SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पराजिय] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [परिकम्म पराजिय-पराजित:-तद्विधराज्योपार्जने कृतसम्भावना परिअ-पर्यायः अन्यथा भवनम् । उत्त० २०२ । भङ्गः । औप. १२ । परिअट्ट-परावतः-पुद्गलपरावर्तः । अनन्तोत्सपिण्यवसपि. पराणग-परकोयम् । ग० । णीप्रमाणो द्रव्यादिभेदः भिन्नः । आव० ४६५ । पराणि-द्रव्येन्द्रियमनांसि पुद्गल मयत्वात् । बृ० प्र० ८ परि अट्टणा-परावर्तना-पुन: पुन: मूत्राभ्यासलक्षणा । अनु० १६ । पराणुग्गहपरायणा-परानुग्रहपरायणः-धर्मोपदेशादिना प- परि अष्ट्रय-पर्यायक:-परिपूर्णः । औप० २१ । परिवर्तकः रानुग्रहोयुक्तः । आव० ५६७ । वृद्धिकारी अग्रेगामी परिपूर्णों वा । औप० २१ । पराभए-पराभव: । विपा० ३६ । परिअणं-परिजन:-दासादिः । ज० प्र० २७० । पराभग्ग-पराभग्नः । आव० ६७ । परिआए पर्याय:-प्रव्रज्यारूप: । दश० २७६ । पर्याय:परामटू-यद्विपर्यासी कृतं भङ्क्ते तदेतत् परामृष्टम् । ओघ तीर्थकृतः केवलीत्वकालः । जं० प्र० १५५ । पर्याय:१६२ । चारित्रपालनम् । ज० प्र. १५४ । परामर्श-प्रमार्जनम् । ओघ० १६० । परिआयट्राण-पर्यायस्थान-प्रव्रज्यारूपम् । दश० २३८ । परामुट्ठो परामृष्टः । आव० ३६७ । परिआविअ-परितापित:-समन्ततः पीडितः । आव० परामुसंति-पराशन्ति-उपतापयन्ति दण्डकशताडनादिभितियन्तीत्यर्थः । आचा० १६८ । परिउवट्टिय-पर्युपस्थितः-उभयत्रोद्यतः । उत्त० ५१२ । परामुसइ-परामृशति-गृह्णाति । भग० २३० । गृलाति । परिएसिज्जमाणे-तदीयमानाहारेण भोज्यमानान् । आचा० विपा० ८७ । परामृशति-हस्तेन स्पृशति गृह्णाति । ज० | ३२७ । प्र० ३ । परामृशति-स्पृशति । जं० प्र० २०० । परिकंखए-प्रतिकाङ्क्षति-प्रतिपालयति । उत्त० २७३ । परामृशति-आरभते । आचा० १४१ । परिकच्छिय-परिक च्छित:-परिगृहीतः । जं० प्र० ४०३ । पगमुसह-परामशत-नानापोडाकरणबधियत । आचा० परिकट्टलिय-परिदृलितं-एकत्र पिण्डोकृतम् । पिण्ड० २७३ । परामुसिए-परामृश्य तथाविधकरणव्यापारेण संस्पृश्य । परिकप्पेह-सन्नाहवतं करेह । ज्ञाता० ३५ । भग० २१८ । परिकम्म-परिकर्म-संकलिताद्यनेकविध गणितप्रसिद्धं तेन पगयग-परकोयम् । आव० ८२६ । नि० 'चू० प्र०२९३ ।। यत्सत्येयस्य सङ्ख्यानं-परिगणनं तदपि परिकर्म । परायण-परायणः - उद्युक्त: । आव० ५८७, ५६७ ।। ठाणा० ४९७ । दृष्टिवादप्रयमभेदः । सम० १२८ । परारि- आचा० १२२ । परिकर्म । आव० १८ । परिकर्म-वस्त्रपारादेः छेदनपरावय॑मानः । नंदी० २०६ । सोवनादि । ठाणा ३२० । परिकर्म-संलेखना। उत्त. परासर-सरभः । भग० १६१, ५४२ । पाराशर:-माहण- ६०३ । परिकर्म-रोगोत्पत्ती चिकित्सारूपम् । • उत्त० परिव्राजकः । औप० १ । १४६ । प्रतिकर्म । आव० २२६ । परिकर्म-स्थाननिषपरासुः-मृतः । नंदी० १५५ । दनत्ववर्तनादिना विश्रामणादि च तपभेदः । उत्त०६०२ । परास्कन्दी-लुण्टाकः। नंदी० ६३ । पराक्रम्य-समीपमागत्य अभिभूय वा। सूर्य० १० परिपराहुत-पराङमुखम् । आव० ५४१ । पराङ्मुखः । कर्म-क्रियाविशेषेण यो वस्तूनां गुणविशेषपरिणामो गुण ओघ० १८० । पराङ्मुखः-पराभिमुखः । ओघ० १७६ । विशेषधि नमित्यर्थः । विशे० ४३४ । परिकर्म:-तद्वमापारे परि-सर्वतः । प्रज्ञा, ५२७ । पुन: 'पुनः बहिर्वा । आव ० लग्नः । ओघ० १२८ । परिकर्म-द्रव्यस्य गुणविशेष८२८ । • परिणामकरणम् । व्य० प्र० १ अ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy