न. २२ । परिवा-परमाणूनां मीलनानि । भग० ५६८ । परिवारणा-परिवारकरणम्, परिवारस्थापनम् । ज० प्र० परिव?ति-पुणो पुणो परिवटेति । नि० चू० प्र० ११६, ३२८ ।। आ। परिवारिए-परिवार:-परिकरः सजातोऽस्येति परिवापरिवत्य-निर्णयः । ७० द्वि. ३ आ । रितः । उत्त० ३५१ । परिवत्थिय-परिपक्षितं-परिगृहीतं-परिवृत्तम् । औप०६२। परिवारियं-परिवारितं-समन्तता वेथितम् । जीवा० परिवत्थुणिसो-भदं तं चेव भणति तुम जातिहीनो ।। १६० । नि० चू० प्र० २७७ आ । परिवाविय-द्विस्त्रिा उत्पाट्य स्थानान्तरारोपणतः परि( ६७९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy