________________
परियाणिया ]
प्रत्याख्यामि प्रतिजानामि । आव० ७६१ । परियाणिया-परियायते गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा- गमनं प्रयोजनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेव कृतानि । ठाणा० ४४० परियादिया-विवक्षितं पर्यामतीताः पर्यायातीताः पर्यात्ता वा सामस्त्यगृहीता कर्मपुद्गलवत् । ठाणा० ६३ । परियानं तिर्यग्लोकादिवतरणादि ठाणा० १४६ | देशान्तरगमनम् । ठाणा० ५२८ । विविधव्यतिकरपरिगमनम् । भग० ६६१ ।
परियायत कर भूमी - पर्यायः तीर्थंकरस्य केवलित्वकालस्तत्यान्तरभूमिर्यासा । ज्ञाता० १५४ । परियाय- पर्याय: व्यवस्था प्रव्रज्यादिलक्षणा । ठाणा० २०७ । पर्यायः - श्रामणिः । आचा० २४३ । पर्यायः - प्रव्रज्याप्रतिपत्तिलक्षण | आव० २६६ । पर्याय:- प्रव्रज्या सम्यक्समितया वा पर्याय: | आचा० २०२ । परियायइ-पर्याददाति सामस्त्येनोपादत्ते निघत्तादिकरोति । भग० २६१ ।
परियार परिचार:- प्रवीचारः । प्रज्ञा० ५४६ । परिवार :स्वकपरिवारः । भग० ५०६ । परिचारः - वृत्तिः, खड्गादिकोशो वा । प्रश्न० १३ ।
आचार्यश्री आनन्दसागरसू रिसङ्कलितः
परियारग - परिचरति सेवते स्त्रियमिति परिचारकः ।
ठाणा० १०० ।
Jain Education International
[ परियाविज्जति
परियारेमाणे - परिचारयन्- कामक्रीडां कुर्वन् । भग० ५७६ ।
परियाल - परिवारः । भग० १६३ । परियावज्जण पर्यापद्यते - कोथमायाति । पिण्ड० ६० । पर्यावदनं पर्यापत्तिरासेवेतियावत् । ठाणा० १७४ । परियावज्जिज्जा - पर्यापद्येरन् भवेयुः । आचा० ४०१ । परियावज्जेज्ज -पर्यापद्येत जलरूपतया परिणमेत् । अनु०
१६२ | पर्यापद्येत - विनश्येत् । भग० २३३ । परियावण - परिताप:- पीडाकरणम् । प्रज्ञा० ४३५ । परियावणियं - परियापनिका च कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं च तत्परिकथयतीति । ज्ञाता० १५६ ।
परियावणिया - परितापनं परिताप:- पीडाकरणमित्यर्थः, तस्मिन् भवा तेन वा निर्वृत्ता परितापनमेव वा पारितापनिकी । चतुर्थी क्रिया । प्रज्ञा० ४३५ । परियावणं - पर्यापन्नम् । आव० ७४२ । पर्यापनम् । आव० ७४३ | पर्यापन्न- विवर्णी भूतम् । व्य० द्वि० २४६ आ । जहा रुहिरं चैव पूयपरिणामेन ठियं । नि० चू० तृ० ७२ आ । परिष्ठानम् । बृ० द्वि० ९४ मा परियावन्न - उववासिगमादी आवलिया तेसि भोतिगादि अवलिया एय पुछिऊण परिद्वावणाए गतो एतदेव परियावन्नं । नि० चू० द्वि० १४ आ । विस्मृतं पर्याव । बृ० तृ० ४७ अ । पर्यापन्नं लब्धम् । आचा० ३५२ । पर्यायापन्नः - सूक्ष्मपर्याय मापन्नः- भावसूक्ष्मः । दश० १२२ ।
परियारण- सागारियसेवणं । नि० चू० प्र० ११३ अ । परियारणय- शब्दादिविषयोपभोगः । भग० ६०४ । परियारणा यथायोगं शब्दादिविषयोपभोगः । प्रज्ञा० ५४४ । परिचारणा - देवमैथुनसेवा । ठाणा० १०६ । परिचारणाकामासेवा | ठाण० १७३ । आसेवना । आचा० ३३१ | परियारणासदं - पुरिसेणित्थी परिभुज्जमाणा जं सद्द करेंति । नि० चू० प्र० ११२ आ ।
परियावन्नग पर्यापन्नः - व्यापिनः । प्रशा० ७४ । परियावसह - पव्वज्जापरियाए द्विता तेसि आवसहो परियावसहो । नि० चू० प्र० १५३ अ ।
परियावह - पर्यावसथः मठः । आचा० ३६५ | पर्यावसथ:भिक्षुकादिमः । आचा० ३४८ ।
परियार सद्दो- पुरुषेण स्त्रीभुज्यमानायं शब्दं करोति स परियावाए- परिवादाय दस्युरयं विशुनो वेत्येवं मर्मोदघपरियारशब्दः । बृ० द्वि० ५७ अ ।
ट्टनाय | आचा० १६३ ।
।
परियारिया - पडिभुज्जमाणि । नि चू० प्र० १०६ आ । परियाविज्ज - परितापयेत् - पीडामुत्पादयेत् । आचा० ४२८ । परियारेई-मैथुनं सेवते | ठाणा० ६२ । परिचारयति - परियाविज्जति-परिताप्यते । आव० ३७१ । पर्यापद्यते । परिभुङ्क्ते । भग• १३२ ।
आव० ४०० ।
( ६७८ )
For Private & Personal Use Only
www.jainelibrary.org