SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ परवेयावचकम्मपडिमा ] फललिप्सया स्नेहबन्धनेन वा विवाहकरणं परविवाहकर णम् । आव० ८२५ । परवेयावञ्चकम्मपडिमा परेषां मात्मव्यतिरिक्तानां वैयावृ । स्वकर्माणि - भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषया प्रतिमाः अभिप्रहविशेषाः परवैयावृत्यकर्म्म प्रतिमाः । सम० ६५। परशुराम: - मानहतः । भक्त० ७ । जमदग्निसुतः - सप्तवा रान् निःक्षत्रा पृथिवीकर्ता । सूत्र० १७०, ३०५ । कृतवीर्यं व्यापादकः । सूत्र० ३६५ । अप्रतिष्ठाननरके वेदनावेदक: । जीवा० १२१ । परसमय- परसमय:- साङ्ख्यशाक्यादिसिद्धान्तः । दश० १११ । • अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३ परसमयसूत्रं यथा पचखंधे वयं तेगे । वृ० प्र० २०१ आ । परसम्पत्-विभूति: । आव ५८७ । परसरीरसंवेणी- परसरीरं चेव असूई, अहवा परस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएई परशरीरसंवेजनी । संवेजनीकभाषाया द्वितीयो भेदः । दश० ११२ । परशरीरसंवेगनी - परशरीरं मृतशरीरं शरीरमेतदशुचिः । ठाणा० २१० । परसु- परगृः कुठारः । प्रश्न० २१ । परशुः- शस्त्रविशेषः । आव० ६५१. ८३१ । परशुः- कुठारः । उत्त ४१३ । परशुः- कुठारः । बृ० द्वि० २३३ आ । परशुः- कुठारः । अनु० २२३ । परसुविज्ञा-पशुंविया । आव० ३९२ । परस्पर- एर्ककः । उत० ३५२ । परस्पर गुण निकाय| आचा० २४६ । परस्सर - परस्पर:- गण्डः । जीवा० । २८२ । परस्पर:गण्ड: । प्रज्ञा० २५४ । परासरः- सनखश्चतुष्पदवि शेषः । जीवा० ३८ । शरभः । भग० ३०६ । सनखपदचतुष्पदविशेषः । प्रज्ञा० ४५ । परस्सलोभाविल- परस्य-अन्यस्य सम्बन्धिरूपवद्वस्स्वति गम्यते 'लोभावलिः' - लोभकलुषः, यद्वा परेषां स्वं परस्थं प्रक्रमाद् यद्रूपवस्तु तस्मिन् लोभो-गार्थं तेनाविल: म्पर, स्वलोभाविलः । उत्त० ६३२ । परह - परस्मात्सकाशाद् धृतं परहतम्, अधर्मद्वारस्य द्वितीयं Jain Education International नामा । प्रश्न० ४३.१. परत्यपाणाइवाय किरिया - परहस्तेनापि तथैव परहस्तप्राणातिपातक्रिया | ठाणा० ४१ । पर हुअ - परभृतः - कोकिलः । जं० प्र० २०० । पर हुय- परभृतः - कोकिलः । ज्ञाता० २२२ । परभृतः - कोकिलः । ज्ञाता० २१ । परा-असिएण दात्रेण । नि० चू० प्र० ३२४ अ । नि० चू० प्र० १३ आ । प्रधानां । आव० ८३७ । मृणविशेषः । प्रश्न० १२८ । पराइए - पुरुष सहवासुदेवनिदानकारणम् । टो० । पराइय- आगतः । पउ० ९५ । पराइज्जइ [ पराजिणिस्सइ आय० १६३ For Private & Personal Use Only । भग० ६४ । | भग० ६४ । पर इणइ पराकय - परसम्बन्धिनि | उत्त० ६६५ । पराक्कममाण- पराक्रममाणः - गच्छनु । आचा० ३३७ । परावक मिला- पराक्रमेत गच्छेत्। आचा० ३७७ ॥ पराक्रम- बलवीर्ययोर्व्यापारणमिति । ठाणा० ३८४ । पराक्रान्त- आक्रान्तं - स्थानमेकाकिनो भवति । ठाणा० ३५४ ( ? ) । पराधाए - पराघाते वासनायाम् । विशे० २०७ । पराधातनाम - यदुदयात् पुनरोजस्वी दर्शनमात्रेण वाक्सोवेन वा महानृपसभामपि गतः सभ्यानामपि त्रासमापादयति प्रतिवादिनश्च प्रतिभाविधातं करोति तरपराधात नाम । प्रज्ञा० ४७३ । पराधाय-पराघातः- गर्तापातादिसमुत्थः । आव० २७२ । पघात:- निसृष्ट भाषा द्रव्यंस्तदन्येषां तथापरिणामापादनक्रियावत् प्रेरणम् । दश० २९८ । पराघायनाम-यतोऽङ्गावयव एव विषात्मको दंष्ट्रास्वगादि परेणोपघातो भवति तत्पराधातनाम । सम० ६७ । पराजइत्थ- पराजितवान्- हारितवान् । भग० ३१७ । पराजिओ-पराजितः - पराभवमन्यमानः । उत० ३७६ पराजिणित्ता-भृशं जित्वा परिभङ्ग वा प्राप्य सुमना भवति पराजितवान् प्रतिवादिनः । ठाणा० १३१ । पराजिनिस्सइ - राजेष्यते-अभिभविष्यति । निश्य० ६ । ( ६६७ ) www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy